Book Title: Sutrakritanga Churni
Author(s): 
Publisher: 
Catalog link: https://jainqq.org/explore/002426/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ sUtrakRlAMgacUrNi: | zamaNAuso se uppAle khuie|evN ca zvAnumae aNNAhuTusamaNA'sI ! se evameyaM yuktaM // 8 // ------ - 643 logaM ca skhalu mae apagAha mae logo avihI [Ava0 ni. 7 0 1057 patra 1942] yathATAmA paTAtmA evaM lokAtmAnaM hRdi AvRtya mayA sA puSkariNI ilA,athavA AtmanA jhAlyA mayA puSkariNITiTanlI buitI nAnyata shrutvetyrthH|krm udgN| kAmabhIgA saio, karmI dayAddhi kAmasaDIbhavati, kAmasaDAcca punaH karma,tato an / pauMDIyANi pora-jaNavatA / var3apAurIyaM rAyA aNNAsusthiyA lai purisara dhAmI zikassU dhamakAtA saTTo gaiDaLANaM uppAlI avamAta saMsmanuttIrya ko mAgai sthAnam evaM ca akhalu bhaeNicANATI buitaM ||8laavN saMveNa pokrayAriNIdidrutI samo laarilo| iTANi visthArijA uktaM hi-"putvabhaNitaM hi" kalpamadhye gA0] ------- 644 Iha skhalu pAiNa vA paDI vAudINa vA dAhiNa-vo saliMga raSa 2||-sNlie gatiyA saNusmA bhavati aNupuThaleNaM noTotaM udawun! taM jahA-AzyiA vaige agAriyA vege, uccAgI vairINIbhAgIA beTI, kAyamaMtA vaige hussamatA vaige, sunaNNA vaige duvamAra vaige, surUnA vaiga-3pA maNuyANA eo rkha 2pu1 pur| 4 mahAhima0 zyai da raTA 2 pu1 pu-2||-luruunaa baige| HekameyaMca khAla khaM2 purvR0dii| evamevaM carakhanu vaM pu||2 vA saMga0 yaM // 3 loga upamahAA pUra puza loga upautArakhaM 2 | AyariyA vo aNAyariyA verI rakhe 2 pur||5.0 golA vaige gItA golA go rkheN|| 6 mAyA yo 2 pu pusA mAhima khera 11 125 8 hastacinhAnsAlirAjavarNaka strapAThasthAne rakha 2 pu 5 pura - pratiSu jAya ityeva pAlI partate / eSa eva pAThI vRSi-dIpikAkaDayaM / sArakhyA to ''sti|cuurnniklaa tu samaya rAjavarNaka sUnAyo vyaakhyaato'sti| upalabhyate'sau carNikadAhato rAjavarNaka satramanTa khoprala ||3dii DAya' aupa 7 // 10 0 piyA jagavadpAle ajaya purI au50||. Page #2 -------------------------------------------------------------------------- ________________ vaizica maha eI rATA bhavai mahatAhimavaMta-malayanmaMdara-mahiMdasAre acvaMtAvasuddhAyakulavaMsaptasUte niraMtararAyanakarUna NAviraliyaMgAmage bahujaNabahumANa pUlita savvaguNasamida khAtie mudie muddhAnimitta mAu~-piu~sumAe dayappata sImakare-sImadhere - khemAkare dhare maNussiMdai jAvadapiyA jaNavadapurohita seThakarai ukare jArapavare purisapavare purisasI hai plarisAsIsise purisavaNye purisavarapIDIe purisavaragaMdhahatthI aDDe dile vise vidhiNNA-viulabhavaNA-sayaNA - SANa-ANa- vAhaNAiNNe bahujaNa-bahujAta-rava-ratae AogApaugasaMpale vicchiDDiya parata-pANe bahudA sI-dAsa-go-mahisa-gavenAppabhUta paDipuNaNAko sa-kohArA '''hAghare balava dubba pacAmile ohayakaTayanihayakatyaM maliyakaMTya udviyakaMtya akarayaM auhayastU mihayasatUmaliyasattU uddhiyasasU niniyasana parAddhayasasU vavagaTAdubhiksa-mAri-bhayavippIche romaM zivaM subhikrayA milabi-umaraM raktaraM pasarImA