________________
३६२
आचारांगमाध्यम ११६. जस्स णं भिक्खुस्स एवं भवति-अहं च खलु अण्णेसि भिक्खूणं असणं वा पाणं वा खाइमं वा साइमं वा आहटु
दल इस्सामि, आहडं च सातिज्जिस्सामि। सं०-यस्य भिक्षोः एवं भवति--अहं च खलु अन्येषां भिक्षूणां अशनं वा पानं वा खाद्यं वा स्वाद्यं वा आहृत्य दास्यामि आहृतं च स्वादयिष्यामि। जिस भिक्षु को ऐसा संकल्प होता है-मैं दूसरे भिक्षुओं को अशन, पान, खाद्य, स्वाद्य लाकर दूंगा और उनके द्वारा लाया हुआ स्वीकार करूंगा।
भाष्यम् ११६-यस्येति प्रतिमाप्रतिपन्नस्य भिक्षोः, 'जिसके' अर्थात् प्रतिमाप्रतिपन्न भिक्षु के, 'दूसरे भिक्षुओं के' अन्येषां भिक्षणामिति सदशकल्पिकानां प्रतिमा- इसका तात्पर्य है-सदृशकल्प वाले प्रतिमा-प्रतिपन्न भिक्षुओं के । प्रतिपन्नानाम् । ११७. जस्स गं भिक्खुस्स एवं भवति-अहं च खलु अण्णेसि भिक्खूणं असणं वा पाणं वा खाइमं वा साइमं वा आहट
दलइस्सामि, आहडं च णो सातिज्जिस्सामि। सं०-यस्य भिक्षोः एवं भवति-अहं च खलु अन्येषां भिक्षूणां अशनं वा पानं वा खाद्यं वा स्वाद्यं वा आहृत्य दास्यामि आहृतं च नो स्वादयिष्यामि। जिस भिक्षु को ऐसा संकल्प होता है-मैं दूसरे भिक्षुओं को अशन, पान, खाद्य, स्वाद्य लाकर दूंगा, किन्तु उनके द्वारा लाया हुआ स्वीकार नहीं करूंगा।
११८. जस्स णं भिक्खुस्स एवं भवति-अहं च खलु अण्णेसि भिक्खूणं असणं वा पाण वा खाइम वा साइमं वा आहट नो
दल इस्सामि, आहडं च सातिज्जिस्सामि । सं०-यस्य भिक्षोः एवं भवति-अहं च खलु अन्येषां भिक्षूणां अशनं वा पानं वा खाद्यं वा स्वाद्यं वा आहृत्य नो दास्यामि आहृतं च स्वादयिष्यामि। जिस भिक्षु को ऐसा संकल्प होता है-मैं दूसरे भिक्षुओं को अशन, पान, खाद्य, स्वाद्य लाकर नहीं दूंगा, किन्तु उनके द्वारा लाया हुआ स्वीकार करूंगा।
११६. जस्स णं भिक्खुस्स एवं भवति-अहं च खलु अण्णेसि भिक्खणं असणं वा पाणं वा खाइमं वा साइमं वा आहट नो
दलइस्सामि, आहडं च णो सातिज्जिस्सामि । सं०-यस्य भिक्षोः एवं भवति–अहं च खलु अन्येषां भिक्षूणां अशनं वा पानं वा खाद्यं वा स्वाद्यं वा आहृत्य नो दास्यामि आहृतं च नो स्वादयिष्यामि। जिस भिक्षु को ऐसा संकल्प होता है-मैं दूसरे भिक्षुओं को अशन, पान, खाद्य, स्वाद्य लाकर न दूंगा और न उनके द्वारा लाया हुआ स्वीकार करूंगा।
भाष्यम् ११७-११९-स्पष्टमेव ।
. स्पष्ट है।
१२०. अहं च खलु तेण अहाइरित्तेणं अहेसणिज्जेणं अहापरिग्गहिएणं असणेण वा पाणेण वा खाइमेण वा साइमेण वा
अभिकंख साहम्मियस्स कुज्जा वेयावडियं करणाए । सं०-अहं च खलु तेन यथातिरिक्तेन यथैषणीयेन यथापरिगृहीतेन अशनेन वा पानेन वा खाद्येन वा स्वाद्येन वा अभिकाङक्ष्य सार्मिकस्य कुर्यात् वैयापत्यं करणाय । मैं अपनी आवश्यकता से अधिक, अपनी कल्प-मर्यादा के अनुसार ग्रहणीय तथा अपने लिए लाए हुए अशन, पान, खाद्य या स्वाध से निर्जरा के उद्देश्य से उन सार्मिकों की सेवा करूंगा-पारस्परिक उपकार की दृष्टि से ।
Jain Education international
For Private & Personal Use Only
www.jainelibrary.org