________________
परिशिष्ट १० : आचारांग वृत्ति में उद्धृत श्लोक
श्रुत और संवेग का साहचर्य
७८. जह जह सुयमवगाहइ अइसयरसपसरसंजुयमउव्वं । तह तह पल्हाद मुणी नवनवसंवेगसढाए || (१/३६)
देव क्या ?
७९. यत् स्वयमदुःखितं स्यान्न च परदुःखे निमित्तभूतमपि । केवलमुपग्रहकरं धर्मकृते तद् भवेद्देयम् ॥ (२०४८)
स्नान है कामांग
८०. स्नानं मदद करं, कामाङ्ग प्रथमं स्मृतम् ।
तस्मात्कामं परित्यज्य, नैव स्नान्ति दमे रताः ॥ (१।६१)
अग्निशस्त्र की तीक्ष्णता
८१. जायतेयं न इच्छन्ति, पावगं जलइत्तए । तिखमवरं सत्यं सम्वओऽवि दुराशयं ।। (१०६७)
२. पा पनि उह अदिसामवि अहे दागिनानि दहे उत्तरजोऽवि य ॥ (१/६७)
८३. भूपापमेसमा पालो हव्यवाहीन संसो पवार, संजओ किमि नारभे ॥ (१.६७)
वनस्पतिका की सचेतना
८४. वृक्षादयोऽक्षाद्युपलब्धिभावात्, पाण्यादिसङ्घातवदेव देहाः । तद्वत् सजीवा अपि देहतायाः, सुप्तादिवत् ज्ञानसुखादिमन्तः ॥
(0312)
निगोद: अनन्त जीवों का संघात
८५. गोलाय असंखेज्जा हुति णिओआ असङ्ख्या गोले एक्केक्को य निओओ अनंतजीवो मुणेयव्वो । (8180)
वृत्ति पत्र
ऐकान्तिक ज्ञान-क्रिया निष्फल
६६. नाणं किरियारहियं किरियामेत्तं च दोऽवि एगन्ता ।
न समत्था दाउ जे जम्ममरणदुक्खदाहाई || (१1९० )
Jain Education International
३९
४२
४३
४७
(दसवेल ६३२-३४) ४७
४७
५३
૪
५६
वर्जनीय : इन्द्रियविषय या रागद्वेष ?
८७. न शक्यं रूपमद्रष्टुं चक्षुर्गोचरमागतम् । रागद्वेषौ तु यो तत्र, तौ बुधः परिवर्जयेत् ॥ (११९३)
चौरासी लाख जीवयोनि
८८. पुढविदगअगणिमा रुयपत्ते यनिओयजीव जोणीणं । सत्तर सत्ता सत्ता सत्तग दस चोट्स य लक्खा || (१।११८)
८९. विगलिदिए दो दो चउरो चउरो य नारयसुरेसु । तिरियाण होन्ति चउरो चोट्स मणुआण लक्खाई || (१।११०)
जीवों की कुलकोटियां (उन्नीस नील पचहत्तर खरब) ९०. कुल कोडिसयसहस्सा बत्तीसदृट्ठनव य पणवीसा । एगिदिय वितिदिवचउरिदियहरियकायाणं ॥ (१९१८)
९१. अद्धतेरस बारस दस दस नव चेव कोडिलक्खाई । जलय रपक्खच उप्पयउरभुयपरिसप्पजीवाणं ॥ ( ११११८)
९२. पणुवीसं छब्बीसं च सयसहस्साई नारयसुराणं । बारस य सयसहस्सा कुलकोडीणं मणुस्साणं ॥ (१।११८)
९३. एगा कोडाकोडी सत्ताणउति च सयसहस्साइं । पचा च सहस्सा कुलकोडीणं मुणेयब्बा || (११११८)
प्राण-सत्व आदि की परिभाषा
९४. प्राणा द्वित्रिचतुः प्रोक्ता, भूतास्तु तरवः स्मृताः । जीवाः पञ्चेन्द्रियाः प्रोक्ताः शेषाः सत्त्वा उदीरिताः ॥ (१।१२१)
9
द्रव्य आतंक का उदाहरण (९५ से १०९ )
९५. जंबुद्दीवे दीवे भरहे वासंमि अत्थि सुपसिद्धं । बहुगवरगुणसमिदं रामहिं नाम गयति । ( १११४६)
९६. तत्यासि मयारिमट्गो भुवणनिग्यवपावो । अभिगवनीवाजीव राया गामेण जवस || ( १/१४६)
९७. अणवरयगरुयसंवेगभाविओ धम्मघोसपायमूले । सो अन्नया कयाई पमाइणं पासए सेहं ॥ (१११४६)
For Private & Personal Use Only
५०७
वृत्ति पत्र
५७
६१
६१
६१
६१
६१
६१
૬૪
६८
६८,६९
६९
www.jainelibrary.org