viharati / tazsa raNau parisAbhavati-ggA ugNaputtAbhAga bhogaputAIkkhAgA iyaravArAputA nAsAnAyaputtA korallA ko svapattA bhAbhahaptA lehagA nehamaputtA satyArI satyaputtA lacchavI lakSatiputtA mAhaNA mAhaNaphuttA iDA imaputtA saiNAvatI seNAvatiputA | - siMca egatie saDDI bhavai / kAma se mamA vA mAhatA vA pahArasu mANAeIRELESolare| dhammeNaM paNNasArI kA imeNaM * | 4 nu rAya 31 u43 Aba pasaMda. ry1|| 2 upasaM sara ra madA0 // 3. pasADemANe pu5 pur||4. zAdimA disA / / 5 mA maha puna 2.6 pu2|| tAnA mAgatA jacchaI acchatA pasatyArA pasasthApanAsegAvalA yA yudapura vRdayAyalA savA saMpadhAriMsu khaM2 165 // 9vasaravaMdAcayale legasaMpuzpusA naahoddbhF4||61 aDAne sAvara 13TTAR esaya 32 AyA parvakhe // 13 mA pur.dii| evaM srpurdii0|| 15-16 asato asacimacaMda kha Page #3 -------------------------------------------------------------------------- ________________ 91 -3-dhammaiNaM paNNavaislAmI se evamAyANadhammayaMtArI jahA mese dhammasuMbhakaravAte supaNNA bhavati, mahA-ubuM pADhatAnA adhe kesa gamatthayA tiriyaM tayAriya te jIve, esa Aya panave kasiNa, esa jIva jIvati, esa mae No jIvati,sarIre dharamANo dharai,viNADammi yeNI 13 dharai ekasAvaM jIvitaM bhavati ahaNAe pazahaM Nijjati agaNijhAmie sarIrekavolamaNi aTThINi bhavaMti,AsaMdIpaMcamA purisA 14 15 zAma pAgacchati,evaM asatI avijimANa,jesi ta asato avikrAmANe tasiM ta suyakvATA bhavati aNNA bhavahi jIvI rakhe 2 pu9 pu2|| - jIvI annaM sriirN| ------ |--- ----- samhA leNI evaM vipavaideti rakheM 2 vRndii|| pu 1 pura - ayamAuso! AyA dIhe sivA hussai ti vA parimaMule - vAsa tivA asa tivA AyatItibA kinnherkheN| vivAvati vA tase tivA caurase ti yo Ayate ti vA chalase ti vA asati vA kiNDe zivAjIle ti vA lohiya-hAliha-sukile tivA sudhei ti kA dumiga tivA tite ti vA kaDue ti dAmasAe ti vA avila tivA mahure ti bA kavaravaDe tivAma3e tivA gugae tiba lar3ae ti vA site ti vA usiNe sivA niddhe ti vA nukse tivA evaM asalI 4 avijamANe (asaMbikA kha 1 ra 2 pU1. pUra0TI0 ) jesi taM ( ahavAyaM rkheN|) sumakvAyaM bhavati-antI jIvo annaM sadI / - * lamba ne to evaM uvanabhati-se jahANAmae kei purise kosIo ami abhinihittA meM ubaksejA-ayamA ThasI asI ipurisa saminibbar3e tANa uvadasatArI-bhaya muhile nAyaM pAThI vRti-dIpikAkRtI : sammattA jahAva ke ikhAra iyaM isIya kharA ku hastacinhAntargalasutrapAThasthAne khaMra pUpapu2 rA doSu evaM rUpAsUtrapATha upalabhyate - ijhITA, sAo aaddh-aymaarsii|sN ayaM ar3a jAralAo Amalaya-aTAmAusI karata bhaTa Amajapa.dahIlI pIya-ayamA sodhaNITa bhayaM uda.sI,limAIlo sila-ayamAuso jijaMTAMkionda, jahANAmatema H dapurama uktA khelirasa bhiNihitANa upadase jjA-ayamA use khoyarase bhayaM jee; evamevanasthi kei uvada settAro bhayamA so aay| ayeM sara Page #4 -------------------------------------------------------------------------- ________________ / ayaM ko sIe, pavAmeva Nasthi keI avinA kSANAM uvadazaiti-ayamAJsIAyA