Book Title: Acharangabhasyam
Author(s): Mahapragna Acharya
Publisher: Jain Vishva Bharati

View full book text
Previous | Next

Page 547
________________ परिशिष्ट १० आचारांग वृत्ति में उद्धृत श्लोक . वृत्ति पत्र वृत्ति पत्र प्रावचनी की योग्यता (८ से ११) ८. देसकुलजाइरूवी संघयणी धिइजुओ अणासंसी। अविकत्थणो अमाई थिरपरिवाडी गहियवक्को ।। पहला अध्ययन तीर्थ की महिमा १. जयति समस्तवस्तुपर्यायविचारापास्ततीथिक, विहितककतीर्थनयवादसमूहवशात्प्रतिष्ठितम् । बहुविधभङ्गिसिद्धसिद्धान्तविधूनितमलमलीमसं, तीर्थमनादिनिधनगतमनुपममादिनतं जिनेश्वरैः ।। ९. जियपरिसो जियनिद्दो मज्झत्थो देसकालभावन्न । आसन्नलद्धपइभो णाणाविहदेसभासण्णू ।। १०. पंचविहे आयारे जुत्तो सुत्तत्थतदुभयविहिन्न । . आहरणहेउकारणणयणि उणो गाहणाकुसलो ॥ आचारशास्त्र का निरूपण २. आचारशास्त्रं सुविनिश्चितं यथा, जगाद वीरो जगते हिताय यः । तथैव किञ्चिद् गदत: स एव मे, पुनातु धीमान् विनयापिता गिरः ।। ११. ससमयपरसमयविऊ गंभीरो दित्तिमं सिवो सोमो । गुणसयकलिओ जुत्तो पवयणसारं परिकहेउं ।। व्याख्या-द्वार १२. उद्देसे णिद्देसे य णिग्गमे खेत्तकालपुरिसे य। कारणपच्चयलक्खण णए समोयारणाऽणुमए।। गंधहस्ति की बहुश्रुतता ३. शस्त्रपरिज्ञाविवरणमतिबहुगहनं च गन्धहस्तिकृतम् । तस्मात् सुखबोधार्थ गृह्णाम्यहमञ्जसा सारम् ।। ३ दर्शन की विशुद्धि से चरण-विशुद्धि ४. चरणपडिवत्तिहेउं धम्मकहाकालदिक्खमादीया । दविए दंसणसोही सणसुद्धस्स चरणं तु ।। १३. कि कतिविहं कस्स कहि केसु कहं केच्चिरं हवइकालं । कइ संतरमविरहियं भवागरिस फासणणिरुत्ती॥ (विशे० भा० ९७३,९७४) द्रव्य-आचार १४. णामणधोयणवासणसिक्खावणसुकरणाविरोहीणि । दव्वाणि जाणि लोए दवायारं वियाणाहि ।। धेयस् निर्विघ्न नहीं ५. श्रेयांसि बहुविघ्नानि, भवन्ति महतामपि । अश्रेयसि प्रवृत्तानां, क्वापि यान्ति विनायकाः ।। जान-आचार १५. काले विणए बहुमाणे उवहाणे तहा अणिण्हवणे । वंजणअत्थतदुभए अट्ठविहो णाणमायरो ।। अज्ञानी और ज्ञानी ६. जं अन्नाणी कम्म खवेइ बहुयाहिं वासकोडीहिं । तं नाणी तिहिं गुत्तो खवेइ उस्सासमित्तेणं ।। दर्शन-आचार १६. निस्संकिय निक्कंखिय निवितिगिच्छा अमूढदिट्ठी य । उववूहथिरीकरणे वच्छल्ल पभावणे अट्ठ॥ व्याख्या-द्वार ७. निक्खेवेगट्ठनिरुत्तिविहिपवित्ती य केण वा कस्स । तद्दारभेयलक्खण तदरिहपरिसा य सुत्तत्थो॥ आठ प्रवचन माताएं १७. तिन्नेव य गुत्तीओ पंच समिइओ अट्ठ मिलियाओ। पवयणमाईउ इमा तासु ठिओ चरणसंपन्नो॥ Jain Education international For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590