________________
३१८
माध्यम् ४४-स एकतरान् एकजातीयान्, अन्यतरान् भिन्नजातीवान् वा परीषद्वान् उत्पन्नान् अभिज्ञाय तान् तितिक्षमाणः परिव्रजेत्। तत्र शब्दः एकजातीयः, यथा आक्रोशपरीपहः स्पर्शः अन्य जातीयः, यथा शीतोष्ण-दंश-मशक चर्या दाव्या-वध-तृण स्पर्शादयः परीषहाः ।
-
४५. जे य हिरी, जे य अहिरीमणा ।
सं० -- ये च ही ( मनसः ) ये च अह्रीमनस: ।
1
मुनि लज्जाकारी और अलज्जाकारी - दोनों प्रकार के परीषहों को सहन करे ।
भाष्यम् ४५ - स्थानाङ्गे पञ्च पुरुषजातानि प्रज्ञप्तानि सन्ति
०
o
ह्रीसत्त्व :- विकट परिस्थितावपि लज्जावशात् न कातरतां व्रजति ।
ह्रीमनः सत्त्व:- विकटवेलायामपि कायरतां व्रजति ।
० चलसत्व:- अस्थिरसत्त्ववान् ।
• स्थिरसत्त्वः -सुस्थिरसत्त्ववान् । • उदयनसत्त्वः - प्रवर्द्धमानसत्त्ववान् । तत्र केचित् पुरुषा हीमनसो भवन्ति केचित् अहोमनसश्च भवन्ति । हीमनसां कृते अचेल परीषहः सोमशक्यः । अह्रीमनसां कृते स सोढुं शक्यो भवति । अचेले परिवासं कुर्वता मुनिना लज्जापरीषहः शीतादि परीषहश्च सम्यक् सोढव्यः ।
न मनसा
--
1
भाष्यम् ४६ विनोतविकावेतसश्चञ्चलता अचेलस्य मुनेः केचित् परीषहाः सहजं संभवन्ति तान् लक्ष्यीकृत्य विस्रोतसिकां न कुर्यात् किन्तु सर्वा तां यत्वा सम्यग्दर्शन: मुनिः ये केचित् स्पर्शाः जायन्ते तान् समभावपूर्वकं स्पृशेत् ।
त्यक्त्वा
आचारमाध्यम्
यह मुनि एकजातीय अथवा भिन्नजातीय परीयों को उत्पन्न हुआ जानकर उन्हें सहन करता हुआ परिव्रजन करे शब्द एकजातीय परीषह है, जैसे आकोश परीवह स्पर्श भिन्नजातीय परीषद् है. जैसे- शील, उष्ण, दंश, महक, चर्या शय्या वध, तृणस्पर्श आदि परीपह
१. (क) आचारांग चूर्णि, पृष्ठ २१४ : एगतरा एते सद्दा फासा थ तत्थ सही एक्की अस्कोस परीसह, सीत उन्हं दंसमसग चरिता सिज्जा वहो तणफास जल्ल एते फासा, तं एते सद्दफासा एगतरा ।
(ख) आचारांग वृत्ति, पत्र २१९ : एगतरान् — अनुकूलान्, अन्यतरान् — प्रतिकूलान् परीवहान् ।
२. अंगसुतानि १, ठाणं ५।१९८ ।
३. वृत्तौ 'हिरी' पदस्य व्याख्या सविकल्पा वृश्यते - ये च
Jain Education International
४६. चिच्चा सव्वं विसोत्लियं, फासे फासे समियदंसणे ।
सं० त्यत्वा सर्वा विस्रोतसिकां स्पर्णान् स्पृशेत्सम्यग्दर्शनः ।
सम्यग्दर्शन- सम्पन्न मुनि सब प्रकार की चैतसिक चंचलता को छोड़ कर स्पर्शो को समभाव से सहन करे ।
स्थानांग में पांच प्रकार के पुरुष बतलाए गए हैं
१. ह्रीसत्त्व - - विकट परिस्थिति में भी लज्जावश कायर न होने वाला ।
२. हीमनः सत्व - विकट वेला में भी मन से कायर न होने
वाला ।
३. चलसत्त्व - अस्थिरसत्त्व वाला ।
४. स्वरसत्व- मुस्थिरसत्व वाला ।
५. उदयनसत्त्व प्रवर्द्धमानसत्त्व वाला ।
कुछ पुरुष लज्जालु होते हैं और कुछ अलज्जालु । लज्जाशील व्यक्तियों के लिए अचेल परीग्रह को सहना अशक्य होता है। अलज्जाशील व्यक्ति के लिए उसे सहमा शक्य होता है। अचेत अवस्था में रहता हुआ मुनि लज्जा परीपह और शीत आदि के परीवहों को सम्यक् प्रकार से सहन करे ।
विस्रोतसिका का अर्थ है- चित्त की चंचलता । अचेल मुनि के कई परीषह सहज उत्पन्न होते हैं । उनको लक्षित कर चैतसिक चंचलता न करें, किंतु सब प्रकार की उन पैतसिक पंचलताओं को छोड़ कर सम्यग्दर्शन संपन्न मुनि जो स्पर्ण उत्पन्न हों, उन्हें समभाव
से सहन करे ।
परीषाः सरकारपुरस्कारादयः साधोहरियो बनबाह्लादकारिणो ये तु प्रतिकूलतया अहारिणो-मनसोऽनिष्टा, यदि वा होया: पाचानाऽवेलादयः अहीमनसरच अलज्जाकारिणः शीतोष्णादयः इत्येतान् द्विरूपानपि परीवहान् सम्यक् तितिक्षमाणः परियमेदिति । ( आचारांग वृत्ति, पत्र २१९ )
४. वही, पत्र २२० : सम्यग् इतं गतं दर्शनं यस्य स समितदर्शनः सम्यदृष्टिरित्यर्थः ।
For Private & Personal Use Only
www.jainelibrary.org