ayaMsarIre se uhANAmaekei purise mujAo isiyaM abhilitANa uvada-sajjA-arAmAusI / muMje ayaM isI yA ekAmeva mathi kei pussei uvadaMse tAro-ayamAusI! AtA idaM sarIra se ahAmaekaiti purisa maMsAo aDhi abhinilahitANaM uvada-senjA-ayamAumI' |mse ayaM bhaTTI, evAmaiva nasthi ke purise ubadasaitArI-ayamAusI! AyAivaM sarIraM se jahANAmae kei purisa karatalAo AmalakaM abhinityaTTitANaM uvadaM saijjA-ayamA usI parataleayaM Amalae, evAmiva Nasthi kei purise adaMsettArI-ayamAusI ! ATA idasarIra se ahANAmae kei purise dahio NaSaNIya abhinivaTTittANaM uvadasejjA -ayamA sonavAnI ayaM udamI, (uda-sI taka mityaSTaH / danI vanIle pRthakta takamevA vajJisyate iti bhaavH|) evA meva sthi kei purisAva sarIraM se jahANAmae kei purise hilahilI tela abhinitA uvadasaijjA-ayamAuso telle ayaM pinAe, evAmeva jAva-sarIraM / se jahAjAmae kei purisa ikkhU to khIsarasaM abhiniyahitANaM una daMsejA-ayamAuso! khota rasa ayaM caue, evAmeva AvasarI se jahANA mae ke purise araNahI aggiM abhinitadetANaM uvadaMsejjA-ayamAuso! araNI ayaM aggI, evAmeva jAva sriirN| evaM asatI avijamANe (asa to avikA khaM1 kha 2 pu pu2 vR0 dI0 jesiM taM suyakravAyaM bhavati,ta. - annI jIvI annaM sarI, lamhA saM licch||. se haMsA eha, raNara chaNaha ihaha payaha Alupahavilupaha sahasakAraha vipparAmuha, etAva tAva (tA jIve asthi paralAai(vaM 2 kada Page #5 -------------------------------------------------------------------------- ________________ jIte, masthi pare loeleNI evaM viSpavaideti(viSyavaideti svaM 5-rakhara pUda pu2 vRndIgA) mA saM0mahA0-kiriyA ivA akiriyAi vA mukkaDe itA dukkaDe i vA kalANae 3 vA pAvae i vA mAhui SA asAhu ivA siddhI i vA asiddhI i.vA nirae i.vA anirae ivA / edhe se virUvarUvehi kAma samAraMbhehi visvaravAI kAmabhogAI samArabhati ( bhiti ra 8 rakhe 251 // bhoyaNAe / evaM ege (ge) vR0|| pAlI (bhiyA jikkhamma rakha 2 vR0-dii0|| pu-1 pura)Nika mAmagaMdhamma pANavaiti, saM sahamANAta pattiyamANAta roemAlA sAha suyAta sAmagai ti vA mAhane ti vA, kAma khalu Auso tuma pUthyAmI,jahA-asaNavA pANaNa vA khAtimeNa vA sAtimaNa vA vastheNa vA paDigaheNa yA kebaleNa vA pAya puMchoNA vA, tatToge pUyANAesamA uhiMsu, latyage pUyaNAe kAmaIsu (kAIsu khaM 2 5.3 va dii0|| - palA meva le jAyaM bhavati-sama bhavitAmA aNArA akiMcA apattA apulA khaM1 kha 2 pUvRttikRtA nAstIdaM padai vyAkhyAtA) apasa paraktabhoDNobhikkhuNo pAbaM kAma karissAmI,samAete appaNA apparavirayA bhavaMti, sayamA iyaMti anne hima AdiyAti annaM piyA ''iyaMta samagujAti, evAmeva te isthikAmabhogehi mucchiyA siddhAM gaDhilA ajhavivaNNA muddhA rAga-dIsattA saTTA, te va 2 pu.1purate appana apyusamucchedetile to pare(paraM khaM va 2.30 vI0 // ) samucchedeti te jo aNNApAgAI bhUtA Page #6 -------------------------------------------------------------------------- ________________ jIvAiMsattAsamucchedolApahINa pubasaMjogAsavaMgapurA)AyariyamagaM asaMpalA isileNI halAeNIpArAelarAkAmabhogasi (kAmabhaugahidi sAra pura pusa kAmabhogesuvi0 kha 1 vR0 dii0||)visaa itipaDhane purisajjAtI sajIvalAsa zarae ti ( 12e baMda kharapuzpura) Ahita // 9..." - 644. 