________________
१७२
आचारांगभाव्यम् भाष्यम् २६-भगवान् गौतमं प्रत्याह-इह- भगवान् महावीर ने गौतम से कहा--आर्य ! तुम मनुष्य जन्म मनुष्यजन्मनि आर्य! जाति वृद्धि च पश्य । जातिः- में जाति और वृद्धि को देखो ! जाति का अर्थ है-जन्म और वृद्धि का प्रसूतिः । वृद्धिः-जरा। मनुष्यः प्रसूतिकाले नवजातो अर्थ है-जरा । मनुष्य जन्मते समय नवजात शिशु होता है और जरा भवति, जरावस्थायाञ्च स वृद्धो भवति मृत्युञ्च अवस्था में बूढा हो जाता है और फिर मर जाता है। इन दोनों गच्छति। एतस्मिन् अवस्थाद्वयेऽपि स दुःखमनुभवति । अवस्थामों में भी वह दुःख का अनुभव करता है। इसीलिए उसकी तेनैव तस्य पौर्वापर्यस्मृतिविलुप्ता भवति । उक्तञ्च- पौर्वापर्य-आगे-पीछे की स्मृति विलुप्त हो जाती है । कहा हैजातमाणस्स जं दुक्खं, मरमाणस्स जंतुणो ।
'जन्मते और मरते समय प्राणी को सघन दुःख होता है । उस तेण दुक्खेण संमूढो, जाति ण सरति अप्पणो ।' दुःख में मूच्छित होकर वह प्राणी अपने पूर्वजन्म की स्मृति नहीं कर
पाता।'
२७. भूतेहिं जाण पडिलेह सातं ।
सं०-भूतेषु जानीहि प्रतिलिख सातम् । तू जीवों के कर्म-बंध और कर्म-विपाक को जान तथा उनके सुख-दुःख को देख ।
भाष्यम् २७–कर्मास्ति दुःखम् । किं हेतुकं कर्म? कर्म दुःख है । कर्म का हेतु क्या है ? इसकी गवेषणा का इति गवेषणायां सर्वप्रथमं कर्मस्वरूपावबोधः करणीयः। पहला बिन्दु है-कर्म के स्वरूप को जानना । कर्म का बंध कैसे होता कथं कर्मणो बन्धो जायते, कथञ्च तस्य विपाको है ? उसका विपाक कैसे होता है ? इसकी जानकारी करनी चाहिए। जायते इत्यभिगमः कार्यः। ततश्च कर्महेतुभूतस्य उसके पश्चात् कर्म बंध के हेतुभूत आश्रव का तथा कर्म का क्षय कैसे हो आश्रवस्य कर्मणश्च क्षयः कथं स्याद् इति अन्वेष्टव्यम् ।' सकता है- इसका अन्वेषण करना चाहिए। २८. तम्हा तिविज्जो परमंति णच्चा, समत्तदंसी ण करेति पावं ।
सं०-तस्मात् त्रिविद्यः परममिति ज्ञात्वा समत्वदर्शी न करोति पापम् । इसलिए तीन विद्याओं का ज्ञाता समत्वदर्शी अथवा सम्यक्त्वदर्शी पुरुष परम को जानकर पाप नहीं करता।
भाष्यम २६-परम:--जीवस्य पारिणामिको भाव:
परम का अर्थ है-जीव का पारिणामिकभाव अथवा मोक्ष ।
१. आचारांग चूणि, पृष्ठ १११ । २. २६ सूत्रे 'जाति-वुद्धि' इति पदाभ्यां पूर्वजन्मविद्यायाः जन्ममरणविद्यायाश्च सूचना कृतास्ति । २७ सूत्रे 'भूतेहिं जाण' इति वाक्येन जीवस्वरूपावबोधविद्या कर्मविद्या वा सूचितास्ति । जीवकर्मणोः अन्योन्यानुप्रवेशेन सर्वथा भेदो नाभ्युपगम्यः'अण्णोण्णाणुगयाणं 'इमं व तंव' त्ति विभयणमजुत्तं । जह बुद्धपाणियाणं जावंत विसेसपज्जाया ।'
[सन्मतितर्क ११४७] 'पडिलेह सातं' इति वाक्येन आस्रवस्य कर्मणश्च
क्षयविद्यायाः सूचनं कृतम् ।। ३. आलापपद्धती एकादशसामान्यस्वभावा निरूपिताः सन्ति । स्वभावाः कथ्यन्ते-अस्तिस्वभावः, नास्तिस्वभावः, नित्यस्वभावः, अनित्यस्वभावः, एकस्वभावः, अनेकस्वभावः, भेदस्वभावः, अभेवस्वभावः, भव्यस्वभाव', अभव्यस्वभावः, परमस्थभावः इति द्रव्याणामेकादशसामान्यस्वभावाः ।
[आलापपद्धति, देवसेनविरचित, नयचक्र पृ० २४३]
सर्वाण्यपि द्रव्याणि पारिणामिकभावप्रधानानि भवन्तीति तेषां परमः-पारिणामिको भावः सामान्यस्वभावः। चैतन्यस्य पारिणामिको भावः जीवस्य परमः स्वभावो भवति । अत एव समयप्राभृते नयचक्रे च परमः स्वभावः ध्येय उक्तः-ततो ज्ञायते शुद्ध पारिणामिकभावो ध्येयरूपो भवति । कस्मात् ? ध्यानस्य विनश्वरत्वात् ।
[समयप्राभृत गा० ३२०, जयसेनटीका] 'हेया कम्मे जणिया भावा, खयजा हु मुणसु फलरूवा। झेओ ताणं भणिओ परमसहावो हु जीवस्स ॥'
[नयचक्र, मायल्लधवलविरचित, गा० ७६] 'सम्वेसि सब्भावो जिणेहि खलु पारिणामिओ मणिओ। तम्हा णियलाहत्थं जोओ इह पारिणामिओ भावो ।'
[नयचक्र, गाथा ३७६] नयचक्र में पारिणामिकभाव के लिए 'परम' शब्द का ही प्रयोग किया गया है-'ओदयियं उवसमियं खयउवसमियं च खाइयं परमं ।'
[नयचक्र, गाथा ३७०]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org