________________
परिशिष्ट २ (क) अध्ययनगत पद्यांश तथा पद्य
४५६
तइयं अज्झयणं
१ सुत्ता अमुणी सया, मुणिणो सया जागरंति । २ लोयंसि जाण अहियाय दुक्खं । ३ समयं लोगस्स जाणित्ता। ९ एवं दुक्खा पमोक्खसि । ११ पासिय आउरे पाणे, अप्पमत्तो परिव्वए। १२ मंता एयं मइमं ! पास । १३ आरंभजं दुक्खमिणं ति णच्चा। १४ माई पमाई पुणरेइ गब्भं । १५ उबेहमाणो सद्द-रूवेसु अंजू, माराभिसंकी मरणा पमुच्चति । २० कम्मं च पडिलेहाए।
__कम्ममूलं च जं छणं । २४ तं परिण्णाय मेहावी। २६ जाति च बुढि च इहज्ज! पासे। २७ भूतेहिं जाण पडिलेह सातं । २८ तम्हा तिविज्जो परमंति णच्चा, समत्तदंसी ण करेति पावं । २९ उम्मुंच पास इह मच्चिएहिं । ३० आरंभजीवी उ भयाणुपस्सी। ३१ कामेसु गिद्धा णिचयं करेंति, संसिच्चमाणा पुणरेति गम्भं । ३२ अवि से हासमासज्ज, हंता णंदीति मन्नति ।
अलं बालस्स संगणं, वेरं वड्ढे ति अप्पणो॥ ३३ तम्हा तिविज्जो परमंति णच्चा, आयंकदंसी ण करेति पावं ॥ ३४ अग्गं च मूलं च विगिच धीरे । ३५ पलिच्छिदिया णं णिक्कम्मदंसी। ३६ एस मरणा पमुच्चइ। ३७ से हु दिट्ठपहे मुणी ३८ लोयंसी परमदंसी विवित्तजीवी उवसंते,
समिते सहिते सया जए कालकंखी परिव्वए । ४० सच्चंसि धिर्ति कुव्वह । ४४ आसेवित्ता एतमट्ठ इच्चेवेगे समुट्ठिया। ४५ णिस्सारं पासिय णाणी, उववायं चवणं णच्चा ।
अणण्णं चर माहणे !।
से ण छणे ण छणावए, छणतं णाणुजाणइ । ४७ णिविद णंदि अरते पयासु । ४९ कोहाइमाणं हणिया य वीरे, लोभस्स पासे णिरयं महंत ।
तम्हा हि वीरे विरते वहाओ, छिदेज्ज सोयं लहुभूयगामी ॥ ५० गंथं परिणाय इहज्जेव वीरे, सोयं परिणाय चरेज्ज दंते ।
उम्मग्ग लद्ध इह माणवेहिं, णो पाणिणं पाणे समारभेज्जासि ॥ ५१ संधि लोगस्स जाणित्ता। ५२ आयओ बहिया पास । ५५ समयं तत्थुवेहाए, अप्पाणं विप्पसायए।
५६ अणण्णपरमं नाणी, णो पमाए कयाइ वि ।
आयगुत्ते सया वीरे, जायामायाए जावए। ५७ विरागं रूवेहिं गच्छेज्जा, महया खुएहि वा। ५८ आगति गति परिण्णाय, दोहिं वि अंतेहिं अदिस्समाणे ।
से छिज्जइ ण भिज्जइ ण डन्झइ, ण हम्मइ कंचणं सव्वलोए ॥ ५९ अवरेण पुव्वं ण सरंति एगे, किमस्सतीतं ? किं वागमिस्सं?
भासंति एगे इह माणवा उ, जमस्सतीतं आगमिस्सं ॥ ६० णातीतमट्ठ ण य आगमिस्सं, अट्ठ नियच्छति तहागया उ ।
विधूत-कप्पे एयाणुपस्सी, णिज्झोसइत्ता खवगे महेसी ।। ६१ का अरई ? के आणंदे ? एत्थंपि अग्गहे चरे।
सव्वं हासं परिच्चज्ज, आलीण-गुत्तो परिव्वए । ६२ पुरिसा! तुममेव तुम मित्तं, कि बहिया मित्तमिच्छसि ? ६३ जं जाणेज्जा उच्चालइयं, तं जाणेज्जा दूरालइयं ।
जं जाणेज्जा दूरालइयं, तं जाणेज्जा उच्चालइयं ॥ ६४ पुरिसा ! अत्ताणमेव अभिणिगिज्झ, एवं दुक्खा पमोक्खसि । ६७ सहिए धम्ममादाय, सेयं समणुपस्सति । ६९ सहिए दुक्खमत्ताए पुट्ठो णो झंझाए । ७७ दुक्खं लोयस्स जाणित्ता। ७८ वंता लोगस्स संजोगं, जंति वीरा महाजाणं ।
परेण परं जंति, नावखंति जीवियं ॥ ८० सड्ढी आणाए मेहावी। ८२ अत्थि सत्थं परेण पर, णत्थि असत्थं परेण परं।।
जे कोहदंसी से माणदंसी, जे माणदंसी से मायदंसी।। जे मायदंसी से लोभदंसी, जे लोभदंसी से पेज्जदंसी। जे पेज्जदंसी से दोसदंसी, जे दोसदंसी से मोहदंसी। जे मोहदंसी से गब्भदंसी, जे गब्भदंसी से जम्मदंसी। जे जम्मदंसी से मारदंसी, जे मारदंसी से निरयदंसी ।
जे निरयदंसी से तिरियदंसी, जे तिरियदंसी से दुक्खदंसी । चउत्थं अज्झयणं
२ खेयपणेहिं पवेइए। ४ तच्चं चेयं तहा चेयं, अस्सि चेयं पवुच्चइ । ७ णो लोगस्सेसणं चरे। ८ जस्स णत्थि इमा णाई, अण्णा तस्स कओ सिया ? १० समेमाणा पलेमाणा। ११ अहो य राओ जयमाणे, वीरे सया आगयपण्णाणे ।
पगत्ते बहिया पास, अप्पमत्ते सया परक्कमेग्जासि ।। १३ आघाइ णाणी इह माणवाणं । १४ अट्टा वि संता अदुआ पमत्ता।
नाणागमो मच्चुमुहस्स अत्थि, इच्छापणीया वंकाणिकया।
कालग्गहीआ णिचए णिविट्ठा, पुढो-पुढो जाइं पकप्पयंति ॥ १८ चिट्ठ कूरेहि कम्मेहि, चिट्ठ परिचिट्ठति ।
अचिट्ठ कूरेहि कम्मे हिं. णो चिट्ठ परिचिट्ठति ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org