________________
५०२
आचारांगभाष्यम्
चू० पृष्ठ
(६।३०)
चू० पृष्ठ वसु : अनुवसु ७१. वीतरागो वसुज्ञेयो, जिनो वा संयतोऽथवा । सरागोऽनुवसुः प्रोक्तः, स्थविरः श्रावकोऽथवा ।।
२१० ७२. यस्त्वप्रमादेन तिरो प्रमादः, स्याद्वापि यत्तेन पुनः प्रमादः । विपर्ययेणापि पठति यत्र, सूत्राण्यधीगारवशाद् विधिज्ञाः ॥
२१२ क्रोध क्यों ? ७३. आक्रुष्टेन मतिमता तत्त्वार्थविचारणे मतिः कार्या ।
यदि सत्यं क: कोप: ? स्यादनृतं किं नु कोपेन ?
(६।४३) सम्यक्त्व ७४. प्रशस्तः शोभनश्चैव, एकः संगत एव वा ।
इत्येतै रुपसृष्टस्तु, भावः सम्यक्त्वमुच्यते ॥
(६।६५) धर्म की परिभाषा ७५. दुर्गतिप्रवृत्तं जीवं, यस्माद् धारयते ततः ।
धत्ते चैनान् शुभे स्थाने, तस्मात् धर्म इति स्मृतः ।। (६।९१)
२३० आत्मनः प्रतिकूलानि" ७६. न तत्परस्य संदध्यात्, प्रतिकूलं यदात्मनः ।
एषः संग्राहिको धर्मः, कामादन्यत्प्रवर्तते ।।
सत्कार्यवाद ७७. असदकरणात् उपादानग्रहणात्सर्वसम्भवाभावात् ।
शक्यस्य शक्यकरणात् कारणभावाच्च सत्कार्यम् ।।
(८1५) श्रुत का प्रवर्तन ७८. अत्थं भासइ अरहा सुत्तं गंथंति गणहरा निउणं ।
सासणस्स हियट्ठाए, ततो सुत्तं पवत्तति ।।
(८।३१) वसुमान् कौन ? ७९. संजमे वसता तु वसुर्वसी वा, येनेन्द्रियाणि तस्य वशे ।
वसु च धनं ज्ञानाद्यं, तस्यास्तित्वान् मुनिर्वसुमां ।।
___ २१९
वस्त्र धारण का प्रयोजन ८०. गरीयस्त्वात् सचेलस्स, धर्मस्यान्यः तथागतः ।
शिष्यसंप्रत्ययाच्चव, वस्त्रं दधे न लज्जया ।।
(९।११२) उपधि की उपाधि ८१. कतिया वच्चति सत्थो ? कि भंडं ? कत्थ ? कित्तिया भूमी ?
को कयविक्कयकालो ? णिव्विसति को ? कहिं ? केण? ॥
(९।१०१५) अर्हत् गोचरी क्यों नहीं जाते ? ८२. देविंदचक्कवट्टी मंडलिया ईसरा तलवरा य ।
अभिगच्छंति जिणिदं गोयरचरितं ण सो अडति ॥ (९।१।१९)
३०९
२३६
Jain Education international
For Private & Personal Use Only
www.jainelibrary.org