Book Title: Acharangabhasyam
Author(s): Mahapragna Acharya
Publisher: Jain Vishva Bharati

View full book text
Previous | Next

Page 502
________________ आचारांगभाष्यम ४५८ ७१ ३३ एत्थ मोहे पुणो-पुणो। ३४ णो हव्वाए णो पाराए । ३५ विमुक्का हु ते जणा, जे जणा पारगामिणो । ३६ लोभं अलोभेण दुगंछमाणे, लद्धे कामे नाभिगाहइ । ३७ विणइत्तु लोभं निक्खम्म । ३९ अणगारेति पवुच्चति । ४० अहो य राओ ग परितप्पमाणे, कालाकालसमुद्राई, संजोगट्ठी अट्ठालोभी, आलंपे सहसक्कारे, एत्थ सत्थे पुणो-पुणो। ४६ तं परिण्णाय मेहावी। ४७ आरिएहिं पवेइए। ५२ भूएहिं जाण पडिलेह सातं । ५३ समिते एयाणुपस्सी। ६१ इणमेव णावखंति, जे जणा धुवचारिणो । जाती-मरणं परिण्णाय, चरे संकमणे दढे । ६२ णत्थि कालस्स णागमो। ६३ सव्वे पाणा पियाउया। ६४ सव्वेसि जीवियं पियं । अणोहंतरा एते, नो य ओहं तरित्तए । अतीरंगमा एते, नो य तीरं गमित्तए। अपारंगमा एते, नो य पारं गमित्तए । ७२ आयाणिज्जं च आयाय, तम्मि ठाणे ण चिट्ठइ । वितहं पप्पखेयण्णे, तम्मि ठाणम्मि चिट्ठइ ।। ७७ नालं ते तव ताणाए। ७८ जाणित्तु दुक्खं पत्तेयं सायं । आसं च छंदं च विगिच धीरे । इणमेव णावबुझंति, जे जणा मोहपाउडा। ९० थीभि लोए पव्वहिए । ९४ अप्पमादो महामोहे । १०० णाइवाएज्ज कंचणं । १०१ एस वीरे पसंसिए । १०२ ण मे देति ण कुप्पिज्जा, थोवं लधु न खिसए । १०८ सव्वामगंधं परिण्णाय, णिरामगंधो परिव्वए । १०९ अदिस्समाणे कय-विक्कएसु । ११२ कंबलं पायपुंछणं, उग्गहं च कहासणं । एतेसु चेव जाएज्जा। ११४ लाभो तिन मज्जेज्जा। ११५ अलाभो त्ति ण सोयए। ११६ बहुं पि लधु ण णिहे। ११९ आरिएहिं पवेइए। १२१ कामा दुरतिक्कमा। १२२ जीवियं दुप्पडिवूहणं । १२५ आयतचक्खु लोग-विपस्सी। १२७ संधि विदित्ता इह मच्चिएहिं । १२८ एस वीरे पसंसिए, जे बद्धे पडिमोयए । १२९ जहा अंतो तहा बाहिं, जहा बाहिं तहा अंतो। १३० अंतो अंतो पूतिदेहतराणि । १३१ पंडिए पडिलेहाए । १३२ से मइमं परिणाय, मा य ह लाल पच्चासी। १३४ कडेण मूढे पुणो तं करेइ । १३५ वरं वड्ढेति अप्पणो। १३६ जमिणं परिकहिज्जइ । १३७ अमरायइ महासड्ढी । १३८ अट्टमेतं पेहाए। १३९ अपरिणाए कंदति । १४४ जस्स वि य णं करेइ । १४५ अलं बालस्स संगेणं । १४६ जे वा से कारेइ बाले । १४८ आयाणीयं समुट्ठाए । १४९ तम्हा पावं कम्म, णेव कुज्जा न कारवे । १५२ सएण विप्पमाएण, पुढो वयं पकुव्वति । १५६ से जहाति ममाइयं । १५७ से हु दिट्ठपहे मुणी, जस्स णत्थि ममाइयं । १५८ तं परिण्णाय मेहावी। १६० णारति सहते वीरे, वीरे णो सहते रति । जम्हा अविमणे वीरे, तम्हा वीरे ण रज्जति ।। १६१ सद्दे य फासे अहियासमाणे । १६२ णिविद णंदि इह जीवियस्स । १६३ मुणी मोणं समादाय, धुणे कम्म-सरीरगं । १६४ पंतं लुहं सेवंति, वीरा समत्तदंसिणो । १६५ एस ओघंतरे मुणी, तिण्णे मुत्ते विरते । १६६ दुव्वसु मुणी अणाणाए। १६७ तुच्छए गिलाइ वत्तए । १६८ एस वीरे पसंसिए । १६९ अच्चेइ लोयसंजोयं । १७० एस णाए पवुच्चइ । १७४ जहा पुण्णस्स कत्थइ, तहा तुच्छस्स कत्थई। जहा तुच्छस्स कत्थइ, तहा पुण्णस्स कत्थइ।। १७७ के यं पुरिसे ? कं च णए ? १७८ एस वीरे पसंसिए, जे बद्धे पडिमोयए। १७९ उड्ढे अहं तिरियं दिसासु, से सव्वतो सव्वपरिणचारी। १८० ण लिप्पई छणपएण वीरे। १८१ बंधप्पमोक्खमण्णेसी। १८३ अणारखं च णारभे । १८४ छणं छणं परिण्णाय, लोगसण्णं च सव्वसो। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590