Book Title: Acharangabhasyam
Author(s): Mahapragna Acharya
Publisher: Jain Vishva Bharati
View full book text
________________
५०४
वृत्ति पत्र
बाह्य तप १८. अणसण मूणोयरिया वित्तीसंखेवणं रसच्चाओ।
कायकिलेसो संलीणया य बज्झो तवो होइ।।
आचारांगभाष्यम्
वृत्ति पत्र पुरुषार्थ सबके लिए २९. किं पुण अवसेसेहिं दुक्खक्खयकारणा सुविहिएहिं ।
होंति न उज्जमियव्वं सपच्चवायंमि माणुस्से ।।
आभ्यन्तर तप
सूत्र के आठ गुण १९. पायच्छित्तं विणओ वेयावच्चं तहेव सज्झाओ।
३०. अप्पग्गंथमहत्थं बत्तीसादोसविरहियं जं च । झाणं उस्सग्गोऽवि य अभितरओ तवो होइ ।
लक्खणजुत्तं सुत्तं अट्ठहि य गुणेहिं उववेयं । वीर्य-आचार २०. अणिगृहियबलविरिओ परक्कमइ जो जहुत्तमाउत्तो ।
'नो' शब्द की अर्थवत्ता जुंजइ य जहाथाम नायव्वो वीरियायारो॥
३१. प्रतिषेधयति समस्तं प्रसक्तमर्थं च जगति नोशब्दः ।
स पुनस्तदवयवो वा तस्मादर्थान्तरं वा स्याद् ।। ग्रीष्म ऋतु में
(१११) २१. सरसो चंदणपंको अग्घइ सरसा य गंधकासाई।
अन्यतीथिकों के ३६३ भेद पाडलि सिरीस मल्लिय पियाइं काले निदाहमि ।।
३२. असियसयं किरियाणं अकिरियवाईण होइ चुलसीई। एकार्थक क्यों ?
अन्नाणिय सत्तट्ठी वेण इयाणं च बत्तीसा ॥ २२. बंधाणुलोमया खलु सत्थंमि य लाघवं असम्मोहो।
(१२) मंतगुण दीवणावि य एगट्ठगुणा हवंतेए।
कालवादी
३३. कालः पचति भूतानि, कालः संहरते प्रजाः । षट्स्थानपतित
कालः सुप्तेषु जागत्ति, कालो हि दुरतिक्रमः ॥ २३. णणु सव्वणभपएसाणंतगुणं पढमसंजमट्ठाणं ।
(१२) छविहपरिवुड्ढीए छट्ठाणासंख या सेढी ।।
नियतिवादी समवतार-द्वार
३४. प्राप्तव्यो नियतिबलाश्रयेण योऽर्थः, २४. अन्ने के पज्जाया ? जे णुवउत्ता चरित्तविसयम्मि।
सोऽवश्यं भवति नृणां शुभोऽशुभो वा । जे तत्तोऽणंतगुणा जेसि तमणंतभागम्मि ।
भूतानां महति कृतेऽपि हि प्रयत्ने,
नाभाव्यं भवति न भाविनोऽस्ति नाशः ॥ २५. अन्ने केवलगम्मत्ति ते मई, ते य के तदन्भहिया ?।
(११२) एवंपि होज्ज तुल्ला णाणंतगुणत्तणं जुत्तं ।
. स्वभाववादी २६. सेढीसु णाणदंसणपज्जाया तेण तत्पमाणेसा ।
३५. कः कण्टकानां प्रकरोति तेक्षण्यं, विचित्रभावं मृगपक्षिणां च । इह पुण चरित्तमेत्तोवओगिणो तेण ते थोवा ।।
स्वभावतः सर्वमिदं प्रवृत्तं, न कामचारोऽस्ति कुतः प्रयत्न: ?॥
(१२) ब्रह्मचर्य के अठारह विकल्प
३६. स्वभावतः प्रवृत्तानां, निवृत्तानां स्वभावतः । २७. दिव्यात्कामरतिसुखात् त्रिविधं त्रिविधेन विरतिरिति नवकम् । नाहं कर्तेति भूतानां, यः पश्यति स पश्यति ।। __औदारिकादपि तथा तद् ब्रह्माष्टादश विकल्पम् ।
(१२)
८. ३७. केनाञ्चितानि नयनानि मृगाङ्गनानां ?, तीर्थकर का पुरुषार्थ
कोऽलङ्करोति रुचिराङ्गरुहान् मयूरान् ?। २८. तित्थयरो चउणाणी सुरमहिओ सिज्झियव्वय धुवंमि ।
कश्चोत्पलेषु दलसन्निचयं करोति ?, अणिगृहियबलविरिओ सव्वत्थामेसु उज्जमइ ॥
को वा दधाति विनयं कुलजेषु पुंस्सु ?।। (१२)
Jain Education international
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590