________________
५०४
वृत्ति पत्र
बाह्य तप १८. अणसण मूणोयरिया वित्तीसंखेवणं रसच्चाओ।
कायकिलेसो संलीणया य बज्झो तवो होइ।।
आचारांगभाष्यम्
वृत्ति पत्र पुरुषार्थ सबके लिए २९. किं पुण अवसेसेहिं दुक्खक्खयकारणा सुविहिएहिं ।
होंति न उज्जमियव्वं सपच्चवायंमि माणुस्से ।।
आभ्यन्तर तप
सूत्र के आठ गुण १९. पायच्छित्तं विणओ वेयावच्चं तहेव सज्झाओ।
३०. अप्पग्गंथमहत्थं बत्तीसादोसविरहियं जं च । झाणं उस्सग्गोऽवि य अभितरओ तवो होइ ।
लक्खणजुत्तं सुत्तं अट्ठहि य गुणेहिं उववेयं । वीर्य-आचार २०. अणिगृहियबलविरिओ परक्कमइ जो जहुत्तमाउत्तो ।
'नो' शब्द की अर्थवत्ता जुंजइ य जहाथाम नायव्वो वीरियायारो॥
३१. प्रतिषेधयति समस्तं प्रसक्तमर्थं च जगति नोशब्दः ।
स पुनस्तदवयवो वा तस्मादर्थान्तरं वा स्याद् ।। ग्रीष्म ऋतु में
(१११) २१. सरसो चंदणपंको अग्घइ सरसा य गंधकासाई।
अन्यतीथिकों के ३६३ भेद पाडलि सिरीस मल्लिय पियाइं काले निदाहमि ।।
३२. असियसयं किरियाणं अकिरियवाईण होइ चुलसीई। एकार्थक क्यों ?
अन्नाणिय सत्तट्ठी वेण इयाणं च बत्तीसा ॥ २२. बंधाणुलोमया खलु सत्थंमि य लाघवं असम्मोहो।
(१२) मंतगुण दीवणावि य एगट्ठगुणा हवंतेए।
कालवादी
३३. कालः पचति भूतानि, कालः संहरते प्रजाः । षट्स्थानपतित
कालः सुप्तेषु जागत्ति, कालो हि दुरतिक्रमः ॥ २३. णणु सव्वणभपएसाणंतगुणं पढमसंजमट्ठाणं ।
(१२) छविहपरिवुड्ढीए छट्ठाणासंख या सेढी ।।
नियतिवादी समवतार-द्वार
३४. प्राप्तव्यो नियतिबलाश्रयेण योऽर्थः, २४. अन्ने के पज्जाया ? जे णुवउत्ता चरित्तविसयम्मि।
सोऽवश्यं भवति नृणां शुभोऽशुभो वा । जे तत्तोऽणंतगुणा जेसि तमणंतभागम्मि ।
भूतानां महति कृतेऽपि हि प्रयत्ने,
नाभाव्यं भवति न भाविनोऽस्ति नाशः ॥ २५. अन्ने केवलगम्मत्ति ते मई, ते य के तदन्भहिया ?।
(११२) एवंपि होज्ज तुल्ला णाणंतगुणत्तणं जुत्तं ।
. स्वभाववादी २६. सेढीसु णाणदंसणपज्जाया तेण तत्पमाणेसा ।
३५. कः कण्टकानां प्रकरोति तेक्षण्यं, विचित्रभावं मृगपक्षिणां च । इह पुण चरित्तमेत्तोवओगिणो तेण ते थोवा ।।
स्वभावतः सर्वमिदं प्रवृत्तं, न कामचारोऽस्ति कुतः प्रयत्न: ?॥
(१२) ब्रह्मचर्य के अठारह विकल्प
३६. स्वभावतः प्रवृत्तानां, निवृत्तानां स्वभावतः । २७. दिव्यात्कामरतिसुखात् त्रिविधं त्रिविधेन विरतिरिति नवकम् । नाहं कर्तेति भूतानां, यः पश्यति स पश्यति ।। __औदारिकादपि तथा तद् ब्रह्माष्टादश विकल्पम् ।
(१२)
८. ३७. केनाञ्चितानि नयनानि मृगाङ्गनानां ?, तीर्थकर का पुरुषार्थ
कोऽलङ्करोति रुचिराङ्गरुहान् मयूरान् ?। २८. तित्थयरो चउणाणी सुरमहिओ सिज्झियव्वय धुवंमि ।
कश्चोत्पलेषु दलसन्निचयं करोति ?, अणिगृहियबलविरिओ सव्वत्थामेसु उज्जमइ ॥
को वा दधाति विनयं कुलजेषु पुंस्सु ?।। (१२)
Jain Education international
For Private & Personal Use Only
www.jainelibrary.org