Book Title: Acharangabhasyam
Author(s): Mahapragna Acharya
Publisher: Jain Vishva Bharati
View full book text
________________
(३।१६)
(३।१८)
४६२
आचारांगभाष्यम् तीसरा अध्ययन
पलिच्छिदिया गं णिक्कम्मदंसी । एस मरणा पमुच्चइ (३॥३५,३६) सुत्ता अमुणी सया, मुणिणो सया जागरंति ।
(३१) ज्ञात्वा देवं सर्वपाशापहानिः, क्षीणः क्लेशर्जन्ममृत्युप्रहाणिः । या निशा सर्वभूतानां तस्यां जागति संयमी ।
(श्वेताश्वतरोपनिषद् ११११) यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ।। (गीता २०६९)
पराभिध्यानात्तु तिरोहितं ततो ह्यस्य बन्धविपर्ययौ ॥
(ब्रह्मसूत्र ३.२१५) ...अप्पमत्तो परिव्वए।
__(३।११) .."कालकंखी परिव्वए।
(३३३८) .... अप्पमत्तो परिव्वए।
(उत्तरज्झयणाणि ६।१२) कालकंखी परिव्वए.......
(उत्तरज्झयणाणि ६।१४) अप्पमत्तो कामेहि, उवरतो पावकम्मेहि, वीरे आयगुत्ते जे खेयणे ।
समिते सहिए सया जए...
(३।३८,४।४१,५२, ५३७५), इदं शरीरं कौन्तेय ? क्षेत्रमित्यभिधीयते ।
समिए सहिए सया जए... एतद् यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः ॥ (गीता १३।१)
(सूयगडो १।१६।३; २।१।७२; २।३।१०२) विशेष तुलना के लिए देखें
बहुं च खलु पाव-कम्मं पगडं।
(३॥३९) (गीता १३।१-११; आचारांगभाष्य पृष्ठ १६८)
बहुं च खलु पावं कम्मं पगडं । (दसवेआलियं, चू० १।१७) ववहारो न विज्जइ।
अणेगचित्ते खलु अयं पुरिसे, से केयणं अरिहए पूरइत्तए। (३।४२) ववहारो न विज्जइ। (सूयगडो २।५।३,५,७,९,११,२९)
जहा लाहो तहा लोहो, लाहा लोहो पवड्ढइ । दोहिं अंतेहि अविस्समाणे। । (३३२३,५८)
(उत्तरज्झयणाणि ८।१७) दोहि वि अंतेहि अदिस्समाणो। (सूयगडो २१११५४,२।२।३८) इच्छा हु आगाससमा अणंतिया । (उत्तरज्झयणाणि ९।४९) उभे उ हैवैष एते तरति ।। (वृहदारण्यकोपनिषद् ४।४।२२) आयओ बहिया पास । जाति च बुड्ढि च इहज्ज पासे ।
(३।२६) सहाहताचाच तम्हा ण हंता ण विधायए।
(३३५२,५३) जाइं च वुड्ढि च विणासयंति । (सूयगडो ११७।९) आयतुलं पाणेहि संजए।
(सूयगडो १।२६६) तम्हा तिविज्जो परमं ति..... ।
आयतुले पयासु। (३।२८)
(सूयगडो १।१०३)
सव्वभूयप्पभूयस्स सम्म भूयाइ पासओ। (दसवेआलियं ४।९ गाथा) तिस्सो विज्जा-पुव्वे निवासानुस्सरति......
अत्तसमे मन्नेज्ज छप्पिकाए ।
(दसवेआलियं १०१५) .................."आसवाणं खये जाणं विज्जा ।
यस्तु सर्वाणि भूतान्यात्मन्येवानुपश्यति । (दीघनिकाय भाग ३, पृष्ठ १६२)
सर्वभूतेषु चात्मानं ततो न विजुगुप्सते ॥ (ईशावास्योपनिषद् ६) उम्मच पासं इह मच्चिएहि ।
(३।२९) सवंभूतस्थमात्मानं, सर्वभूतानि चात्मनि । णेहपासा भयंकर ।
(उत्सरज्झयणाणि, २३॥४३) ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः ।।
(गीता ६।२९)
आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन !। तम्हा तिविज्जो परमं ति णच्चा, आयंकदंसी करेति पावं।
सुखं वा यदि वा दुःखं, स योगी परमो मतः । (गीता ६।३२) (३३३३)
समयं तत्युवेहाए, अप्पाणं विप्पसायए। कतमं च भिक्खवे, साम्परायिकं वज्जं? इध, भिक्खवे, एकच्चो इति
(३॥५५) .............."साम्परायिकं वज्जं ।
निविचारवशारद्ये अध्यात्मप्रसादः। (पातञ्जलयोगदर्शन १।४७) (अंगुत्तरनिकाय २।१, भाग १, पृष्ठ ४७) विराग स्वेहिं गच्छेज्जा, महया खुड्डएहि वा।
(३३५७) अम्गं च मूलं च विगिच धीरे।
(३३३४)
वीयरागयाए णं भंते ! जीवे कि जणयइ ? वीयरागयाए णं नेहाणरागो य दोसो वि य कम्मबीयं । (उत्तरज्झयणाणि ३२१५)
बंधणाणि तण्हाणुबंधणाणि.........."विरज्जइ । जहा मत्थए सूईए, हताए हम्मती तले।
(उत्तरज्झयणाणि २९।४६) एवं कम्माणि हम्मंति, मोहणिज्जे खयं गते ॥
से न छिज्जइ ण भिज्जइ ण उन्मइ, ण हम्मइ कंचणं सव्वलोए ॥ सुक्कमूले जधा रुक्खे, सिच्चमाणे ण रोहति ।
(३॥५८) एवं कम्मा ण रोहंति, मोहणिज्जे खयं गते ॥ (दसाओ, ५१११,१४) ण हिंसए कंचणं सव्वलोए ।
(सूयगडो ११५१५१)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590