Book Title: Acharangabhasyam
Author(s): Mahapragna Acharya
Publisher: Jain Vishva Bharati
View full book text
________________
परिशिष्ट १.: आचारांग वृत्ति में उद्धृत श्लोक
वृत्ति पत्र
वृत्ति पत्र
२२
४. विगलिदिएसु दो दो चउरो चउरो य णारयसुरेसुं।
तिरिएसु हुंति चउरो चोद्दस लक्खा य मणएसु ।
(१८) गुम-अशुभ योनियां ४९. सीयादी जोणीओ चउरासीती य सयसहस्साई ।
असुभाओ य सुभाओ तत्थ सुभाओ इमा जाण ॥
५०. अस्संखाउमणुस्सा राईसर संखमादिआऊणं ।
तित्थगरनामगोत्तं सव्वसुहं होइ नायव्वं ।।
(१०८) ५१. तत्थवि य जाइसंपन्नतादि सेसा उ हुंति असुभाओ।
देवेस किविसादी सेसाओ हुंति उ सुभाओ।
(१०) ५२. पंचिदियतिरिएसुं हयगयरयणे हवं ति उ सुभाओ।
सेसाओ असुभाओ सुभवण्णेगिदियादीया ।
ईश्वरवादी ३८. अज्ञो जन्तुरनीशः स्यादात्मनः सुखदुख योः ।
ईश्वरप्रेरितो गच्छेच्छ्वध्र वा स्वर्गमेव वा ।। (१२)
१६ आत्माद्वैतवादी ३९. एक एव हि भूतात्मा, भूते भूते व्यवस्थितः ।
एकधा बहुधा चैव, दृश्यते जलचन्द्रवत् ।।
(१२) यवृच्छावादी ४०. अतक्कितोपस्थितमेव सर्व, चित्रं जनानां सुखदुःखजातम् । काकस्य तालेन यथाऽभिघातो, न बुद्धिपूर्वोऽत्र वृथाऽभिमानः ।।
१७ ४१. सत्यं पिशाचाः स्म वने वसामो, भेरि कराग्रैरपि न स्पृशामः ।
यदृच्छया सिद्धयति लोकयात्रा, भेरी पिशाचाः परिताडयन्ति ॥
(१२) विनयवादी ४२. विणया णाणं णाणाओ दसणं दंसणाहि चरणं च ।
चरणाहिंतो मोक्खो मोक्खे सोक्खं अणाबाहं ॥ (१२)
१७ आत्मा की अस्वीकृति के दोष ४३. शास्ता शास्त्रं शिष्यः प्रयोजनं वचनहेतुदृष्टान्ताः । सन्ति न शून्यं ब्रुवतस्तदभावाच्चाप्रमाणं स्यात् ॥
१८ ४४. प्रतिषेद्धप्रतिषेधो स्तश्चेच्छ्न्यं कथं भवेत्सर्वम् ?।
तदभावेन तु सिद्धा अप्रतिषिद्धा जगत्यर्थाः ।।
(१२) परव्याकरण से जातिस्मृति ४५. किं थ तयं पम्हुठं जं च तया भो ! जयंतपवरंमि ।
वुच्छा समयनिबद्धं देवा ! तं संभरह जाति ।।
५३. देविंदचक्कवट्टित्तणाई मोत्तुं च तित्थगरभावं ।
अणगारभाविताविय सेसा उ अणंतसो पत्ता ।।
(१२)
कर्म से संसार-चक्र ५४. तैः कर्मभिः स जीवो विवशः संसारचक्रमुपयाति ।
द्रव्यक्षेत्राद्धाभावभिन्नमावर्तते बहुशः ।।
(१०८) चतुर्गति में भ्रमण ५५. नरकेषु देवयोनिषु तिर्यग्योनिषु च मनुजयोनिषु च ।
पर्यटति घटीयन्त्रवदात्मा बिभ्रच्छरीराणि ।।
(१८) नारक-तिर्यञ्चों के दुःख ५६. सततानुबद्धमुक्तं दुःखं नरकेषु तीव्रपरिणामम् ।।
तिर्यक्षु भयक्षुत्तृड्वधादिदुःखं सुखं चाल्पम् ॥
(१८) मनुष्य और देवों के सुख-दुःख का विमर्श ५७. सुखदुःखे मनुजानां मनः शरीराश्रये बहुविकल्पे ।
सुखमेव हि देवानां दुःखं स्वल्पं च मनसि भवम् ।।
(१८) कर्म का प्रभाव ५८. कर्मानुभावदुःखित एवं मोहान्धकारगहनवति । __ अन्ध इव दुर्गमार्गे भ्रमति हि संसारकान्तारे ॥
(१८)
२३
अहंकार से कृत कार्यों का शल्य ४६. विहवावलेवनडिएहि जाई कीरंति जोव्वणमएणं ।
वयपरिणामे सरियाई ताई हियए खुडुक्कंति ॥
(१६) चौरासी लाख जीव-योनियां ४७. पुढवीजलजलणमारुय एक्कक्के सत्त सत्त लक्खाओ।
वण पत्तेय अणंते दस चोद्दस जोणिलक्खाओ ।। (१८)
२३
Jain Education international
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590