________________
५००
आचारांगभाष्यम्
चू० पृष्ठ
प्रवचन के अविवेक का परिणाम ३५. तत्थेव य निट्ठवणं बंधण निच्छुभण कडगमद्दो य ।
णिव्विसयं व नरिंदो करिज्ज संघपि सो छुट्टो ।।
(२११७५) अज्ञान की दुर्जेयता ३६. न ते कष्टतरं मन्ये, जगतो दुःखकारणम् ।
यथाऽज्ञानं महारोगं, दुरन्तमतिदुर्जयम् ॥ (३१)
१२०
प्रमाद से भव-भ्रमण ३७. रागद्वेषवशाविद्धे, मिथ्यादर्शनदुस्तरम् ।
जन्मावर्ते जगत् सर्वं, प्रमादात् भ्राम्यते भृशम् ॥
(३।६) कर्म से कर्म और भव से भव ३८. कर्मणो जायते कर्म, ततः संजायते भवः ।
भवाच्छरीरदुःखं च, ततश्चान्यतरो भवः ।। (३।१९)
१०९,११० जातिस्मृति न होने का कारण ३९. जातमाणस्स जं दुक्खं, मरमाणस्स जंतुणो।
तेण दुक्खेण संमूढो, जाति ण सरति अप्पणो॥
(३।२६) आत्मनः प्रतिकूलानि ४०. यथेष्टविषयात्सातमनिष्टादितरत् तव ।
अन्यतरो (अपरे) ऽपि विदित्वैवं, न कुर्यादप्रियं परे ।। . (३२६) मोक्ष कब ? ४१. सुयनाणम्मि वि जीवो वट्टतो सो ण पाउणइ मुक्खं ।
जह छेतलद्धणिज्जामओवि ण पाउणइ मुक्खं ॥
(३।२८) दर्शन की प्रधानता ४२. भट्टेण चरित्ताओ सुट्ट्यरं दसणं गहेयव्वं । सिझंति चरणरहिया दसणरहिया ण सिझति।।
(३१२८) हंसने से हानि ४३. हसता किल शंबेन, दुर्वासा कोपितो ऋषिः ।
तेन विष्णु कुलं दग्धं, हसंतं पितृघातकम् ॥ (३॥३२)
११२
आगमों की आप्तता ४४. वीतरागा हि सर्वज्ञा, मिथ्या न ब्रुवते क्वचित् ।
आगमो हयाप्तवचनं, आप्तं दोषक्षयाद्विदुः ।। वीतरागोऽनृतं वाक्यं, न याद् हेत्वसंभवात् ।।
(३।४०) कामना का जाल ४५. न शयानो जयेन्निद्रा, न भुंजानो जयेत् क्षुधाम् । ___ न काममानः कामानां, लोभेनेह प्रशाम्यति ।।
(३।४२) विषय किंपाकफल सदृश ४६. किंपाकफलसमाना विषया हि निषेव्यमानरमणीयाः ।
पश्चाद्भवन्ति कटुकास्त्रपुषिफलनिबन्धनस्तुल्याः ।।
(३।४५) प्रवृत्ति क्यों ? ४७. आहाराद्यर्थं कर्म कुर्यादनिन्द्यं, कुर्यादाहारं तु प्राणसंधारणार्थम् ।
प्राणाः संधार्यास्तत्त्वजिज्ञासनाथ, तत्त्वं जिज्ञास्यं येन दुःखाद्विमुच्ये ।।
(३।५६) आत्मगुप्त की अजेयता ४८. यस्य हस्तौ च पादौ च, जिह्वाग्रं च सुसंयतम् ।
इंद्रियाणि च गुप्तानि, राजा तस्य करोति किम् ।।
(३।५८) वैराग्य की श्रेष्ठता ४९. न तृप्तोऽसि यदा कामैः, सेवितरप्यनेकशः ।
स नाम तेषु वृत्तेऽन्तो, यतो वैराग्यमाप्नुहि ॥
(३।६१) कर्म का अन्त : भव का अन्त ५०. दग्धे बीजे यथाऽत्यन्तं, प्रादुर्भवति नाङ कुरः ।
कर्मवीजे तथा दग्धे, न रोहति भवाङ कुरः ।।
(३८७) जो आस्रव वे ही परित्रव ५१. यथा प्रकारा यावन्तः, संसारावेशहेतवः ।
तावंतस्तद्विपर्यासा, निर्वाणसुखहेतवः ।।
(४।१२) कर्ता ही भोक्ता ५२. एक: प्रकुरुते कर्म, भुंक्ते एकश्च तत्फलम् ।
जायत्येको म्रियत्येको, एको याति भवान्तरम् । (४।३२)
१४५,१४६
Jain Education international
For Private & Personal Use Only
www.jainelibrary.org