________________
परिशिष्ट २
(क) अध्ययनगत पद्यांश तथा पद्य
पढमं अज्झयणं १३ अट्टे लोए परिजुण्णे, दुस्संबोहे अविजाणए । १४ अस्सि लोए पव्वहिए। १५ तत्थ तत्थ पुढो पास, आतुरा परितार्वेति । १६ संति पाणा पुढो सिया। १७ लज्जमाणा पुढो पास । २४ आयाणीयं समुट्ठाए। २६ इच्चत्थं गढिए लोए । ३३ तं परिण्णाय मेहावी । ३६ जाए सद्धाए णिक्खंतो, तमेव अणुपालिया।
विजहित्तु विसोत्तियं । ३७ पणया वीरा महावीहिं । ४० लज्जमाणा पुढो पास । ४७ आयाणीयं समुट्ठाए। ४९ इच्चत्थं गढिए लोए । ५७ पुढो सत्थं पवेइयं । ५८ अदुवा अदिण्णादाणं । ६४ तं परिण्णाय मेहावी । ६८ वीरेहिं एवं अभिभूय दिह्र । ६९ जे पमत्ते गुणट्ठिए, से हु दंडे पवुच्चति । ७० तं परिणाय मेहावी। ७१ लज्जमाणा पुढो पास । ७८ आयाणीयं समुट्ठाए। ८० इच्चत्थं गढिए लोए। ८८ तं परिण्णाय मेहावी। ९० तं णो करिस्सामि समुट्ठाए। ९१ मंता मइमं अभयं विदित्ता। ९२ अणगारेत्ति पवुच्चइ । ९३ जे गुणे से आवट्टे, जे आवट्टे से गुणे । ९८ पुणो-पुणो गुणासाए । पमत्ते गारमावसे । ९९ लज्जमाणा पुढो पास । १०६ आयाणीयं समुट्ठाए । १०८ इच्चत्थं गढिए लोए। ११६ तं परिण्णाय मेहावी। ११९ संसारेत्ति पवुच्चति । १२० मंदस्स अवियाणओ।
१२३ तसंति पाणा पदिसोदिसासु य । १२४ तत्थ-तत्थ पुढो पास, आउरा परितार्वेति । १२५ संति पाणा पुढो सिया। १२६ लज्जमाणा पुढो पास । १३३ आयाणीयं समुट्ठाए । १३५ इच्चत्यं गढिए लोए । १४३ तं परिणाय मेहावी। १४५ पहू एजस्स दुगंछणाए । १४६ आयंकदंसी अहियं ति नच्चा । १४८ एयं तुलमण्णेसि । १४९ इह संतिगया दविया, णावखंति वीजिउं । १५० लज्जमाणा पुढो पास। १५७ आयाणीयं समुट्ठाए । १५९ इच्चत्थं गढिए लोए। १६४ संति संपाइमा पाणा, आहच्च संपयंति य ।
फरिसं च खलु पुट्ठा, एगे संघायमावज्जति ॥ १६७ तं परिण्णाय मेहावी। १६९ एत्थं पि जाणे उवादीयमाणा ।
जे आयारे न रमंति। १७१ आरंभमाणा विणयं वयंति । १७२ छंदोवणीया अज्झोववण्णा । १७३ आरंभसत्ता पकरेंति संगं । १७६ तं परिण्णाय मेहावी । बीअं अज्झयणं
२ इच्चत्थं गढिए लोए। ३ अहो य.राओ य परितप्पमाणे, कालाकालसमुट्ठाई, संजोगट्ठी
अट्ठालोभी, आलुपे सहसक्कारे,
एत्थ सत्थे पुणो-पुणो। ८ नालं ते तव ताणाए । १२ वयो अच्चेइ जोवणं व । १३ जीविए इह जे पमत्ता। १७ नालं ते तव ताणाए । २४ खणं जाणाहि पंडिए ।
मंदा मोहेण पाउडा। अपरिग्गहा भविस्सामो। लद्धे कामेहिगाहंति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org