1. yaha khalu pAINa vA ekAiha maNussalapopaNNavagaM puDucca sati viyantai etiyA sane abhigihItamicchAdihiNI bhavati, upalakSaNatvAdanabhigRhIlA api kele, AryA api khettAdiAyariyA,tabbairisA aNAriyA |ikilaa udhyAgI ANiccAgoA,jaccAtiehiMmatavA lehi aMtA uccAgItA, laihi viNA aago| nAzavaH kAyavantaH vAmana-kubajA svavatI / ekekA puNo suvarNA vege bhavadAlA jhyAmAvA SaNNa malA,kAlApiMgaLA vA dubaNNA athavA kAlAapi snigdhacchAyAvansastejasvinazca suvarNAH,apadAtA api pharusacchaviNo dubA| uktaM hi cakSuH snehana saubhAyaMdanta snehana bhojnm| bakarane he parama saukhya nakhasne he dhanAdikam // 1 // suvA jAmage suruvA bhegaa| ichikA surUvAvusatA ahI napaMciMdiyA nAtidhUrA nAtikRzAzva surUpA, itare dula pAra yevA cakSudhorIcantai te suravA, itare duruuvaa| saisiM rAyA bhavati mahatagaha mahAhimale sako veva malayo vRcchti|drii suruu|hiNdii sako tattha himarSata-manyA Page #7 -------------------------------------------------------------------------- ________________ paccakkhI divatI, maMdara-mAhaMdA parokvIsAraM sthairya parvatAnAM auSadhi-ratnasampacca,mahendrasyApi gAmbhIryezcarya-vibhavA kula prasala- - svAdamAyadina karoti acchataviruddha pUrvakamapitastha asaDIvilakSaNasampanI cirajIvI niru pahRtaM ca tasyArAjyaM bhvti|maat-pit sujAtaM jahicchile maNaurahe pUrayati dayAlU dANazIlo vaattyppttii|siimaa mryaadaakaarH| kSemaM prckraatinirodhii|saiuupaalii, yayA setuM nyativartante Apa evaM tatkRtAMmaryAdA nAtivartanta bhRtyAH ketunAma dhvaja,ketubhUtaH svakulasyA AsIvisau jahA dRSTamAtramevamAzyati evaM avakAriNo riNI a AzamAzyativigyau amiis-drgaahiiy|pauNddriiy pradhAna gaMdhahasthI jahA saihA (sesa) hatthI gaMdhaNa jassati evaM tassa sattAbalaM sArIraMca surNgc| paccamitA saamNtaa|kettkaa sAmanadAI AkarA | DivaM sacala rajjakhobhAdi / Damaraparacakra prble| - parisatIti primaa| ... umA bhIgA rAiNNa rakhatibhA saMgaho bhavai cuhaa| - - ------ A raviva guruvayaMsA sesA jakhatiAte u // 1 // Ava nigA ruza - bhaTTA johAna lAva bhattvamatAptavayastvAt kunti te bhaTTaputrAH, evaM sarvatra lekhakAH dharmapAThakA rakSakAdyA / prazastAni kurvantIti - prazastAro licchavi kuna lipsA jIviNI vA vnnijaadi| mAhaNA baMbhaNA | jaisiM aNNa vaNiyAbavaharaMti le iDDimatavaNiA iti imA mAha -hi-"anubhavaNaputrAyA." vi .sa . .. ityaadi| zAla ---- --- -- -- -----...-- - - ------- ---- -- - - - - taisiMca of pAtie saDDI bhavana,dharma zukSurvA dharmajivakSurvA kAma abatArthe, atadhRtameva hi bhAyaNAya nIyate Page #8 -------------------------------------------------------------------------- ________________ praphullasarI vA pattIvagAdijuttI vA vaNasaMDI"kimubucchAyAM"nA, kAmayamANAhaM prAhidhyAmAsasamayaM paramamAya ityaiva samaNApADImAThaNA --- - hA pahAreMsu palaToli tathA tareNa nAradIyena jayamalena svapraNItana dharmeNa paNNavarAsIta evaM sampradhA8 ladantike gatvA 'ha se AmantraNe, atyarthaM jANa yadvakSyAmaH,bhayA bAnti iti bhayavAtAraH,tetu rAjAnaH unAdyAzca tasmAtA mahA maisai ghamme mAepa pratyakSaH suhaakkhA tai supaNNatta kasarI ? laugAyaladhammI, teSAM AtmA vidyate na tu zarIra darthAntaram zarIrameremAtalparima ma ur3a pAdalalA adhe ke sAgA tiriya tayA, etAvAne na jIvati (jI ti)| esa dAvijali pAjato prakArokasi mAsna zArIramA mAjIva jIvaiti sarIre jIvati, avya) zArIre jIvati, zarIrAdanAntaramaiva jIvitam tabinA jIvavinAzI,bAta-patta-maNazya zarIraM triviyAmasutravarddhaletIghAmekatarAbhAvezarIrAbhAratadabhAva cA''tmAmAva:etAvataM jIvitaM yAvaccharIramavikAsamA AhAha etAvAneva paramAtmA, tyAvigataM zarIram"[ ] AdaET pahiM Nijjai, Atya yasmin sudo dahanti tAdahaNaM smazA lam parehi cAhiM purisaihiM jilA agaNijjhAmie sirIre] bautI pArevao AsanaM dadAtIti AsaMdI AsaMdodhArA cattari gAma para pantimaMcA pi pANA ANahiIyAda punarAmA vidyArI taina bArIre chidyamAna yamAne vAnirasannupalabhyeta, vRkSavinAza ikunivat, ityevaM zanI gaImsataH zarIradAhe'pisati chade vA nadoSaH pArAmiko'sti avidyamAnI jIvA anuvA zarIrAdUImavidyamAnI jaisiM taisi tu subhakra nN| Page #9 -------------------------------------------------------------------------- ________________ kimAvyAtamya - thA aNNo jIvau aNNasarIraMkalaramAdappevA 1sakrvaatN| -- - --- -- jI vividha pavediti- arAmA usI! AyAdIhelivA, yadi zarIrAdarthAntaramAtmA syAt tena tasya zarIkhat saMsthAna varNa-gandha-rasa-spA upalabhyerana na copalabhyanta iha yadasti bArIrAdarthAntararUpaM dI haMbA hussaMvA jAva aDasaM vA,kiNhe li jAvanukrava ti evaM sApacchIrAdanyo naasti| kahaM ? sai jahANA mae kei purisa kosIo asieSamAdibhidRSTAnta:zArIradAhe salichede vA ko doSaH pArAmiko 'sti avidyamAna jIve? athavA zArIrAdUrddhamAvadyamAnI jaisi taM suakkhAtaM kimAkhyAtam 1 yathA anyI jIvo'nyaccha rIraM tamhA micchaa| yaramAccaivaM maramAta se haMsA hagadha0 payadha0 / uhaMba-lala maudata (moda ca) sAdhu zaubhane / " sArSa te jIvA na "bhavetithi parelorA evaM vAdiyogI vippavediti vividha pravedayanti vipravedayanti [kiriAvA akiriAivA, yadyAtmA mRtaH paraloka gacchet sakriyaH kriyA karmabandha ityanAntaramAyai ca kiyAvAdinaH saisu sukara Ti-dukkaDa] vivAgo bhavati / sukaDANa kalA japha javivAgo [duchaDA pAvaphalavivAgA sukaukArI ca sAhU, dukkaDakArI amaadhuu| sukRtakalyANAcya sAdhIH siddhirbhavati, viparyayavat asiddhiH asiddhassava chaDakArissagirayo, tarassa agirayo sevAmaitI evamprakArA:svakarmajanitA: sukRtAdyAH phalavipAkA na bhavati |AQvaM saMsAra svakavihita abhaddAmA: virUbarUvehi kammasamAraMbhehiM prANavadhA:athavA svayaM paraihi ubhayathA ca virUvarUbAiMsahAINikAmabhogAI samArabhali Page #10 -------------------------------------------------------------------------- ________________ arjayanti rakSAyanti "bhujapAlanA-'syavavahArathI: "ili bhojanArtha bhoja nAyava evaM erI pArANi prAgalbhata pRSTAH, aNNa jIva aNNe hArI, jAti-smaraNa-thApA bhilAsAdiehi dilutahi etyA viditaM anyatvaM darisijamANaM asadahamA sthApi dhRtarAH jilajjA mA dhammaM paNNavayaMti kathamitiyathA naanyHshriiraadaatmti| ta sahamANA taM pattiamANA sAdhu akravAtA bhArakhyAtI tyA khyAtAH kAmaM kamu icchAyAm" icchAmi devANuppiA! jaM tuma amhANa tajjIva lassarIrako pakravau akvAlI, baharahA vayaM paranogabhaeNa hiMsA dINi suhasAhANi pariharamANa TukivatA AsI,saMpati NissaMkita pa valissAmo, baharahA hi mannaM maMsa pariharAmI ubavAsa karamI rityayaM ceva, azmAcca kAraNAt vayaM bhASatA pratyupakAra kurmaH aayussmn| pUjayA makeNa? asaNeNavAkavattheNa eka tattha [e] pUjaNAe AuTiMsu, esehiM ceva asaNAIhisayaNA-S'saNavasahIhi vAlistha eo pikAmasu, jikA meM NAma pajjataM,ta evaM sAvapura jehiM samaNamAhIhi gAhilA sele pUrantiAsmAd buddhiH-yadi nAsti parajogI kiM te pavvatA1, ucyate,lesi logAyatiyANa pAma Docaiva jasTiA, te puNa aNNesi kesiM gAmaliMgamAINa saccamalikaNidhAma sotuM bhaNati lesi atie plltuN| samA bhavissAmI, aNArA jAva pAvaM kamma jo kariksAmo evaM sampadhArya tadantike pravajitA lokAyata AdattA patita motuM ca pacchA sitaMcaiva rucit| athavA lokapaktinimitaM sukhamAtrapASaNDamAbhivya vicariSyAmaH, puGgalamAtiputravat / kiJca-caraNadiniGgamA 'zrayanti, lokapatinimitaM (paktinimita) ca pracchandyantyAtmAnaM payAmI, envatuM samaNA bhavissAmo amArA jAva pAvakam jaNo Page #11 -------------------------------------------------------------------------- ________________ karistAno, pavvavyA viya saMtA sameva vAdaMvadaMtiyathA-vayaM aNArA akiMcA jAva pAvakammaNo krismaamii| uktaMca-atIte sarahasya" - ityAdi / evaM te kukuDA pApaNDemAnitya emeva pacana-pAcamamAdi esu hisAsu pAvakammenu appaNA appAravirakSAsayamAiyaMti, javaMta agArAI sacittakammAI hiraNAdiyaM li adattamAdiyaMti, aNNIhi aAdiAveti, AdiyaMta aNNe] samaNujAli| sAlAba halA ajisidiAjahA payajAdINi tivihakaraNe NA SS diaMti, evameva isthikAmA pavaNA desu isthikAiesu kAmasu mucchitA,jahA mucchito kiMci jANa i evaM nai mucchitA iva na tatra doSAn pazyanti ! gRhAH la bhilASiNaHganyitAHbaddhAH, na lebhyo'pasarpanti ajjhauvavAtI lInAbhinivezA kAmasya vittaM ca vapUrvayoti mUlam iti kRtvA | kAmasAdhanasvapi luLA teSulAsuca raktAH tatsyanIkabhUtai virAmanasi cakAupakAra (1 "yati,parehiyA kRtvAtAmyAmeva rAga-dveSAbhyochAditamamaratvAdabdhAH (dandhAH) jI appANaM samucchediti,kutaH1 kAma-bhIgatRSNA paGkAt / parAH tacchiSyAH tbbisttiaaii|nnii aNNA pANAI eka smucchediti| ahavA-saisiM logAiligAmasArI caiva prasthi, kiM puNa mokyo ?, Tana nayukta vaktuM nau apANe samucchediti'ucyate-keNApi prakAreNAsajhAvanenetyartha samucchedo nAma vinAzaH, abhaavkrnnmityrthH| evaM viprala patto 'pyAtmanaH