Book Title: Acharangabhasyam
Author(s): Mahapragna Acharya
Publisher: Jain Vishva Bharati
View full book text
________________
परिशिष्ट २ (क) अध्ययनगत पाश तथा पत्र
१०३ अणुसंवेयणमप्पाणेणं, जं हतब्वं ति णाभिपत्थए । १०४ जे आया से विण्णाया, जे विण्णाया से आया।
जेण विजाणति से आया। १०५ तं पडुच्च पडिसंखाए। १०९ एयं कुसलस्स दसणं । ११० तद्दिट्ठीए तम्मुत्तीए ।
तस्सण्णी तन्निवेसणे। ११५ णिद्देसं णातिवट्टेज्जा। ११७ इहारामं परिण्णाय, अल्लीण-गुत्तो परिव्वए।
णिट्ठियट्ठी वीरे, आगमेण सदा परक्कमेज्जासि । ११८ उड्ढं सोता अहे सोता, तिरियं सोता वियाहिया ।
एते सोता वियक्खाया, जेहिं संगति पासहा ॥ ११९ आवटें तु उवेहाए, एत्थ विरमेज्ज वेयवी। १२० विणएत्तु सोयं णिक्खम्म । १२३ सव्वे सरा णियटॅति । १२४ तक्का जत्थ ण विज्जइ । १२५ मई तत्थ ण गाहिया। १३० अपयस्स पयं णत्थि । छठं अज्झयणं
१ ओबुज्झमाणे इह माणवेसु । २ अक्खाइ से णाणमणेलिसं । ४ एवं पेगे महावीरा । ७ अणेगरूवेहिं कुलेहिं जाया,
रूवेहिं सत्ता कलुणं थणंति, णियाणओ ते ण लभंति मोक्वं । गंडी अदुवा कोढी, रायंसी अवमारियं । काणियं झिमियं चेव, कुणियं खुज्जियं तहा ।। उरि पास मूयं च, सूणिअं च गिलासिणि । वेवई पीढसप्पि च, सिलिवयं महुमेहणि ॥ सोलस एते रोगा, अक्खाया अणुपुब्वसो। अह णं फुसंति आयंका, फासा य असमंजसा । मरणं तेसि संपेहाए. उववायं चयणं च णच्चा ।
परिपागं च संपेहाए, तं सुणेह जहा तहा ।। १३ पाणा पाणे किलेसंति । १४ पास लोए महन्भयं । १५ बहुदुक्खा हु जंतवो। १६ सत्ता कामेहि माणवा। १७ अबलेण वहं गच्छंति, सरीरेण पभंगुरेण । १८ अट्टे से बहुदुक्खे, इति बाले पगब्भइ। १९ एते रोगे बहू णच्चा, आउरा परितावए। २३ णातिवाएज्ज कंचणं । २५ अणुपुब्वेण महामुणी।।
२६ त परक्कमत परिदेवमाणा, मा णे चयाहि इति ते वदति ।
छंदोवणीया अज्झोववन्ना, अक्कंदकारी जणगा रुवंति ॥ ३० आतुरं लोयमायाए, चइत्ता पुव्वसंजोगं ।
अहेगे तमचाइ कुसीला। ३३ कामे ममायमाणस्स इयाणि वा मुहुत्ते वा। ३५ अहेगे धम्म मादाय । ३६ अपलीयमाणे दढे । ३७ सम्वं गेहिं परिण्णाय, एस पणए महामुणी। ३८ अइअच्च सव्वतो संगं ।। ४१ अक्कुठे व हए व लूसिए वा । ४२ पलियं पगंथे अदुवा पगंथे। ४४ तितिक्खमाणे परिब्बए । ४६ चिच्चा सन्वं विसोत्तियं, फासे फासे समियदसणे ।
एते भो ! णगिणा वुत्ता, जे लोगंसि अणागमणधम्मिणो। ४८ आणाए मामगं धम्म । ४९ एस उत्तरवादे, इह माणवाणं वियाहिते। ५. आयाणिज्जं परिण्णाय, परियाएण विगिचइ । ५४ से मेहावी परिव्वए। ५५ सुभि अदुवा दुभि । ५६ अदुवा तत्थ भेरवा । ५७ पाणा पाणे किलेसंति । ७० विरयं भिक्खु रीयंतं । ७१ संधेमाणे समुट्ठिए। ७२ जहा से दीवे असंदीणे ।
आयरिय-पदेसिए। ७५ सिस्सा दिया य राओ य, अणुपुव्वेण वाइय । ७६ सिस्सा दिया य राओ य, अणुपुब्वेण वाइया । ७८ वसित्ता बंभचेरंसि। ७९ समणुण्णा जीविस्सामो।
असंभवंता विरज्झमाणा, कामेहिं गिद्धा अज्झोववण्णा ।
समाहिमाधायमझोसयंता, सत्यारमेव फरुसं वदंति ।। ८० सीलमंता उवसंता, संखाए रीयमाणा ।
असीला अणुवयमाणा । ८१ बितिया मंदस्स बालया। ८४ पुट्ठा वेगे णियटृति, जीवियस्सेव कारणा। ८६ बालवयणिज्जा हु ते नरा, पुणो-पुणो जाति पकप्पेंति । ८७ अहमंसी विउक्कसे, ८८ उदासीणे फरुसं वदंति । ८९ पलियं पगंथे अदुवा पगंथे । ९१ घोरे धम्मे उदीरिए, उवेहइ णं अणाणाए। ९३ मातरं पितरं हिच्चा, णातओ य परिग्गहं ।
वीरायमाणा समुद्राए, अविहिंसा सुव्वया दंता ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590