________________
४६०
१९ एगे वयंति अदुवा वि णाणी, णाणी वयंति अदुवा बि एगे । २० उड्ढं अहं तिरियं दिसासु ।
एत्थ वि जाणह णत्थित्थ दोसो । २२ उ अतिरियं दिसा
एत्थ वि जाणह णत्थित्थ दोसो ।
एत्थ वि जाणह णत्थित्थ दोसो ।
२३
२७ उवेह एवं बहिया य लोयं, से सव्वलोगंसि जे केइ विष्णू । अणुवीs पास णिक्खिदंडा, जे केइ सत्ता पलियं चयंति ॥ २० नरा मुमच्या धम्मविदुत मंजू
२९ जारंभ समिति बच्चा, एवमाहू समत्तदसिणो ॥ जहा जुगाई कट्ठाई, हब्ववाहो पमत्पति एवं अत्तसमाहिए बनिहे।
३४ विगिच कोई अधिकंपमाणे इमं निरुद्धायं संपेहाए।"
३५ दुक्खं च जाण अदुवागमेस्सं ।
३६ पुढो फासाइं च फासे ।
३७ लोयं च पास विप्कंदमाणं ।
२८ जे गिबुडा पाहि कामेहि, अभिदाना ते वियाहिया ।
४० जहित्ता पुग्वसंजोगं ।
४१ तम्हा अविमणे वीरे ।
४३ विगिंच मंस-सोणियं ।
४४ एस पुरिसे दविए वीरे, आयाणिज्जे वियाहिए । 'घुणा समुस्समं बचित्ता बंधचेरंसि ॥
४५ तेहि पलिछिन्नेहि आयाणसोय-गढिए बाले । योनिबंध अभिक्तसंजोए ।
,
तसि अविभाणो ।
४६
जस्स नत्थि पुरा पच्छा, मज्झे तस्स कओ सिया ? ४८ सम्ममेयंति पासह ।
४९ जेण बंधं वहं घोरं परितावं च दारुणं ।
५० पलिछिदिय बाहिरगं च सोयं, णिक्कम्मदंसी इह मच्चिएहि ॥
५१ कम्मुणा सफलं दट्टु, तओ णिज्जाइ वेयवी ।
पंचमं अज्झयणं
५. से पासति फुसियमिव कुसग्मे पगुन्नं पिवतितं वातेरितं । एवं बालस्स जीवियं, मंदस्स अविजाणओ ।
७ मोहेण गन्धं मरणाति एति ।
८
एत्थ मोहे पुणो- पुणो ।
११ कट्टु एवं अविजाण, वितिया मंदस्य बालया
१४ एत्थ फासे पुणो- पुणो ।
१७ आसवसक्की पलिउच्छन्ने ।
उट्टियवायं पवयमाणे, मा मे केइ अदक्खू ।
१८ अट्टा पया माणव ! कम्मकोविया ।
२२ आरए पवेदिते ।
२३ उट्टिए णो पमायए ।
Jain Education International
२४ जाणित्तु दुखं पत्ते सायं
२५ पुढोदा इह माणवा, पुढो दुनखं पवेदितं ।
२८ इति उदाहुवीरे ते फासे पुट्ठो हिपासए ।
३६ से सुपं च मे अत्थियं च मे बंध- पमोरखो तुम्भ ज्यत्येव ।।
"
३७ एत्थ विरते अणगारे, दीहरायं तितिक्खए ।
पत्ते बहिया पास, अध्यमतो परिवार ॥
सोच्ला वई मेहावी, पंडियाणं णिसामिया । समिया धम्बे आरिएहि पवेदिते।
४०
४१
४३
४४
४५
४६
४९
५१
८०
आचारांग भाष्यम्
णो हिज्ज वीरिय
देवि तारिसए सिया के परिणाय लोगमस्सियो ।
८५
एवं णियाय मुणिणा पवेदितं - इह आणाखी पंडिए अणिहे,
पुव्यावर
जयमाणे समासीनं सहाए, सुशिया भवे अकामे
ज
५४ एमप्यमुहे विदिसण्यइणे, निब्बिन्नचारी भए पयासु । जं सम्मं ति पासहा, तं मोणं ति पासहा ।
५७
८९
मे
काहि कि ते योग बन्?
बुद्धारि
दुल्लहं
अस्सि चेयं पव्वुच्चति, रूवंसि वा छणंसि वा ।
इति कम्मं परिण्णाय, सव्वसो से ण हिंसति । संजमति णो पगन्भति ।
५९
६०
६१
६२
६४
६६
एयं ते मा होउ ।
६७
एवं कुसलस्स दंसणं ।
६८
तद्दिट्ठीए तम्मोत्तीए । तस्सण्णी तन्निवेसणं । ६९ जयंविहारी वित्तनिवाती, पंथणकाती पलीवाहरे, पासिय पाणे गच्छेज्जा ।
जं मोणं ति पासहा, तं सम्मं ति पासा ॥
मुणी मोणं समायाए, धुणे कम्म- सरीरगं ।
पंसू सेति वीरा समसदसिणो ।
७४ एवं से अपमानं विवेगं किट्टति देववी ।
७७
एस से परमारामो, जाओ लोगम्मि इत्थीओ। अवि ओमोयरियं कुज्जा ।
एस मोहंतरे णी, तिष्णे मुझे बिरए विपाहिए।
अवियत्तस्स भिषणो
उन्नयमाणे य परे, महता मोहेण मुज्झति ।
पुव्वं दंडा पच्छा फासा, पुव्वं फासा पच्छा दंडा । अवि हरए पडिपुणे, चिट्ठइ समंसि भोमे । उवसंतरए सारक्खमाणे से चिट्ठति सोयमज्झगए || से पास सव्वतो गुत्ते, पास लोए महेसिणो । सम्ममेयंति पासह ।
तमेव सच्च णीसंक, जंजिगेहि पवेश्य
९०
९१
९५
९७ उवेहाहि समियाए ।
१०२
ण हंता ण विषायए ।
For Private & Personal Use Only
www.jainelibrary.org