SearchBrowseAboutContactDonate
Page Preview
Page 546
Loading...
Download File
Download File
Page Text
________________ ५०२ आचारांगभाष्यम् चू० पृष्ठ (६।३०) चू० पृष्ठ वसु : अनुवसु ७१. वीतरागो वसुज्ञेयो, जिनो वा संयतोऽथवा । सरागोऽनुवसुः प्रोक्तः, स्थविरः श्रावकोऽथवा ।। २१० ७२. यस्त्वप्रमादेन तिरो प्रमादः, स्याद्वापि यत्तेन पुनः प्रमादः । विपर्ययेणापि पठति यत्र, सूत्राण्यधीगारवशाद् विधिज्ञाः ॥ २१२ क्रोध क्यों ? ७३. आक्रुष्टेन मतिमता तत्त्वार्थविचारणे मतिः कार्या । यदि सत्यं क: कोप: ? स्यादनृतं किं नु कोपेन ? (६।४३) सम्यक्त्व ७४. प्रशस्तः शोभनश्चैव, एकः संगत एव वा । इत्येतै रुपसृष्टस्तु, भावः सम्यक्त्वमुच्यते ॥ (६।६५) धर्म की परिभाषा ७५. दुर्गतिप्रवृत्तं जीवं, यस्माद् धारयते ततः । धत्ते चैनान् शुभे स्थाने, तस्मात् धर्म इति स्मृतः ।। (६।९१) २३० आत्मनः प्रतिकूलानि" ७६. न तत्परस्य संदध्यात्, प्रतिकूलं यदात्मनः । एषः संग्राहिको धर्मः, कामादन्यत्प्रवर्तते ।। सत्कार्यवाद ७७. असदकरणात् उपादानग्रहणात्सर्वसम्भवाभावात् । शक्यस्य शक्यकरणात् कारणभावाच्च सत्कार्यम् ।। (८1५) श्रुत का प्रवर्तन ७८. अत्थं भासइ अरहा सुत्तं गंथंति गणहरा निउणं । सासणस्स हियट्ठाए, ततो सुत्तं पवत्तति ।। (८।३१) वसुमान् कौन ? ७९. संजमे वसता तु वसुर्वसी वा, येनेन्द्रियाणि तस्य वशे । वसु च धनं ज्ञानाद्यं, तस्यास्तित्वान् मुनिर्वसुमां ।। ___ २१९ वस्त्र धारण का प्रयोजन ८०. गरीयस्त्वात् सचेलस्स, धर्मस्यान्यः तथागतः । शिष्यसंप्रत्ययाच्चव, वस्त्रं दधे न लज्जया ।। (९।११२) उपधि की उपाधि ८१. कतिया वच्चति सत्थो ? कि भंडं ? कत्थ ? कित्तिया भूमी ? को कयविक्कयकालो ? णिव्विसति को ? कहिं ? केण? ॥ (९।१०१५) अर्हत् गोचरी क्यों नहीं जाते ? ८२. देविंदचक्कवट्टी मंडलिया ईसरा तलवरा य । अभिगच्छंति जिणिदं गोयरचरितं ण सो अडति ॥ (९।१।१९) ३०९ २३६ Jain Education international For Private & Personal Use Only www.jainelibrary.org
SR No.002552
Book TitleAcharangabhasyam
Original Sutra AuthorN/A
AuthorMahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1994
Total Pages590
LanguagePrakrit, Sanskrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, Research, & agam_acharang
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy