________________
आचारांगभाष्यम
४५८
७१
३३ एत्थ मोहे पुणो-पुणो। ३४ णो हव्वाए णो पाराए । ३५ विमुक्का हु ते जणा, जे जणा पारगामिणो । ३६ लोभं अलोभेण दुगंछमाणे, लद्धे कामे नाभिगाहइ । ३७ विणइत्तु लोभं निक्खम्म । ३९ अणगारेति पवुच्चति । ४० अहो य राओ ग परितप्पमाणे, कालाकालसमुद्राई,
संजोगट्ठी अट्ठालोभी, आलंपे सहसक्कारे,
एत्थ सत्थे पुणो-पुणो। ४६ तं परिण्णाय मेहावी। ४७ आरिएहिं पवेइए। ५२ भूएहिं जाण पडिलेह सातं । ५३ समिते एयाणुपस्सी। ६१ इणमेव णावखंति, जे जणा धुवचारिणो ।
जाती-मरणं परिण्णाय, चरे संकमणे दढे । ६२ णत्थि कालस्स णागमो। ६३ सव्वे पाणा पियाउया। ६४ सव्वेसि जीवियं पियं ।
अणोहंतरा एते, नो य ओहं तरित्तए । अतीरंगमा एते, नो य तीरं गमित्तए।
अपारंगमा एते, नो य पारं गमित्तए । ७२ आयाणिज्जं च आयाय, तम्मि ठाणे ण चिट्ठइ ।
वितहं पप्पखेयण्णे, तम्मि ठाणम्मि चिट्ठइ ।। ७७ नालं ते तव ताणाए। ७८ जाणित्तु दुक्खं पत्तेयं सायं ।
आसं च छंदं च विगिच धीरे ।
इणमेव णावबुझंति, जे जणा मोहपाउडा। ९० थीभि लोए पव्वहिए । ९४ अप्पमादो महामोहे । १०० णाइवाएज्ज कंचणं । १०१ एस वीरे पसंसिए । १०२ ण मे देति ण कुप्पिज्जा, थोवं लधु न खिसए । १०८ सव्वामगंधं परिण्णाय, णिरामगंधो परिव्वए । १०९ अदिस्समाणे कय-विक्कएसु । ११२ कंबलं पायपुंछणं, उग्गहं च कहासणं ।
एतेसु चेव जाएज्जा। ११४ लाभो तिन मज्जेज्जा। ११५ अलाभो त्ति ण सोयए। ११६ बहुं पि लधु ण णिहे। ११९ आरिएहिं पवेइए। १२१ कामा दुरतिक्कमा। १२२ जीवियं दुप्पडिवूहणं ।
१२५ आयतचक्खु लोग-विपस्सी। १२७ संधि विदित्ता इह मच्चिएहिं । १२८ एस वीरे पसंसिए, जे बद्धे पडिमोयए । १२९ जहा अंतो तहा बाहिं, जहा बाहिं तहा अंतो। १३० अंतो अंतो पूतिदेहतराणि । १३१ पंडिए पडिलेहाए । १३२ से मइमं परिणाय, मा य ह लाल पच्चासी। १३४ कडेण मूढे पुणो तं करेइ । १३५ वरं वड्ढेति अप्पणो। १३६ जमिणं परिकहिज्जइ । १३७ अमरायइ महासड्ढी । १३८ अट्टमेतं पेहाए। १३९ अपरिणाए कंदति । १४४ जस्स वि य णं करेइ । १४५ अलं बालस्स संगेणं । १४६ जे वा से कारेइ बाले । १४८ आयाणीयं समुट्ठाए । १४९ तम्हा पावं कम्म, णेव कुज्जा न कारवे । १५२ सएण विप्पमाएण, पुढो वयं पकुव्वति । १५६ से जहाति ममाइयं । १५७ से हु दिट्ठपहे मुणी, जस्स णत्थि ममाइयं । १५८ तं परिण्णाय मेहावी। १६० णारति सहते वीरे, वीरे णो सहते रति ।
जम्हा अविमणे वीरे, तम्हा वीरे ण रज्जति ।। १६१ सद्दे य फासे अहियासमाणे । १६२ णिविद णंदि इह जीवियस्स । १६३ मुणी मोणं समादाय, धुणे कम्म-सरीरगं । १६४ पंतं लुहं सेवंति, वीरा समत्तदंसिणो । १६५ एस ओघंतरे मुणी, तिण्णे मुत्ते विरते । १६६ दुव्वसु मुणी अणाणाए। १६७ तुच्छए गिलाइ वत्तए । १६८ एस वीरे पसंसिए । १६९ अच्चेइ लोयसंजोयं । १७० एस णाए पवुच्चइ । १७४ जहा पुण्णस्स कत्थइ, तहा तुच्छस्स कत्थई।
जहा तुच्छस्स कत्थइ, तहा पुण्णस्स कत्थइ।। १७७ के यं पुरिसे ? कं च णए ? १७८ एस वीरे पसंसिए, जे बद्धे पडिमोयए। १७९ उड्ढे अहं तिरियं दिसासु, से सव्वतो सव्वपरिणचारी। १८० ण लिप्पई छणपएण वीरे। १८१ बंधप्पमोक्खमण्णेसी। १८३ अणारखं च णारभे । १८४ छणं छणं परिण्णाय, लोगसण्णं च सव्वसो।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org