________________
२७६
आचारांगभाष्यम्
एकान्ते स्त्रीणां समीपस्थितो न भवेत्, न चैकान्ते ताभिः में उनके साथ बातचीत या विचार-विमर्श करे। वह स्त्रियों के साथ वार्ता पर्यालोचनं वा कुर्यात् । ताभिः संबन्धसंस्तवैः संबंध और परिचय स्थापित कर ममत्व न करे । वह शरीर की साजममत्वं न कुर्यात् । नो कृतक्रियो भवेत्-प्रसाधनादिक्रियां सज्जा न करे । 'काम' के विषय में कुछ पूछने पर उत्तर न दे किन्तु न कुर्यात् । कामविषये किञ्चित् पृच्छत: नोत्तरं दद्यात्, वाग्गुप्ति करे, मौन रहे। वह सूत्र और अर्थ में लीन रह कर, उसी में किन्तु वाग्गुप्तो भवेत्-मौनं कुर्यादिति । सूत्रे अर्थे वा समर्पित होकर अध्यात्म का चित्त का संवरण करे । वाग्गुप्ति और उपयुक्तः तदपितमना भूत्वा अध्यात्म-चित्तस्य संवरणं चित्त का संवरण-इन दोनों से वह सदा पाप-कामासक्ति का कुर्यात् । आभ्यां वाग्गुप्तिचित्तसंवराभ्यां सदा पापं- परिवर्जन करे। कामासक्ति परिवर्जयेत् । ८८. एतं मोणं समवासिज्जासि ।-त्ति बेमि ।
सं०- एतद् मौनं समनुवासयेः । -इति ब्रवीमि । इस मौन का तू सम्यक् पालन कर ।-ऐसा मैं कहता हूं।
भाष्यम् ८८-मुनेः साधनाया अनेकाः विरतयः सन्ति मुनि की साधना के लिए अनेक विरतियों का निर्देश दिया उपदिष्टाः। तत्र हिंसाविरतिः प्रथमाध्ययने अस्ति गया है। हिंसाविरति का विस्तृत वर्णन पहले अध्ययन में है । उसी विस्तरेण वणिता। तथैव असत्यविरतिः, अदत्तविरतिः, प्रकार असत्यविरति, अदत्तविरति, कामविरति तथा परिग्रहविरति का कामविरतिः, परिग्रहविरतिश्च अनेकेषु स्थलेषु निर्दिष्टा अनेक स्थलों में निर्देश है । प्रस्तुत प्रकरण में कामविरति उपदिष्ट है। अस्ति । कामविरतिः अस्मिन् प्रकरणे अस्ति उपदिष्टा। यहां प्रकरणवश कामविरतिरूप मौन आदेय है। प्रकरण के उपसंहार अत्र प्रकरणवशाद् मौनं कामविरतिरूपं आदेयम् । में सूत्रकार ने कहा है इस कामविरतिरूप मौन का तू सम्यक् प्रकरणस्य उपसंहारे सूत्रकारेण उपदिष्टम्-एतद् मौनं पालन कर। कामविरतिरूपं समनुवासयेः ।
पंचमो उद्देसो : पांचवां उद्देशक
८६. से बेमि-तं जहा, अवि हरए पडिपुण्णे, चिट्टइ समंसि भोमे । उवसंतरए सारक्खमाणे, से चिट्ठति सोयमझगए।
सं०-अथ ब्रवीमि तद् यथा, अपि हृदः प्रतिपूर्णः तिष्ठति समे भौमे । उपशान्तरजाः संरक्षन् स तिष्ठति स्रोतोमध्यगतः । मैं कहता हूं, जैसे-एक द्रह है, जो प्रतिपूर्ण है, समभूभाग में स्थित है, पङ्करहित है, संरक्षण कर रहा है और स्रोत के मध्य में विद्यमान है। भाष्यम् ८९-अथ आचार्यमुद्दिश्य ब्रवीमि, तद्यथा
मैं आचार्य को उद्दिष्ट कर कहता हूं-द्रह चार प्रकार के होते ह्रदश्चतुर्विधो भवति(ख) वृत्तौ न पश्येविति व्याख्यातमस्ति तथा तासां
प्रज्ञापनायां 'पासणया' वर्शनार्ये विद्यते-कतिविहा णं नरकवीथीनां स्वर्गापवर्गमार्गागलानामङ्गप्रत्यङ्गादिकं न
भंते ! पासणया पण्णता? 'गोयमा ! दुविहा पासणया पश्येत् ।' (आचारांग वृत्ति, पत्र १९९)
पण्णत्ता, तं जहा-सागारपासणया अणागारपासणया। अत्र द्वे अपि व्याख्ये सङ्गच्छेते, किन्तु शब्दमीमांसायां
(पण्णवणा, पद ३०) प्राश्निकापेक्षया पश्येदिति पासणिए पदस्पार्थः अधिक सूत्रकृताङ्गपिसंगच्छते । 'पासणिअ' पदं वेशीभाषागतं वर्तते । तस्यार्थी
णो काहिए होज्ज संजए पासणिए ण य संपसारए। भवति साक्षी-'पासणिओ पासाणिओ अ सक्खिम्मि।' णच्चा धम्म अणुत्तरं कयकिरिए य ण यावि मामए । (देशीनाममाला ६४१)
(सूयगडो १।२।५०)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org