Book Title: Acharangabhasyam
Author(s): Mahapragna Acharya
Publisher: Jain Vishva Bharati
View full book text
________________
परिशिष्ट ८ : तुलना
४६५
उड्ढं सोता अहे सोता, तिरियं सोता वियाहिया।
गंडी अदुवा कोढी...."महुमेहणि।
(६८) एते सोया वियक्खाया जेहि संगति पासहा ।
(५।११८) गंडी गंडी ति वा"...'मेहणि महुमेहणि त्ति वा (आयारचूला ४।१९) श्रवण-नयन-वदन-प्राण-गुद-मेढ़ाणि नव स्रोतांसि नराणां बहिर्मुखानि,
बहुदुक्खा हु जंतवो।
(६।१५) एतान्येव स्त्रीणामपराणि च त्रीणि द्वे स्तनयोरधस्ताद् रक्तवहं च ।। (सुश्रुतसंहिता, शारीरस्थानं ५।१०)
जम्मं दुक्खं जरा दुक्खं, रोगा य मरणाणि य ।
अहो दुक्खो हु संसारो, जत्थ कीसंति जंतवो॥ सब्वे सरा नियटॅति। (५॥१२३)
(उत्तरज्झयणाणि १९।१५) यतो वाचो निवर्तन्ते, अप्राप्य मनसा सह । (तैतरीय उपनिषद् २२)
सत्ता कामेहि माणवा।
(६१६) नेव वाचा न मनसा प्राप्तुं शक्यो..." (कठोपनिषद् २।३।१२) न तत्र चक्षुर्गच्छति न वाग् गच्छति नो मनः । (केनोपनिषद् ११३)
"""सत्ता कामेहिं माणवा
(सूयगडो शश६) न चक्षुषा गृह्यते नापि वाचा...! (मुण्डकोपनिषद् ३।३।२) इति बाले पगभइ ।
(६।१८) तक्का जत्थ ण विज्जइ। (२१२४) इति बाले पगभइ ।
(उत्तरज्झयणाणि श७) नैषा तर्केन मतिरापनेया......।
(कठोपनिषद् १।२।९) अहेगे धम्ममादाय आयाणप्पभिई सुपणिहिए चरे। (६।३५) मई तत्थ ण गाहिया।
(१२५) चउब्विहे सुप्पणिहाणे...."उवगरणसुप्पणिहाणे। (ठाणं ४।१०५) नो इंदियग्गेज्ज अमुत्तभावा....। (उत्तरज्झयणाणि १४।१९) अइअच्च सव्वतो संगं 'ण महं अत्यित्ति इति एगोहमंसि।' (६३८) से ण दोहे, ण हस्से, ण वडे...."ण परिमंडले। (१२७)
एगत्तमेवं अभिपत्थएज्जा, एतं पमोक्खे ण मुसंति पास ।
एसप्पमोक्खे अमुसेऽवरे वी अकोहणे सच्चरए तवस्सी ।। अंगुष्ठमात्रो रवितुल्यरूपः । (श्वेताश्वतरोपनिषद् श८,९) एष मे आत्माऽन्तर्हृदये अणीयान् ब्रीहेर्वा यवाद वा सर्षपाद् वा
(सूयगडो १।१०।१२) श्यामाकाद् वा श्यामाकतण्डुलाद् वा, एष मे आत्मा अन्तर्ह दये से अक्कुठे व हए व लूसिए।
(६।४१) ज्यायान् पृथिव्या ज्यायान् अन्तरिक्षाद् ज्यायान् दिवो ज्यायानेभ्यो ......."अक्कूठे व हए व लुसिए वा। (दसवेआलियं १०१३) लोकेभ्यः ।
(छान्दोग्य उपनिषद् ३।१४।३) अक्कोसेज्ज परो........."एवं पेहेज्ज संजए। से ण दोहे ण हस्से......."ण गिद्धे, ण लुक्खे। (५१२७ से १३१)
(उत्तरज्झयणाणि २।२४-२७) कण्हे त्ति णीलेत्ति वा.........."रुक्खाणि वा। (आयारचूला ४।३७) जे य हिरी, जे य अहिरीमणा ।
___(६।४५) दीहेत्ति वा हस्से त्ति वा"...""लुक्खे त्ति वा। (सूयगडो २।१।१६) पंच परिसजाया पण्णत्ता, तं जहा-हिरिसत्ते, हिरिमणसत्ते,.....। ण इत्थी, ण पुरिसे, ण अण्णहा । (५॥१३५)
(ठाणं ५।१९८) नैष स्त्री न पुमानेष, न चैवायं नपुंसकः । (श्वेताश्वतरोपनिषद् ५।१०) अदुवा तत्व भेरवा।
(६५६) परिणे सणे।
१३६) नो भायए भयभेरवाइं दिस्स ।
(दसवेआलियं १०।१२) प्रज्ञानघन एव.....। (बृहदारण्यकोपनिषद् ४।५।१३) समाहिमाघायमझोसयंता सत्यारमेव फरसं ववंति ।
फरस ववति। (६७९) ज्ञोऽत एव ।
(ब्रह्मसूत्र २।३।१८) समाहिमाघातमजोसयंता सत्थारमेवं फरसं वयंति । आह च तन्मात्रम् । (ब्रह्मसूत्र ३।२।१६)
(सूयगडो श१३॥२) से ण सद्दे, ण रूवे, ण गंधे, ण रसे, ण फासे इच्चेताव। (५।१४०)
णातओ य परिग्गहं। ,
(६३९६) अशब्दमस्पर्शमरूपमव्यय तथारसं नित्यमगन्धवच्चयत् ।
.."णाइओ य परिग्गहं ।
(सूयगडो ११९७) (ईशावास्योपनिषद् ११३५) आइक्खे विभए किट्टे वेयवी।
(६।१०१) छठा अध्ययन पासह एगेवसीयमाणे अणत्तपणे ।
आइक्खामि विभयामि किट्टेमि पवेदेमि ....... (सूयगडो २०१।११) पण्णा समिक्खए धम्म, तत्तं तत्तविणिच्छयं ।
संखाय पेसलं धम्म, दिट्टिमं परिणिव्वुडे ।
(६।१०७) (उत्तरज्झयणाणि २३।२५) संखाय पेसलं धम्म, दिट्ठिम परिणिव्वुडे । (सूयगडो ११३१६०,८२)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590