Book Title: Acharangabhasyam
Author(s): Mahapragna Acharya
Publisher: Jain Vishva Bharati

View full book text
Previous | Next

Page 544
________________ ५०० आचारांगभाष्यम् चू० पृष्ठ प्रवचन के अविवेक का परिणाम ३५. तत्थेव य निट्ठवणं बंधण निच्छुभण कडगमद्दो य । णिव्विसयं व नरिंदो करिज्ज संघपि सो छुट्टो ।। (२११७५) अज्ञान की दुर्जेयता ३६. न ते कष्टतरं मन्ये, जगतो दुःखकारणम् । यथाऽज्ञानं महारोगं, दुरन्तमतिदुर्जयम् ॥ (३१) १२० प्रमाद से भव-भ्रमण ३७. रागद्वेषवशाविद्धे, मिथ्यादर्शनदुस्तरम् । जन्मावर्ते जगत् सर्वं, प्रमादात् भ्राम्यते भृशम् ॥ (३।६) कर्म से कर्म और भव से भव ३८. कर्मणो जायते कर्म, ततः संजायते भवः । भवाच्छरीरदुःखं च, ततश्चान्यतरो भवः ।। (३।१९) १०९,११० जातिस्मृति न होने का कारण ३९. जातमाणस्स जं दुक्खं, मरमाणस्स जंतुणो। तेण दुक्खेण संमूढो, जाति ण सरति अप्पणो॥ (३।२६) आत्मनः प्रतिकूलानि ४०. यथेष्टविषयात्सातमनिष्टादितरत् तव । अन्यतरो (अपरे) ऽपि विदित्वैवं, न कुर्यादप्रियं परे ।। . (३२६) मोक्ष कब ? ४१. सुयनाणम्मि वि जीवो वट्टतो सो ण पाउणइ मुक्खं । जह छेतलद्धणिज्जामओवि ण पाउणइ मुक्खं ॥ (३।२८) दर्शन की प्रधानता ४२. भट्टेण चरित्ताओ सुट्ट्यरं दसणं गहेयव्वं । सिझंति चरणरहिया दसणरहिया ण सिझति।। (३१२८) हंसने से हानि ४३. हसता किल शंबेन, दुर्वासा कोपितो ऋषिः । तेन विष्णु कुलं दग्धं, हसंतं पितृघातकम् ॥ (३॥३२) ११२ आगमों की आप्तता ४४. वीतरागा हि सर्वज्ञा, मिथ्या न ब्रुवते क्वचित् । आगमो हयाप्तवचनं, आप्तं दोषक्षयाद्विदुः ।। वीतरागोऽनृतं वाक्यं, न याद् हेत्वसंभवात् ।। (३।४०) कामना का जाल ४५. न शयानो जयेन्निद्रा, न भुंजानो जयेत् क्षुधाम् । ___ न काममानः कामानां, लोभेनेह प्रशाम्यति ।। (३।४२) विषय किंपाकफल सदृश ४६. किंपाकफलसमाना विषया हि निषेव्यमानरमणीयाः । पश्चाद्भवन्ति कटुकास्त्रपुषिफलनिबन्धनस्तुल्याः ।। (३।४५) प्रवृत्ति क्यों ? ४७. आहाराद्यर्थं कर्म कुर्यादनिन्द्यं, कुर्यादाहारं तु प्राणसंधारणार्थम् । प्राणाः संधार्यास्तत्त्वजिज्ञासनाथ, तत्त्वं जिज्ञास्यं येन दुःखाद्विमुच्ये ।। (३।५६) आत्मगुप्त की अजेयता ४८. यस्य हस्तौ च पादौ च, जिह्वाग्रं च सुसंयतम् । इंद्रियाणि च गुप्तानि, राजा तस्य करोति किम् ।। (३।५८) वैराग्य की श्रेष्ठता ४९. न तृप्तोऽसि यदा कामैः, सेवितरप्यनेकशः । स नाम तेषु वृत्तेऽन्तो, यतो वैराग्यमाप्नुहि ॥ (३।६१) कर्म का अन्त : भव का अन्त ५०. दग्धे बीजे यथाऽत्यन्तं, प्रादुर्भवति नाङ कुरः । कर्मवीजे तथा दग्धे, न रोहति भवाङ कुरः ।। (३८७) जो आस्रव वे ही परित्रव ५१. यथा प्रकारा यावन्तः, संसारावेशहेतवः । तावंतस्तद्विपर्यासा, निर्वाणसुखहेतवः ।। (४।१२) कर्ता ही भोक्ता ५२. एक: प्रकुरुते कर्म, भुंक्ते एकश्च तत्फलम् । जायत्येको म्रियत्येको, एको याति भवान्तरम् । (४।३२) १४५,१४६ Jain Education international For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590