________________
(३।१६)
(३।१८)
४६२
आचारांगभाष्यम् तीसरा अध्ययन
पलिच्छिदिया गं णिक्कम्मदंसी । एस मरणा पमुच्चइ (३॥३५,३६) सुत्ता अमुणी सया, मुणिणो सया जागरंति ।
(३१) ज्ञात्वा देवं सर्वपाशापहानिः, क्षीणः क्लेशर्जन्ममृत्युप्रहाणिः । या निशा सर्वभूतानां तस्यां जागति संयमी ।
(श्वेताश्वतरोपनिषद् ११११) यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ।। (गीता २०६९)
पराभिध्यानात्तु तिरोहितं ततो ह्यस्य बन्धविपर्ययौ ॥
(ब्रह्मसूत्र ३.२१५) ...अप्पमत्तो परिव्वए।
__(३।११) .."कालकंखी परिव्वए।
(३३३८) .... अप्पमत्तो परिव्वए।
(उत्तरज्झयणाणि ६।१२) कालकंखी परिव्वए.......
(उत्तरज्झयणाणि ६।१४) अप्पमत्तो कामेहि, उवरतो पावकम्मेहि, वीरे आयगुत्ते जे खेयणे ।
समिते सहिए सया जए...
(३।३८,४।४१,५२, ५३७५), इदं शरीरं कौन्तेय ? क्षेत्रमित्यभिधीयते ।
समिए सहिए सया जए... एतद् यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः ॥ (गीता १३।१)
(सूयगडो १।१६।३; २।१।७२; २।३।१०२) विशेष तुलना के लिए देखें
बहुं च खलु पाव-कम्मं पगडं।
(३॥३९) (गीता १३।१-११; आचारांगभाष्य पृष्ठ १६८)
बहुं च खलु पावं कम्मं पगडं । (दसवेआलियं, चू० १।१७) ववहारो न विज्जइ।
अणेगचित्ते खलु अयं पुरिसे, से केयणं अरिहए पूरइत्तए। (३।४२) ववहारो न विज्जइ। (सूयगडो २।५।३,५,७,९,११,२९)
जहा लाहो तहा लोहो, लाहा लोहो पवड्ढइ । दोहिं अंतेहि अविस्समाणे। । (३३२३,५८)
(उत्तरज्झयणाणि ८।१७) दोहि वि अंतेहि अदिस्समाणो। (सूयगडो २१११५४,२।२।३८) इच्छा हु आगाससमा अणंतिया । (उत्तरज्झयणाणि ९।४९) उभे उ हैवैष एते तरति ।। (वृहदारण्यकोपनिषद् ४।४।२२) आयओ बहिया पास । जाति च बुड्ढि च इहज्ज पासे ।
(३।२६) सहाहताचाच तम्हा ण हंता ण विधायए।
(३३५२,५३) जाइं च वुड्ढि च विणासयंति । (सूयगडो ११७।९) आयतुलं पाणेहि संजए।
(सूयगडो १।२६६) तम्हा तिविज्जो परमं ति..... ।
आयतुले पयासु। (३।२८)
(सूयगडो १।१०३)
सव्वभूयप्पभूयस्स सम्म भूयाइ पासओ। (दसवेआलियं ४।९ गाथा) तिस्सो विज्जा-पुव्वे निवासानुस्सरति......
अत्तसमे मन्नेज्ज छप्पिकाए ।
(दसवेआलियं १०१५) .................."आसवाणं खये जाणं विज्जा ।
यस्तु सर्वाणि भूतान्यात्मन्येवानुपश्यति । (दीघनिकाय भाग ३, पृष्ठ १६२)
सर्वभूतेषु चात्मानं ततो न विजुगुप्सते ॥ (ईशावास्योपनिषद् ६) उम्मच पासं इह मच्चिएहि ।
(३।२९) सवंभूतस्थमात्मानं, सर्वभूतानि चात्मनि । णेहपासा भयंकर ।
(उत्सरज्झयणाणि, २३॥४३) ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः ।।
(गीता ६।२९)
आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन !। तम्हा तिविज्जो परमं ति णच्चा, आयंकदंसी करेति पावं।
सुखं वा यदि वा दुःखं, स योगी परमो मतः । (गीता ६।३२) (३३३३)
समयं तत्युवेहाए, अप्पाणं विप्पसायए। कतमं च भिक्खवे, साम्परायिकं वज्जं? इध, भिक्खवे, एकच्चो इति
(३॥५५) .............."साम्परायिकं वज्जं ।
निविचारवशारद्ये अध्यात्मप्रसादः। (पातञ्जलयोगदर्शन १।४७) (अंगुत्तरनिकाय २।१, भाग १, पृष्ठ ४७) विराग स्वेहिं गच्छेज्जा, महया खुड्डएहि वा।
(३३५७) अम्गं च मूलं च विगिच धीरे।
(३३३४)
वीयरागयाए णं भंते ! जीवे कि जणयइ ? वीयरागयाए णं नेहाणरागो य दोसो वि य कम्मबीयं । (उत्तरज्झयणाणि ३२१५)
बंधणाणि तण्हाणुबंधणाणि.........."विरज्जइ । जहा मत्थए सूईए, हताए हम्मती तले।
(उत्तरज्झयणाणि २९।४६) एवं कम्माणि हम्मंति, मोहणिज्जे खयं गते ॥
से न छिज्जइ ण भिज्जइ ण उन्मइ, ण हम्मइ कंचणं सव्वलोए ॥ सुक्कमूले जधा रुक्खे, सिच्चमाणे ण रोहति ।
(३॥५८) एवं कम्मा ण रोहंति, मोहणिज्जे खयं गते ॥ (दसाओ, ५१११,१४) ण हिंसए कंचणं सव्वलोए ।
(सूयगडो ११५१५१)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org