________________
४६४
आचारांगभाध्यम
जेण बंधं वहं घोरं, परितावं च दारणं । (४।४९) तम्मोत्तीए तप्पुरक्कारे......।
(५२६८) जेण बंधं वहं घोरं परियावं च दारुणं ....."। (दसवेआलियं ९।२।१४) तम्मुत्ती तप्पुरक्कारे....।
(उत्तरज्झयणाणि २४१८) . पलिछिदिय बाहिरगं च सोयं, णिक्कम्मदंसी इह मच्चिएहि । (४५०) से अभिक्कममाणे पडिक्कममाणे संकुचेमाणे पसारेमाणे.......। (७०) कृतकारितानुमननस्त्रिकालविषयं मनोवचनकायैः ।
..."अभिक्कतं पडिक्कतं संकुचियं पसारियं........ (दसवेआलियं ४।९) परिहृत्य कर्म सर्वं परमं नैष्कर्म्यमवलम्बे ॥
इहलोग-वेयण-वेज्जावडियं ।
(१७२) ........"निष्कर्मणि मित्यमात्मना वर्ते ।।
क्लेशमूलः कर्माशयो दृष्टादृष्टजन्मवेदनीयः । ......"निष्कर्मणि नित्यमात्मना वर्ते ॥
(पातञ्जलयोगदर्शन २०१२) (समयसार, अमृतचन्द्राचार्यकृत आत्मख्याति टीका, श्लोक २२५- जाओ लोगम्मि इत्थीओ।
(५७७) २२७।-देखें- आचारांगभाष्यं पृ० २३०)
जाओ लोगंमि इथिओ........
(उत्तरज्झयणाणि २०१६) न कर्मणामनारम्भान्नैष्कयं पुरुषोऽश्नुते ।
पुष्वं दंडा पच्छा फासा, पुव्वं फासा पच्छा वंडा। न च संन्यसनादेव सिद्धि समधिगच्छति ॥ (गीता ३१४)
(८५) असक्तबुद्धिः सर्वत्र, जितात्मा विगतस्पृहः ।
आरम्भे तापकान् प्राप्तौ, अतृप्तिप्रतिपादकान् । नैष्कर्म्यसिद्धि परमा, संन्यासेनाधिगच्छति ।।
अन्ते सुदुस्त्यजान् कामान्, कामं क: सेवते सुधीः ।।।
(इष्टोपदेश, श्लोक १७) कम्मुणा सफलं दद्रु, तओ णिज्जाइ वेयवी।
(४॥५१)
वइगुत्ते अज्झप्प-संवुडे .....। कडाण कम्माण न मोक्ख अत्थि। (उत्तरज्झयणाणि ४।३)
(५।८७)
वइगुत्ते अज्झत्थसंवुडे......... वासनामात्रसारत्वात्, अज्ञस्य सफला: क्रिया।
(सूयगडो ११२।३४) सर्वा एवाफला ज्ञस्य, वासनामात्रसंक्षयात ।।
से णो काहिए णो पासणिए णो संपसारए णो ममाए णो कयकिरिए. (योगवाशिष्ठ, ६-१-८७,१८) परिवज्जए सदा पावं ।
(२८७) पांचवा अध्ययन
णो काहिए संजए, पासणिए ण य संपसारए।
णच्चा धम्म अणुत्तरं, कयकिरिए य ण यावि मामए ।। ......."से अप्पं वा, बहुं वा, अणुं वा, थूलं वा, अचित्तमंतं वा.....।
(सूयगडो १०२।५०) (५३३१) अप्पं वा, बहुं वा" ...."अचित्तमंतं वा..........."
वितिगिच्छ-समावन्नेणं अप्पाणेणं णो लभति समाधि। (५९३)
(आयारचूला १५१५७,७१) अस्थि णं भंते ! समणा वि निग्गंथा कंखामोहणिज्ज कम्मं वेएंति ? अप्पं वा बहुं वा........."अचित्तमंतं वा......."
.......'कम्मं वेदेति ।
(भगवई १११६९,१७०) (दसवेआलियं ४।१३, १५) ........"संशयात्मा विनश्यति । सोच्चा वई मेहावी, पंडियाणं णिसामिया।
नायं लोकोऽस्ति न परो न सुखं संशयात्मनः ।। (गीता ४।४०) समियाए धम्मे, आरिएहिं पवेदिते ।।
तमेव सच्चं णीसंके, जं जिणेहिं पवेइयं ।
(५।९५) सव्वभूयप्पभूयस्स सम्मं भूयाइ पासओ। (दसवेआलियं ४, गाथा ९) तमेव सच्चं णीसंक, जं जिणेहिं पवेइयं । (भगवई १११३१) अत्तसमे मन्नेज्ज छप्पिकाए ।
(दसवेआलियं १०५) जे आया से विण्णाया, जे विण्णाया से आया। जेण विजाणति से समया सव्वभूएसु सत्तुमित्तेसु वा जगे। (उत्तरज्झयणाणि १९।२५) आया।
(५१०४) लाभालाभे सुहे दुक्खे ........ "माणावमाणओ।।
जीवे णं भंते ! जीवे ? जीवे जीवे ?
(उत्तरज्झयणाणि १९१९०) गोयमा ! जीवे ताव नियमा जीवे, जीवे वि नियमा जीवे । एवं ससंकप्पविकप्पणासो, संजायई समयमुवट्ठियस्स ।
(भगवई ६।१७४) (उत्तरज्झयणाणि ३२।१०७) यो वेदेदं जिघ्राणीति स आत्मा..." (छान्दोग्योपनिषद् ८।१२।४) कि ते जुज्झेण बज्झओ?
(५॥४५) अभिभूय अदक्खू, अणभिभूते पभू निरालंबणयाए। (५१११) .........किं ते जुज्झेण बज्झओ।........... (उत्तरज्झयणाणि ९।३५) संभोगपच्चक्खाणेणं भंते ! जीवे किं जणयइ ? वयसा वि एगे बुइया कुप्पंति माणवा।
(२६३) संभोगपच्चक्खाणेणं आलंबणाई खवेइ ।......"विहरइ । बुइया बुइया कुप्पंति माणवा । (आयारचूला ४।१९)
(उत्तरज्झयणाणि २९।३४)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org