Book Title: Acharangabhasyam
Author(s): Mahapragna Acharya
Publisher: Jain Vishva Bharati

View full book text
Previous | Next

Page 546
________________ ५०२ आचारांगभाष्यम् चू० पृष्ठ (६।३०) चू० पृष्ठ वसु : अनुवसु ७१. वीतरागो वसुज्ञेयो, जिनो वा संयतोऽथवा । सरागोऽनुवसुः प्रोक्तः, स्थविरः श्रावकोऽथवा ।। २१० ७२. यस्त्वप्रमादेन तिरो प्रमादः, स्याद्वापि यत्तेन पुनः प्रमादः । विपर्ययेणापि पठति यत्र, सूत्राण्यधीगारवशाद् विधिज्ञाः ॥ २१२ क्रोध क्यों ? ७३. आक्रुष्टेन मतिमता तत्त्वार्थविचारणे मतिः कार्या । यदि सत्यं क: कोप: ? स्यादनृतं किं नु कोपेन ? (६।४३) सम्यक्त्व ७४. प्रशस्तः शोभनश्चैव, एकः संगत एव वा । इत्येतै रुपसृष्टस्तु, भावः सम्यक्त्वमुच्यते ॥ (६।६५) धर्म की परिभाषा ७५. दुर्गतिप्रवृत्तं जीवं, यस्माद् धारयते ततः । धत्ते चैनान् शुभे स्थाने, तस्मात् धर्म इति स्मृतः ।। (६।९१) २३० आत्मनः प्रतिकूलानि" ७६. न तत्परस्य संदध्यात्, प्रतिकूलं यदात्मनः । एषः संग्राहिको धर्मः, कामादन्यत्प्रवर्तते ।। सत्कार्यवाद ७७. असदकरणात् उपादानग्रहणात्सर्वसम्भवाभावात् । शक्यस्य शक्यकरणात् कारणभावाच्च सत्कार्यम् ।। (८1५) श्रुत का प्रवर्तन ७८. अत्थं भासइ अरहा सुत्तं गंथंति गणहरा निउणं । सासणस्स हियट्ठाए, ततो सुत्तं पवत्तति ।। (८।३१) वसुमान् कौन ? ७९. संजमे वसता तु वसुर्वसी वा, येनेन्द्रियाणि तस्य वशे । वसु च धनं ज्ञानाद्यं, तस्यास्तित्वान् मुनिर्वसुमां ।। ___ २१९ वस्त्र धारण का प्रयोजन ८०. गरीयस्त्वात् सचेलस्स, धर्मस्यान्यः तथागतः । शिष्यसंप्रत्ययाच्चव, वस्त्रं दधे न लज्जया ।। (९।११२) उपधि की उपाधि ८१. कतिया वच्चति सत्थो ? कि भंडं ? कत्थ ? कित्तिया भूमी ? को कयविक्कयकालो ? णिव्विसति को ? कहिं ? केण? ॥ (९।१०१५) अर्हत् गोचरी क्यों नहीं जाते ? ८२. देविंदचक्कवट्टी मंडलिया ईसरा तलवरा य । अभिगच्छंति जिणिदं गोयरचरितं ण सो अडति ॥ (९।१।१९) ३०९ २३६ Jain Education international For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590