________________
परिशिष्ट ८ : तुलना
४६३ नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः ।
चौथा अध्ययन न चैनं क्लेदयन्त्यापो न शोषयति मारुतः ।। अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च ।
जे अईया, जे य पडुप्पन्ना, जे य आगमेस्सा अरहंता भगवंतो
ते सम्वेण परितावेयव्वा ण उद्दवेयव्वा। नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः ॥ (गीता २।२३,२४)
(४१)
जे य अईया जे य पडुप्पन्ना जे य आगमेस्सा अरहता भगवंता का अरई ? के आनंदो?
(३६१)
सब्वे ते ण परितावेयव्वा ण उद्दवेयव्वा । को नु हासो किमानन्दो....। (धम्मपद १४६)
(सूयगडो २।१।५७; २।२।४१) सहिए धम्ममादाय, सेयं समणुपस्सति ।
(३।६७) .."सव्वे पाणा सम्वे भूता सब्वे जीवा सम्वे सत्ता"। सोच्चा जाणइ कल्लाण, सोचा जाणइ पावगं ।
(४१,२०,२२,२३,२६, ६।१०३ से १०५,८२१ से २६) उभयं पि जाणई सोच्चा, जंछेयं तं समायरे ।
.."सव्वे पाणा, सव्वे भूया, सब्वे जीवा, सब्वे सत्ता" (दसवेआलियं ४, गाथा ११)
(सूयगडो २।१।५६,५७; २।२।४०,४१,७८ आदि) जे एग जाणइ, से सव्वं जाणइ, जे सव्वं जाणइ, से एग जाण । एस धम्मे सुद्धे णिइए सासए समिच्च लोयं खेयण्णेहि पवेइए। (४।२)
(३.७४) एस धम्मे धुवे णितिए सासए समेच्च लोग खेयण्णेहिं पवेइए । एग जाणं सव्वं जाणइ, सव्वं च जाणमेग ति ।
(सूयगडो २१११५८) इय सव्वमजाणतो, नागारं सव्वहा मुणइ ।।
णो लोगस्सेसणं चरे। (विशेषावश्यकभाष्य, गाथा ४८४)
(४७) आत्मनो वा अरे दर्शनेन, श्रवणेन, मत्या, विज्ञानेन, इदं सर्वविदितं ।। जणेण सद्धि होक्खामि, इइ बाले पगब्भई। (उत्तरज्झयणाणि ५७) (वृहदारण्यकोपनिषद् २।४।५) अट्टा वि संता अदुवा पमत्ता।
(४१४) सब्बतो पमतस्स भयं, सव्वतो अपमत्तस्स पत्थि भयं । (३७५) चतुविधा भजन्ते मां, जनाः सुकृतिनोऽर्जुन ! अप्पमादो अमतपदं पमादो मच्चुनो पदं" """" (धम्मपद २१) आत्तॊ जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ !॥
(गीता ७।१६) न बिभेति कुतश्चनेति"
(तैत्तिरीय उपनिषद् २।९।१) ....समणा य माहणा य पुढो विवाद वदंति "सब्वे पाणा सव्वे भूया दुक्खं लोयस्स जाणित्ता।
का सम्वे जीवा सव्वे सत्ता हतब्वा, अज्जावेयम्वा, परिघेतब्वा, परियावेयव्वा, उद्दवेयव्वा ।
(४।२०) हेयं दुक्खमनाग तम् । द्रष्टदृश्ययोः संयोगो हेयहेतुः ।....."तत् संयोगहेतुवर्जनात् स्यादयमात्यन्तिको दुःखप्रतीकारः ।।
..."जे ते समणमाहणा"एवं परूवेंति-सव्वे पाणा सव्वे भूया सब्वे (पातञ्जलयोगदर्शन २०१७ व्यासभाष्य)
जीवा सम्वे सत्ता हंतव्वा अज्जावेयव्वा परिघेतव्वा परियावेयव्वा उद्दवेयव्वा',
(सूयगडो २।२।७८) वंता लोगस्स संजोग, जति वीरा महाजाणं । परेण परं जंति, नावखंति जीवियं ॥
उड्ढं अहं तिरियं दिसासु.......
(४।२०,२२)
..."उड्ढं अहं यं तिरियं दिसासु जे इमे भंते ! अज्जत्ताए समणा निग्गंथा विहरंति......"परिनि व्वायंति
(सूयगडो १।५।११, १।६।४; १।१०।२१।१४।१४; २।६।१४,३१) सव्वदुक्खाणं अतं करेंति ।
(भगवई १४।१३६) देखें -आचारांगभाष्यं, पृष्ठ १९५,१९६ ।
एत्थ वि जाणह णस्थित्थ दोसो।
(४।२२) ..."नावकखंति जीवियं । (३।७८) ..."एत्थं पि जाणाहि' णत्थित्थ दोसो।
(सूयगडो २।१२८) णावकखंति जीवियं । (सूयगडो ११३७५; १।९।३४; १।१५।१) लोयं च पास विष्फंदमाणं ।
(४।३६) सड्ढी आणाए मेहावी। का परिफन्दत्ति द चित्तं मारधेय्यं पहातवे ।
(धम्मपद ३४) नादंसणिस्स नाणं......" (उत्तरज्झयणाणि २८।३०) जस्स नत्थि पुरा पच्छा, मझे तस्स को सिया ?
(४१४६) श्रद्धा चेतसः संप्रसादः, सा हि जननीव कल्याणी योगिनं पाति । आदावन्ते च यन्नास्ति, वर्तमानेऽपि तत्तथा । (पातञ्जलयोगदर्शन ११२० भाष्य)
(माण्डुक्यकारिका २६) श्रद्धावान् लभते ज्ञानम् ।
(गीता ४।३९) नवाग्रं नावरं यस्य, तस्य मध्यं कुतो भवेत् । (माध्यमकारिका ११०२)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org