________________
परिशिष्ट १.: आचारांग वृत्ति में उद्धृत श्लोक
वृत्ति पत्र
वृत्ति पत्र
२२
४. विगलिदिएसु दो दो चउरो चउरो य णारयसुरेसुं।
तिरिएसु हुंति चउरो चोद्दस लक्खा य मणएसु ।
(१८) गुम-अशुभ योनियां ४९. सीयादी जोणीओ चउरासीती य सयसहस्साई ।
असुभाओ य सुभाओ तत्थ सुभाओ इमा जाण ॥
५०. अस्संखाउमणुस्सा राईसर संखमादिआऊणं ।
तित्थगरनामगोत्तं सव्वसुहं होइ नायव्वं ।।
(१०८) ५१. तत्थवि य जाइसंपन्नतादि सेसा उ हुंति असुभाओ।
देवेस किविसादी सेसाओ हुंति उ सुभाओ।
(१०) ५२. पंचिदियतिरिएसुं हयगयरयणे हवं ति उ सुभाओ।
सेसाओ असुभाओ सुभवण्णेगिदियादीया ।
ईश्वरवादी ३८. अज्ञो जन्तुरनीशः स्यादात्मनः सुखदुख योः ।
ईश्वरप्रेरितो गच्छेच्छ्वध्र वा स्वर्गमेव वा ।। (१२)
१६ आत्माद्वैतवादी ३९. एक एव हि भूतात्मा, भूते भूते व्यवस्थितः ।
एकधा बहुधा चैव, दृश्यते जलचन्द्रवत् ।।
(१२) यवृच्छावादी ४०. अतक्कितोपस्थितमेव सर्व, चित्रं जनानां सुखदुःखजातम् । काकस्य तालेन यथाऽभिघातो, न बुद्धिपूर्वोऽत्र वृथाऽभिमानः ।।
१७ ४१. सत्यं पिशाचाः स्म वने वसामो, भेरि कराग्रैरपि न स्पृशामः ।
यदृच्छया सिद्धयति लोकयात्रा, भेरी पिशाचाः परिताडयन्ति ॥
(१२) विनयवादी ४२. विणया णाणं णाणाओ दसणं दंसणाहि चरणं च ।
चरणाहिंतो मोक्खो मोक्खे सोक्खं अणाबाहं ॥ (१२)
१७ आत्मा की अस्वीकृति के दोष ४३. शास्ता शास्त्रं शिष्यः प्रयोजनं वचनहेतुदृष्टान्ताः । सन्ति न शून्यं ब्रुवतस्तदभावाच्चाप्रमाणं स्यात् ॥
१८ ४४. प्रतिषेद्धप्रतिषेधो स्तश्चेच्छ्न्यं कथं भवेत्सर्वम् ?।
तदभावेन तु सिद्धा अप्रतिषिद्धा जगत्यर्थाः ।।
(१२) परव्याकरण से जातिस्मृति ४५. किं थ तयं पम्हुठं जं च तया भो ! जयंतपवरंमि ।
वुच्छा समयनिबद्धं देवा ! तं संभरह जाति ।।
५३. देविंदचक्कवट्टित्तणाई मोत्तुं च तित्थगरभावं ।
अणगारभाविताविय सेसा उ अणंतसो पत्ता ।।
(१२)
कर्म से संसार-चक्र ५४. तैः कर्मभिः स जीवो विवशः संसारचक्रमुपयाति ।
द्रव्यक्षेत्राद्धाभावभिन्नमावर्तते बहुशः ।।
(१०८) चतुर्गति में भ्रमण ५५. नरकेषु देवयोनिषु तिर्यग्योनिषु च मनुजयोनिषु च ।
पर्यटति घटीयन्त्रवदात्मा बिभ्रच्छरीराणि ।।
(१८) नारक-तिर्यञ्चों के दुःख ५६. सततानुबद्धमुक्तं दुःखं नरकेषु तीव्रपरिणामम् ।।
तिर्यक्षु भयक्षुत्तृड्वधादिदुःखं सुखं चाल्पम् ॥
(१८) मनुष्य और देवों के सुख-दुःख का विमर्श ५७. सुखदुःखे मनुजानां मनः शरीराश्रये बहुविकल्पे ।
सुखमेव हि देवानां दुःखं स्वल्पं च मनसि भवम् ।।
(१८) कर्म का प्रभाव ५८. कर्मानुभावदुःखित एवं मोहान्धकारगहनवति । __ अन्ध इव दुर्गमार्गे भ्रमति हि संसारकान्तारे ॥
(१८)
२३
अहंकार से कृत कार्यों का शल्य ४६. विहवावलेवनडिएहि जाई कीरंति जोव्वणमएणं ।
वयपरिणामे सरियाई ताई हियए खुडुक्कंति ॥
(१६) चौरासी लाख जीव-योनियां ४७. पुढवीजलजलणमारुय एक्कक्के सत्त सत्त लक्खाओ।
वण पत्तेय अणंते दस चोद्दस जोणिलक्खाओ ।। (१८)
२३
Jain Education international
For Private & Personal Use Only
www.jainelibrary.org