Book Title: Acharangabhasyam
Author(s): Mahapragna Acharya
Publisher: Jain Vishva Bharati
View full book text
________________
परिशिष्ट ८ : तुलना
४९१
(धम्मपद १३०)
जाणित्त दुक्खं पत्तेयं सायं ।
(२।२२) अविस्समाणे कय-विक्कएसु । से ण किणे, ण किणावए, किणतं ण अण्णस्स दुक्खं" "पत्तेयं वेदना । (सूयगडो २१११५१) समणुजाणइ।
(२।१०९) मंदा मोहेण पाउडा।
(२।३०)
सुक्कीयं वा सुविक्कीयं, अकेज्ज केज्जमेव वा । मंदा मोहेण पाउडा।
इमं गिण्ह इमं मुंच, पणियं नो वियागरे ।। (सूयगडो १।३।११)
अपग्धे वा महग्धे वा, कए वा विक्कए वि वा। एत्थ मोहे पुणो पुणो सण्णा ।
(२।३३) पणिय? समुप्पन्ने, अणवज्जं वियागरे ॥ (दसवेआलियं ७४४५,४६) ध्यायतो विषयान् पुंसः सङ्गस्तेषूपजायते। (गीता २।६२) से मिक्ख कालण्णे .........."कालेणुट्ठाई ...."। (२।११०) णो हव्वाए णो पाराए।
(२।३४) अकाले चरसि भिक्खु..."च गरिहसि ॥ (दसवेआलियं ५।२।५) णो हव्वाए णो पाराए (सूयगडो २।११६ से १०,२२,३१,३८,४७,४८) अलाभो ति ण सोयए।
(२।११५) भूएहि जाण पडिलेह सातं। (२०५२) अलाभो त्ति न सोएज्जा........
(दसवेआलियं ५।२।६) ......"एतेसु जाणे पडिलेह सायं
(सूयगडो १७१२) स सोयति जूरति तिप्पति पिडुति परितप्पति। (२१२४) ....... भूतेहिं जाण पडिलेह सातं
(सूयगडो ११७।१९) सोयइ वा जूरइ वा तिप्पइ वा पीडइ वा परितप्पइ वा सव्वेसि जीवियं पियं
(२०६४)
(सूयगडो २।११४२,४३,५०,५१; २॥२॥३४,३५, २।४।१७) सव्वेसं जीवितं पियं ।
......."वेरं बड्ढइ अप्पणो।
(२।१३५)
....""वेरं वड्ढइ अप्पणो । बाले पुण णिहे........."आवट्ट अणुपरिपट्टइ। (२०७४,१८६)
(सूयगडो १.११३)
पंतं लुहं सेवंति वीरा समत्तवंसिणो । कामान् यः कामयते मन्यमानः, स कामभिर्जायते तत्र तत्र ।
(२।१६४) (मुण्डकोपनिषद् ३।२।२) त्तित्तगं व कडुयं व कसायं, अंबिलं व महुरं लवणं वा ।
एय लद्धमन्न?पउत्तं, महुघयं व भुजेज्ज संजए। आसं च छंदं च विगिच धीरे। (२८६)
(दसवेआलियं ५।१।९७) कम्मं च छंदं च विगिच धीरे....... (सूयगडो २१३।२१) जहा पुण्णस्स कत्थइ, तहा तुच्छस्स कत्थइ ।
जहा तुच्छस्स कत्थइ, तहा पुण्णस्स कत्थइ । जेण सिया तेण णो सिया
(२।१७४) (२।८८)
से भिक्खू धम्म किट्टेमाणे---णो अण्णस्स हेउ धम्ममाइक्खेज्जा । णो एत्थ वि सिया एत्थ वि णो सिया।
(सूयगडो २।११६०)
पाणस्स हेउं धम्ममाइक्खेज्जा । णो वत्थस्स हेउं धम्ममाइक्खेज्जा । ... ..."थोवं लधु न खिसए ।
(२।१०२) णो लेणस्स हेउ धम्ममाइक्खेज्जा । णो सयणस्सहेउं धम्ममाइक्खेज्जा ।
णो अण्णेसिं विरूवरूवाणं कामभोगाणं हेउं धम्ममाइक्खेज्जा । अगिलाए थोवं लधु न खिसए।
(दसवेआलियं ८।२९)
धम्ममाइक्खेज्जा । णण्णत्य कम्मणिज्जरट्ठयाए धम्ममाइक्खेज्जा। ...."तं जहा-अप्पणो से पुत्ताणं धूयाणं सुण्हाणं णातीणं धातीणं राईणं
(सूयगडो २।२।५३) दासाणं दासीणं कम्मकराणं कम्मकरीणं आएसाए, पुढो पहेणाए, बलि आएसाए, पुढा पहणाए, ण लिप्पई छणपएण वीरे।
(२१८०) सामासाए, पायरासाए।
अभोगी नोवलिप्पइ।
(उत्तरज्झयणाणि २५२३९) सन्निहि-सन्निचओ कज्जइ इहमेगेसि माणवाणं भोयणाए।
तस्यैव स्यात् पदवित्, तं विदित्वा न लिप्यते कर्मणा पापकेन । (२।१०४,१०५)
(बृहदारण्यकोपनिषद् ४।४।२३) ......."तं जहा-अप्पणो पुत्ताणं धूयाणं सुण्हाणं धातीणं णातीणं योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः । राईणं दासाणं दासीणं कम्मकराणं कम्मकरीणं आएसाणं पुढो पहेणाए सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते ।। (गीता ५७)
MRI मणिहि-मणिचओ कज्जति. वृद्ध पासिं माण- स तंत्रव वर्तमानोपि लोकसंग्रहाय कर्म कुर्वन्नपि न लिप्यते ....."। . वाणं भोयणाए। (सूयगडो २११६६; २।२।५०)
. (शांकरभाष्य पृष्ठ २१७)
कुसले पुण णो बढे, णो मुक्के। परिग्गहं अममायमाणे........ (२।११०)
(२॥१८२)
क्लेशकर्मनिवत्तो जीवन्नेव विद्वान् विमुक्तो भवति । परिग्गहं चेव ममायमाणा....... उता (सूयगडो २।६।२१) ..
- (पातञ्जलयोगदर्शन ४।३० भाष्य )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590