Book Title: Acharangabhasyam
Author(s): Mahapragna Acharya
Publisher: Jain Vishva Bharati

View full book text
Previous | Next

Page 534
________________ परिशिष्ट ८ तुलना पहला अध्ययन विजहित्तु पुश्वसंजोगं........ (उत्तरज्झयणाणि ८१२) सुयं मे आउसं ! तेणं भगवया एवमक्खायं । (११) पणया वीरा महावीहिं। (१।३७) सुयं मे आउसं ! ते णं भगवया एवमक्खायं" (आयारचूला ७।५७) । ..."पणए वीरे महाविहि........ (सूयगडो १।२।२१) सुयं मे आउसं ! तेणं भगवया एवमक्खाय"" एस लोए वियाहिए। (सूयगडो २।१११; २।२।१; २।३।१, २।४११) (१९६) सुयं मे आउसं ! तेणं भगवया एवमक्खायं एस लोए वियाहिए। (उत्तरज्झयणाणि ३६॥२) (दसवेआलियं ४।१ सूत्र ; ९।४।१) .."तसा पाणा, तं जहा-अंडया पोयया जराउया रसया संसेयया एवमेगेसि णो णातं भवति --अस्थि मे आया ओववाइए, णत्थि मे समुच्छिमा उम्भिया ओववाइया। (११११८) आया ओववाइए........ (१२) तसा पाणा, तं जहा-अंडया, पोयया, जराउया, रसया संसे इमा, 'येयं' प्रेते विचिकित्सा मनुष्येऽस्तीत्येके चके । (कठोपनिषद् ११।२०) सम्मुच्छिमा, उब्भिया, उववाइया'' '" (दसवेआलियं ४।९) सेज्जं पुण जाणेज्जा -सहसम्मुइयाए" (१३) ......"अप्पेगे अच्चाए 'अप्पेगे हिसिस्संति मेत्ति वा वहति । (१।१४०) अपरिग्रहस्थैर्ये जन्मकथन्तासंबोधः। (पातञ्जलयोगदर्शन २०३९) ......"तं जो अच्चाए.......णो हिसिस्संति मेत्ति.......। अस्य भवति । कोऽहमासम् ? कथमहमासम् ? ........ (व्यासभाष्यम्) (सूयगडो २।२।४) अपरिण्णाय-कम्मे .. .."अणुदिसाओ वा अणुसंचरइ... (१८) दूसरा अध्ययन तांस्ते प्रेत्याभिगच्छति ये के चात्महनो जनाः । .."माया मे पिया मे..."सहि-सयण-संगंथ-संथया मे... (२२) a (ईशावास्योपनिषद् १/३) इह चेदशकत् बोद्ध प्राक्शरीरस्य विस्रसः ।। ........"माता मे पिता मे......"सयणसंगथसंथ्या मे....... तत: सर्गेषु लोकेषु शरीरत्वाय कल्पते ।। (कठोपनिषद् २।३।४) (सूयगडो २०१३५१) जमिणं विरूवरूवेहिं सत्येहिं पुढवि-कम्म-संभारंभेणं पुढवि-सत्थं संभार- अहो य राओ य परितप्पमाणे ....... (२॥३,४०) मेमाणे अण्णे वगेणरूवे पाणे विहिंसति । (११९) ......."अहो य राओ य परितप्पमाणा'...... (सूयगडो ११५४४५) पुढविकायं विहिंसंतो, हिंसई उ तयस्सिए । .....अहो य राओ परितप्पमाणे......... (सूयगडो १।१०।१८) तसे य विविहे पाणे चक्खुसे अचक्खुसे ।। (दसवेआलियं ॥२७) "अहो य राओं परितप्पमाणे....'' (उत्तरज्झयणाणि १४/१४) जस्सेते पुढवि-कम्म-समारंभा परिण्णाता... (१३३४) नालं ते तव ताणाए........ (२८) पढमं नाणं तओ दया.........। (दसवेआलियं ४।१०) णालं ते मम ताणाए...... (सूयगडो ११९।५) .... "उज्जुकडे, णियागपडिवन्ने, अमायं कुब्वमाणे........ (१३५) णालं ते मम ताणाए" (उत्तरज्झयणाणि ६।३) न सन्ति पुत्ता ताणाय न पिता नापि बन्धवा । ....."उज्जुया णियागपडिवन्ना अमायं कुब्वमाणा........ अन्तकेनाधिपन्नस्स नत्थि भाति सुताणता ।। (धम्मपद २०८) (सूयगडो २।२।७७) न मीयमानस्स भवन्ति ताणा, जाए सद्धाए निक्खंतो, तमेव अणुपालिया। (१३३६) मोतीध मित्ता अथ वा सहाया। (मज्झिमनिकाय भाग-२ पृष्ठ २९८) जाए सद्धाए निक्खंतो"तमेव अणुपालेज्जा। (दसवेआलियं ८।६०) से हंता छेत्ता भेत्ता लुपिता विलुपिता उत्तासइत्ता" (२।१४,१४२) विजहित्तु विसोत्तियं । (१३३६) से हंता, छेत्ता, भेत्ता, लुपइत्ता, विलुपइत्ता, ओदवइत्ता हिच्चा णं पुव्वसंजोगं......... (सूयगडो १।१।७६) (सूयगडो २।२।४,१९,२०) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590