________________
परिशिष्ट ए : आचारांग चूणि में उद्धृत श्लोक
५०१
चू० पृष्ठ
(५॥६०)
१८१
१८६
चू० पृष्ठ कर्म या भव है मृत्यु
वीर कौन? ५३. मां मारयते यस्मान्ममारिभूतश्च मारयति ।
६२. विदारयति यत्कर्म, तपसा च विराजति । वान्तो अनुसमयं मरणादपि कर्म भवो वा भवेन्मारः ।।
तपोवीर्येण युक्तश्च, वीरो वीरेण कीर्त्यते ।। (१३)
१५८ संसार के प्रकार और हेतु
एकाको विहरण के अपाय ५४. दम्वे खित्ते काले भावे य भवे होति संसारों'।
६३. साहम्मिएहि संबुद्धतेहिं एगाणियो तु जो विहरे । तस्स पुण हेतुभूतं संसारे कम्ममट्टविहं ।
आयंकपउरताए छक्कायवहो तु भइयव्वो ।। (२९)
(१६२) कर्म है प्रलीन
संघ-निर्गत का विनाश ५५. प्रलीयते भयं येन, यच्च भूत्वा प्रलीयते । ।
६४. गच्छंमि केइ पुरिसा सारणवीयीहि चोदतिा संता। प्रतीनमुच्यते कर्म, भृशं लीनं यदात्मनि ।।
णिति ततो सुहकामी णिग्गयमेत्ता विणस्संति ।। १६४
(५२६२) पराक्रम की विशेषता
काम और संकल्प का साहचर्य ५६. जालस्सेण समं सोक्खं, ण विज्जा सव्वणिद्दया ।
६५. काम ! जानामि ते मूलं, संकल्पात् किल जायसे । ण वेरग्गं ममत्तेणं, णालभेसु दयालुया ।
संकल्पं न करिष्यामि, तेन मे न भविष्यसि ।। (५४४१)
१७३
(२४) प्रतिद्वन्द्विता ५७. आविः परिषदि धम्म काञ्चनसिंहासने वाणस्य (मुनेः)।
सत्य है वीतराग वचन योजननिर्झरिरवो योऽभून्नोच्चः कथं स सिहनिनाद: ?
६६. वीतरागा हि सर्वज्ञा, मिथ्या न ब्रुवते वचः । (५२४१)
यस्मात् तस्माद्वचस्तेषां, सत्यं भूतार्थदर्शनम् ॥ शील के लक्षण
(५३९५) ५८. महाव्रतसमाधानं, तथैवेन्द्रियसंवरः ।
कामभोग की अतृप्ति त्रिदंडविरतित्वं च, कषायानां च निग्रहः ।।
६७. तणकट्टेण व अग्गी लवणजलो वा णदीसहस्सेसुं । (५।४४)
ण तिसा जीवस्स सक्का, तिप्पेउं कामभोगेहिं ।। रूप की प्रधानता
(६।२१) ५९. चाक्षुषा चक्षुषा येन, विषया रूपिणिस्सिता ।
सुत्रार्थी का सिंहावलोकन रूपप्रेष्ठाश्च सर्वेऽपि, रूपस्य ग्रहणं ततः ॥
६८. गंतु गंतुं सीहो पुणो पुणो मग्गओ पलोएइ । (४९)
सुत्तत्थीवि हु एवं गतंपि सुत्तं पलोएति । प्रवचन के उद्भावक
(६।२२) ६०. प्रावचनी धर्मकथी वादी नैमित्तिकस्तपस्वी च ।
कुटुम्ब के पंक में निमग्न विज्जासिद्धः ख्यातः कविरपि चोद्भावकास्त्वष्टौ ।। (१५३)
६९. पुत्रदारकुटुंबेषु, सक्ता मोदंति जन्तवः ।
सरःपाणवे मग्ना, जीर्णा वनगजा इव ।। त्रियाचरित्र
(६।२८) ६१. एता हसंति च रुदंति च अर्थहेतोः
विश्वासयंति च नरं च न विश्वसंति। मनुष्यों के आयतन तस्मान्नरेण कुलशीलसमन्वितेन,
७०. गिहाणि धनधान्यं च, कषाया विषयास्तथा । नार्य : श्मशानसुमना इव वर्जनीयाः ।। अत्थो वाऽसंयमो ह्यते, सर्वमायतनं नृणां ॥ (५१५४)
१७९ (६।३०)
१९१
१७५
२०६
१७६
२०७
२०९
Jain Education international
For Private & Personal Use Only
www.jainelibrary.org