________________
अ० ५. लोकसार, उ० ४.
७७. एस से परमारामो, जाओ लोगम्मि इत्थीओ।
सं० एष स परमारामः याः लोके स्त्रियः ।
इस जगत् में स्त्रियां परम सुख देने वाली हैं।
सूत्र ७४-८४
भाष्यम् ७७ - लोके या स्त्रियः सन्ति स एष स्त्रीजन: परमं आरमयतीति परमारामः सुखहेतुत्वेन मोहं हैं जनयति ।
७८. मुणिना एवं पवेदितं उम्बा हिज्जमाणे गामधम्मेहि
[सं०] मुनिना खलु एतत् प्रवेदितं उबाध्यमानः ग्राम्यधर्म:
-
वासना से पीड़ित मुनि के लिए भगवान् ने यह उपदेश दिया
७४. अवि णिब्बलासए ।
सं० अपि निर्बलाशकः ।
वह निर्बल भोजन करे । ८०. अवि ओमोपरि कुज्जा ।
० अपि अवनौद कुर्यात् । ऊनोदरिका करे –कम खाए ।
८१. अवि उड्डाणं डाइज्जा |
सं०
-अपि ऊर्ध्वं स्थानं तिष्ठेत् ।
स्थान (घुटनों को ऊंचा और सिर को नीचा कर कायोत्सर्ग करें।
८२. अवि गामाणुगामं इज्जेज्जा ।
सं० अपि ग्रामानुग्रामं द्रवेत् । धामनुधाय बिहार करे।
८३. अवि आहारं वोच्वे ।
सं० अपि आहारं व्यवच्छिन्द्याद् । आहार का परिश्याग ( अनशन) करे।
८४. अवि च इत्योसु मणं ।
सं०-अपि त्यजेत् स्त्रीषु मनः ।
स्त्रियों के प्रति दौडने वाले मन का त्याग करे ।
लोक में जो स्त्रियां हैं, वे परमाराम सुख के हेतुभूत होकर मोह पैदा करने वाली हैं।
१. तुलना - तिमिरहरा जई विट्ठी, जणस्स दीवेण णत्थि कादव्वं ।
तध सोक्खं सयमादा, विसया कि तत्थ कुब्वंति ॥
( आचार्य कुम्बकुन्द --प्रवचनसार, ६७ )
Jain Education International
भगवान् महावीर ने यह उपदेश दिया— काम वासना से
भाष्यम् ७८८४ - मुनिना-भगवता महावीरेण एतत् प्रवेदितम् - ग्राम्यधर्मेः - कामाभिलाषैः उद्बाध्यमानो पीडित मुनि इन निम्न निर्दिष्ट उपायों का आलम्बन लेभिक्षुः एतान् निम्ननिर्दिष्टान् उपायान् आलम्बेत -
२७१
For Private & Personal Use Only
- परम सुख देने वाली
www.jainelibrary.org