________________
परिशिष्ट ९ : आचारांग चूणि में उद्धृत श्लोक
४९९
चू० पृष्ठ
धर्म किसको? १७. तस्मै धर्मभृते देयं, यस्य नास्ति परिग्रहः ।
परिग्रहे तु ये सक्ता, न ते तारयितुं क्षमाः ।।
(२।३५) लोम का त्याग : असंतोष की औषधि १८. यथाहारपरित्यागो, ज्वरितस्यौषधं तथा ।
लोभस्यैवं परित्यागः, असंतोषस्य भेषजम् ।।
भौतिक उच्चता अनन्त बार १९. सर्वसुखाण्यपि बहुशः प्राप्तान्यटता मया तु संसारे ।
उच्चस्थानानि तथा तेन न मे विस्मयस्तेषु ।।
(२०५०) नाथ अनाथ हो जाता है २०. होऊण चक्कवट्टी पुहविपती विमलमंडलच्छन्नो।
सो चेव णाम तुच्छो अणाहसालोवगो होति ।।
(२०५०) सर्व-क्षेत्रग्राही जन्म-मरण २१. वालग्गकोडिमित्तोवि पदेसो पत्थि कोयि लोगंमि ।
संसारसंसरंतो जत्थ ण जातं मतं वावि ॥
(२०५६) भोग तृप्ति देने में असमर्थ २२. नाग्निस्तृप्यति काष्ठानां, नापगानां महोदधिः ।
नान्तकृत्सर्वभूतानां, न पुंसां वामलोचना ।।
(२२९६) काम-व्याधि की दाहकता २३. एत्तो य उण्हतरीया अण्णा का वेयणा गणिज्जती ?।
जं कामवाहिगहितो डज्झति किर चंदकिरणेहिं ।।
(२२९९) अदान से मुनि कुपित न हो २४. बहुं परघरे अत्थि, विविहं खाइमसाइमं ।
ण तत्थ पंडितो कुप्पे, इच्छा दिज्ज परो व णो॥
(२।१०२) अदान से विमनस्कता का निषेध २५. दिट्ठा हि कसेरुमती अणुभूयासि कसेरुमती ।
पीतं च ते पाणियतं वरि तव णाम न दंसणयं ।।। (२२१०२)
चू० पृष्ठ लाभ-अलाम में चिन्तन २६. लभ्यते लभ्यते साधु, साधु एव न लभ्यते ।
अलब्धे तपसो वृद्धिलब्धे देहस्य धारणा ।। (२।११४,११५)
पृ. ८१ बीता समय नहीं लौटता २७. जहीहि विषयान् सौम्य ! त्वरितं यान्ति रात्रयः ।
गताश्वो (श्च) न निवर्त्तते, वह्निज्वाला इवाम्बरम् ।। (२।१२१,१२२)
८२,८३ यह करूंगा, वह करूंगा २८. इमं तावत्करोम्यद्य, श्वः करिष्यामि वा परम् ।
चिंतयन् कार्यकार्याणि, प्रेत्यार्थ नाववृद्धयते ॥
(२११३४) लोभी व्यक्ति का चिन्तन २९. कि मे कियं किं च मे किच्चसेसं, कि मे विण8 व हरं व दव्वं ।
दातव्वलद्धं च विचिंतणेण, तेसिं ण संदेहमुवेति मंदे ॥ (२।१३४)
८५,८६ काम-सेवन का निषेध ३०. दुःखातः सेवते कामान्, सेवितास्ते च दुःखदाः ।
यदि ते न प्रियं दुःखं, प्रसंगस्तेषु न क्षमः ।।
(२।१३५) कामजित् विश्वजित् ३१. शिश्नोदरकृते पार्थ !, पृथिवीं जेतुमच्छसि ।
जय शिश्नोदरं पार्थ !, ततस्ते पृथिवी जिता ॥
(२।१३६) काम : किंपाक फल के समान ३२. किंपाकफलसमाना विषया हि निसेव्यमाणरमणीयाः ।
पश्चाद् भवन्ति कटुका त्रपुषिफलनिबन्धनैस्तुल्याः ॥
(२११५९) वीर का निरुक्त ३३. विदारयति तत्कर्म, तपसा च विराजते ।
तपोवीर्येण युक्तश्च, वीरो वीरेण दर्शितः ॥
(२।१६०) दशवेश्यासमो नृपः ३४. दशसूना समं चक्रं, दशचक्रसमो ध्वजः ।
दशध्वजसमा वेश्या, दशवेश्यासमो नृपः । (२।१७४)
७६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org