________________
परिशिष्ट ८ : तुलना
४९१
(धम्मपद १३०)
जाणित्त दुक्खं पत्तेयं सायं ।
(२।२२) अविस्समाणे कय-विक्कएसु । से ण किणे, ण किणावए, किणतं ण अण्णस्स दुक्खं" "पत्तेयं वेदना । (सूयगडो २१११५१) समणुजाणइ।
(२।१०९) मंदा मोहेण पाउडा।
(२।३०)
सुक्कीयं वा सुविक्कीयं, अकेज्ज केज्जमेव वा । मंदा मोहेण पाउडा।
इमं गिण्ह इमं मुंच, पणियं नो वियागरे ।। (सूयगडो १।३।११)
अपग्धे वा महग्धे वा, कए वा विक्कए वि वा। एत्थ मोहे पुणो पुणो सण्णा ।
(२।३३) पणिय? समुप्पन्ने, अणवज्जं वियागरे ॥ (दसवेआलियं ७४४५,४६) ध्यायतो विषयान् पुंसः सङ्गस्तेषूपजायते। (गीता २।६२) से मिक्ख कालण्णे .........."कालेणुट्ठाई ...."। (२।११०) णो हव्वाए णो पाराए।
(२।३४) अकाले चरसि भिक्खु..."च गरिहसि ॥ (दसवेआलियं ५।२।५) णो हव्वाए णो पाराए (सूयगडो २।११६ से १०,२२,३१,३८,४७,४८) अलाभो ति ण सोयए।
(२।११५) भूएहि जाण पडिलेह सातं। (२०५२) अलाभो त्ति न सोएज्जा........
(दसवेआलियं ५।२।६) ......"एतेसु जाणे पडिलेह सायं
(सूयगडो १७१२) स सोयति जूरति तिप्पति पिडुति परितप्पति। (२१२४) ....... भूतेहिं जाण पडिलेह सातं
(सूयगडो ११७।१९) सोयइ वा जूरइ वा तिप्पइ वा पीडइ वा परितप्पइ वा सव्वेसि जीवियं पियं
(२०६४)
(सूयगडो २।११४२,४३,५०,५१; २॥२॥३४,३५, २।४।१७) सव्वेसं जीवितं पियं ।
......."वेरं बड्ढइ अप्पणो।
(२।१३५)
....""वेरं वड्ढइ अप्पणो । बाले पुण णिहे........."आवट्ट अणुपरिपट्टइ। (२०७४,१८६)
(सूयगडो १.११३)
पंतं लुहं सेवंति वीरा समत्तवंसिणो । कामान् यः कामयते मन्यमानः, स कामभिर्जायते तत्र तत्र ।
(२।१६४) (मुण्डकोपनिषद् ३।२।२) त्तित्तगं व कडुयं व कसायं, अंबिलं व महुरं लवणं वा ।
एय लद्धमन्न?पउत्तं, महुघयं व भुजेज्ज संजए। आसं च छंदं च विगिच धीरे। (२८६)
(दसवेआलियं ५।१।९७) कम्मं च छंदं च विगिच धीरे....... (सूयगडो २१३।२१) जहा पुण्णस्स कत्थइ, तहा तुच्छस्स कत्थइ ।
जहा तुच्छस्स कत्थइ, तहा पुण्णस्स कत्थइ । जेण सिया तेण णो सिया
(२।१७४) (२।८८)
से भिक्खू धम्म किट्टेमाणे---णो अण्णस्स हेउ धम्ममाइक्खेज्जा । णो एत्थ वि सिया एत्थ वि णो सिया।
(सूयगडो २।११६०)
पाणस्स हेउं धम्ममाइक्खेज्जा । णो वत्थस्स हेउं धम्ममाइक्खेज्जा । ... ..."थोवं लधु न खिसए ।
(२।१०२) णो लेणस्स हेउ धम्ममाइक्खेज्जा । णो सयणस्सहेउं धम्ममाइक्खेज्जा ।
णो अण्णेसिं विरूवरूवाणं कामभोगाणं हेउं धम्ममाइक्खेज्जा । अगिलाए थोवं लधु न खिसए।
(दसवेआलियं ८।२९)
धम्ममाइक्खेज्जा । णण्णत्य कम्मणिज्जरट्ठयाए धम्ममाइक्खेज्जा। ...."तं जहा-अप्पणो से पुत्ताणं धूयाणं सुण्हाणं णातीणं धातीणं राईणं
(सूयगडो २।२।५३) दासाणं दासीणं कम्मकराणं कम्मकरीणं आएसाए, पुढो पहेणाए, बलि आएसाए, पुढा पहणाए, ण लिप्पई छणपएण वीरे।
(२१८०) सामासाए, पायरासाए।
अभोगी नोवलिप्पइ।
(उत्तरज्झयणाणि २५२३९) सन्निहि-सन्निचओ कज्जइ इहमेगेसि माणवाणं भोयणाए।
तस्यैव स्यात् पदवित्, तं विदित्वा न लिप्यते कर्मणा पापकेन । (२।१०४,१०५)
(बृहदारण्यकोपनिषद् ४।४।२३) ......."तं जहा-अप्पणो पुत्ताणं धूयाणं सुण्हाणं धातीणं णातीणं योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः । राईणं दासाणं दासीणं कम्मकराणं कम्मकरीणं आएसाणं पुढो पहेणाए सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते ।। (गीता ५७)
MRI मणिहि-मणिचओ कज्जति. वृद्ध पासिं माण- स तंत्रव वर्तमानोपि लोकसंग्रहाय कर्म कुर्वन्नपि न लिप्यते ....."। . वाणं भोयणाए। (सूयगडो २११६६; २।२।५०)
. (शांकरभाष्य पृष्ठ २१७)
कुसले पुण णो बढे, णो मुक्के। परिग्गहं अममायमाणे........ (२।११०)
(२॥१८२)
क्लेशकर्मनिवत्तो जीवन्नेव विद्वान् विमुक्तो भवति । परिग्गहं चेव ममायमाणा....... उता (सूयगडो २।६।२१) ..
- (पातञ्जलयोगदर्शन ४।३० भाष्य )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org