Book Title: Acharangabhasyam
Author(s): Mahapragna Acharya
Publisher: Jain Vishva Bharati
View full book text
________________
४६४
आचारांगभाध्यम
जेण बंधं वहं घोरं, परितावं च दारणं । (४।४९) तम्मोत्तीए तप्पुरक्कारे......।
(५२६८) जेण बंधं वहं घोरं परियावं च दारुणं ....."। (दसवेआलियं ९।२।१४) तम्मुत्ती तप्पुरक्कारे....।
(उत्तरज्झयणाणि २४१८) . पलिछिदिय बाहिरगं च सोयं, णिक्कम्मदंसी इह मच्चिएहि । (४५०) से अभिक्कममाणे पडिक्कममाणे संकुचेमाणे पसारेमाणे.......। (७०) कृतकारितानुमननस्त्रिकालविषयं मनोवचनकायैः ।
..."अभिक्कतं पडिक्कतं संकुचियं पसारियं........ (दसवेआलियं ४।९) परिहृत्य कर्म सर्वं परमं नैष्कर्म्यमवलम्बे ॥
इहलोग-वेयण-वेज्जावडियं ।
(१७२) ........"निष्कर्मणि मित्यमात्मना वर्ते ।।
क्लेशमूलः कर्माशयो दृष्टादृष्टजन्मवेदनीयः । ......"निष्कर्मणि नित्यमात्मना वर्ते ॥
(पातञ्जलयोगदर्शन २०१२) (समयसार, अमृतचन्द्राचार्यकृत आत्मख्याति टीका, श्लोक २२५- जाओ लोगम्मि इत्थीओ।
(५७७) २२७।-देखें- आचारांगभाष्यं पृ० २३०)
जाओ लोगंमि इथिओ........
(उत्तरज्झयणाणि २०१६) न कर्मणामनारम्भान्नैष्कयं पुरुषोऽश्नुते ।
पुष्वं दंडा पच्छा फासा, पुव्वं फासा पच्छा वंडा। न च संन्यसनादेव सिद्धि समधिगच्छति ॥ (गीता ३१४)
(८५) असक्तबुद्धिः सर्वत्र, जितात्मा विगतस्पृहः ।
आरम्भे तापकान् प्राप्तौ, अतृप्तिप्रतिपादकान् । नैष्कर्म्यसिद्धि परमा, संन्यासेनाधिगच्छति ।।
अन्ते सुदुस्त्यजान् कामान्, कामं क: सेवते सुधीः ।।।
(इष्टोपदेश, श्लोक १७) कम्मुणा सफलं दद्रु, तओ णिज्जाइ वेयवी।
(४॥५१)
वइगुत्ते अज्झप्प-संवुडे .....। कडाण कम्माण न मोक्ख अत्थि। (उत्तरज्झयणाणि ४।३)
(५।८७)
वइगुत्ते अज्झत्थसंवुडे......... वासनामात्रसारत्वात्, अज्ञस्य सफला: क्रिया।
(सूयगडो ११२।३४) सर्वा एवाफला ज्ञस्य, वासनामात्रसंक्षयात ।।
से णो काहिए णो पासणिए णो संपसारए णो ममाए णो कयकिरिए. (योगवाशिष्ठ, ६-१-८७,१८) परिवज्जए सदा पावं ।
(२८७) पांचवा अध्ययन
णो काहिए संजए, पासणिए ण य संपसारए।
णच्चा धम्म अणुत्तरं, कयकिरिए य ण यावि मामए ।। ......."से अप्पं वा, बहुं वा, अणुं वा, थूलं वा, अचित्तमंतं वा.....।
(सूयगडो १०२।५०) (५३३१) अप्पं वा, बहुं वा" ...."अचित्तमंतं वा..........."
वितिगिच्छ-समावन्नेणं अप्पाणेणं णो लभति समाधि। (५९३)
(आयारचूला १५१५७,७१) अस्थि णं भंते ! समणा वि निग्गंथा कंखामोहणिज्ज कम्मं वेएंति ? अप्पं वा बहुं वा........."अचित्तमंतं वा......."
.......'कम्मं वेदेति ।
(भगवई १११६९,१७०) (दसवेआलियं ४।१३, १५) ........"संशयात्मा विनश्यति । सोच्चा वई मेहावी, पंडियाणं णिसामिया।
नायं लोकोऽस्ति न परो न सुखं संशयात्मनः ।। (गीता ४।४०) समियाए धम्मे, आरिएहिं पवेदिते ।।
तमेव सच्चं णीसंके, जं जिणेहिं पवेइयं ।
(५।९५) सव्वभूयप्पभूयस्स सम्मं भूयाइ पासओ। (दसवेआलियं ४, गाथा ९) तमेव सच्चं णीसंक, जं जिणेहिं पवेइयं । (भगवई १११३१) अत्तसमे मन्नेज्ज छप्पिकाए ।
(दसवेआलियं १०५) जे आया से विण्णाया, जे विण्णाया से आया। जेण विजाणति से समया सव्वभूएसु सत्तुमित्तेसु वा जगे। (उत्तरज्झयणाणि १९।२५) आया।
(५१०४) लाभालाभे सुहे दुक्खे ........ "माणावमाणओ।।
जीवे णं भंते ! जीवे ? जीवे जीवे ?
(उत्तरज्झयणाणि १९१९०) गोयमा ! जीवे ताव नियमा जीवे, जीवे वि नियमा जीवे । एवं ससंकप्पविकप्पणासो, संजायई समयमुवट्ठियस्स ।
(भगवई ६।१७४) (उत्तरज्झयणाणि ३२।१०७) यो वेदेदं जिघ्राणीति स आत्मा..." (छान्दोग्योपनिषद् ८।१२।४) कि ते जुज्झेण बज्झओ?
(५॥४५) अभिभूय अदक्खू, अणभिभूते पभू निरालंबणयाए। (५१११) .........किं ते जुज्झेण बज्झओ।........... (उत्तरज्झयणाणि ९।३५) संभोगपच्चक्खाणेणं भंते ! जीवे किं जणयइ ? वयसा वि एगे बुइया कुप्पंति माणवा।
(२६३) संभोगपच्चक्खाणेणं आलंबणाई खवेइ ।......"विहरइ । बुइया बुइया कुप्पंति माणवा । (आयारचूला ४।१९)
(उत्तरज्झयणाणि २९।३४)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590