________________
परिशिष्ट १०
आचारांग वृत्ति में उद्धृत श्लोक .
वृत्ति पत्र
वृत्ति पत्र
प्रावचनी की योग्यता (८ से ११) ८. देसकुलजाइरूवी संघयणी धिइजुओ अणासंसी।
अविकत्थणो अमाई थिरपरिवाडी गहियवक्को ।।
पहला अध्ययन तीर्थ की महिमा १. जयति समस्तवस्तुपर्यायविचारापास्ततीथिक, विहितककतीर्थनयवादसमूहवशात्प्रतिष्ठितम् । बहुविधभङ्गिसिद्धसिद्धान्तविधूनितमलमलीमसं, तीर्थमनादिनिधनगतमनुपममादिनतं जिनेश्वरैः ।।
९. जियपरिसो जियनिद्दो मज्झत्थो देसकालभावन्न ।
आसन्नलद्धपइभो णाणाविहदेसभासण्णू ।।
१०. पंचविहे आयारे जुत्तो सुत्तत्थतदुभयविहिन्न । .
आहरणहेउकारणणयणि उणो गाहणाकुसलो ॥
आचारशास्त्र का निरूपण २. आचारशास्त्रं सुविनिश्चितं यथा,
जगाद वीरो जगते हिताय यः । तथैव किञ्चिद् गदत: स एव मे, पुनातु धीमान् विनयापिता गिरः ।।
११. ससमयपरसमयविऊ गंभीरो दित्तिमं सिवो सोमो ।
गुणसयकलिओ जुत्तो पवयणसारं परिकहेउं ।।
व्याख्या-द्वार १२. उद्देसे णिद्देसे य णिग्गमे खेत्तकालपुरिसे य।
कारणपच्चयलक्खण णए समोयारणाऽणुमए।।
गंधहस्ति की बहुश्रुतता ३. शस्त्रपरिज्ञाविवरणमतिबहुगहनं च गन्धहस्तिकृतम् । तस्मात् सुखबोधार्थ गृह्णाम्यहमञ्जसा सारम् ।।
३
दर्शन की विशुद्धि से चरण-विशुद्धि ४. चरणपडिवत्तिहेउं धम्मकहाकालदिक्खमादीया । दविए दंसणसोही सणसुद्धस्स चरणं तु ।।
१३. कि कतिविहं कस्स कहि केसु कहं केच्चिरं हवइकालं । कइ संतरमविरहियं भवागरिस फासणणिरुत्ती॥
(विशे० भा० ९७३,९७४) द्रव्य-आचार १४. णामणधोयणवासणसिक्खावणसुकरणाविरोहीणि ।
दव्वाणि जाणि लोए दवायारं वियाणाहि ।।
धेयस् निर्विघ्न नहीं ५. श्रेयांसि बहुविघ्नानि, भवन्ति महतामपि । अश्रेयसि प्रवृत्तानां, क्वापि यान्ति विनायकाः ।।
जान-आचार १५. काले विणए बहुमाणे उवहाणे तहा अणिण्हवणे ।
वंजणअत्थतदुभए अट्ठविहो णाणमायरो ।।
अज्ञानी और ज्ञानी ६. जं अन्नाणी कम्म खवेइ बहुयाहिं वासकोडीहिं । तं नाणी तिहिं गुत्तो खवेइ उस्सासमित्तेणं ।।
दर्शन-आचार १६. निस्संकिय निक्कंखिय निवितिगिच्छा अमूढदिट्ठी य ।
उववूहथिरीकरणे वच्छल्ल पभावणे अट्ठ॥
व्याख्या-द्वार ७. निक्खेवेगट्ठनिरुत्तिविहिपवित्ती य केण वा कस्स । तद्दारभेयलक्खण तदरिहपरिसा य सुत्तत्थो॥
आठ प्रवचन माताएं १७. तिन्नेव य गुत्तीओ पंच समिइओ अट्ठ मिलियाओ।
पवयणमाईउ इमा तासु ठिओ चरणसंपन्नो॥
Jain Education international
For Private & Personal Use Only
www.jainelibrary.org