abhAvaMkartumasamma kathAma manUkam-"jAtismaraNAt stamAbhilApAta pUrvA-'parAgamanA-SS TmAnAt" C ] ityevamAdibhiH sarIrI jIvA te evaM mahAmahimohitA pahINA pubasaMjogaM gRhAvAsa NAtisaMjoga vA Ario samammI , Page #12 -------------------------------------------------------------------------- ________________ saMsArI yAnIva itibhakhAmA ahamaTTAraehi bhaNitI satI anyo'mUsI: iti upapradarzanArthIhabbaM gihavAso, jahA-"hatviM pitAmvAra ------ - 7ma vinA paarN| pravrajyA phalaM vA pAralaukika vA mAgI mokSI vA aMtarA kAmabhogAsi paMkasmi visaNi gAdidurgati saMyasi vA / padamai purisajjAle // 9 // ------- - --645.1 adhivare docce parisajAe paMcamaha bhUli le ti Ahijjai-iha rakhanu pAINaM vAka slaigatiyA maNussA bhavati aNupuSvaNaM ko ja uvaSaNNA jahA- AriyA vaige aNAriyA vega evaM bhAva dudAravA vaige| taisiM ca maha eo rAyA bhavati mahayA evaM caiva ziravasesa jAva sevAvatiputtA / tesiM ca NaM egatie saDDI bhavatikAmaM taM samA ya mAhaNA ya pahArasugamaNAe -- - tatthaDaNayareNa dhammeNa pasattAro vayaM imai dhammaiNa pAvaissAmI-se evamAyANahabhayaMtAro jahA mese (meesa - va saMzAdhane suavAle supaNNase bhavatiAha khalupaMca mahabbhUtA,hiMgo kajjai kiriyA ti vA akiriyA ti vA sukaDe tivA ikaDe ti vA kallANa livA pAvae sivA sADU ti bA asAha li vA siddhI li vA asiddhIti vA zirae ti vA anirae ti vA 'avi yaM taso lagamAyamati. - - - - - maMca (vApihuI. saM 2 puSa 12 1) paduddesaiNaM puDho bhUta samavAta aannejaa| jahA-puDhavI zo mahatbhUte A35 (67 bIe mag Yu) 1 dhAva me 2 // 2 degsajjAle saM1va 2||3pNcbhuulit rakha 2 / 4 hasta cinhArgalasUtra pAThasthAne khaM 241 pura prasichujAva itye lAvadeva sUtrapATho Page #13 -------------------------------------------------------------------------- ________________ -doccai mahAbhUte seUlaccemahabhUle pAU mahamUta AgAse paMcAme mahalbhUta iccaite paMca mahasUyA aNimmiyA aNimmiyA (aNimmAvitA - -- aka' vRndii0||) akaDA pAra (zau kattimA) kittimA (6mA yo kayagA aNA khepa vRndI0 1 mANI kaDagA aNA khaM raappur|)annaadiyaa - aNidhaNA avaMjhA apurIhitA sakatatA (saMtatA sAmatA / to 1 pU.1 pR-2 -dI-) sAmatAAAyacaTThA puNa pugeevamAhu-satI pasthiviNAsI, asato gAsthi saMbhavI, etAparatAvaM raba 25 lAva jIvakAe, etAva (etA khAlAva asthimAe etAva lAva sabbaloe, etaM muhaM logassa kAraNayAe, bhAvaaMtaso (aviryatasIkha purApura) taNamAyamati se kiNakiNAvemANe haNaM ghAyamANe payaM payAvemANe avi aMsasA --avi yasasIkha ra pura) purisamavi vikiNisA ghAyaittA eeervi jANedha gAsthityA daamii| -------- ve jI evaM vippaDivedeti, taMjahA-kiriyA ibAjAva aNirae ivA evaM te vikhvasvaihi kAmasamAraMbhahi viruvaranavAI kAmabhogAI samArabhati (raMbhati vaM bhaaynnaae| evameva te aAriyA vippaDivaNNA taM sahaha mANA taM pattiyamArA jAva iti teNI havAe -- pArAe aMtarA kAmamoThIsuvisaNNA, docce parisajjAe paMcamahabhUtie ti Ahita ||10|| ------------- pU.-2. adhAvare daucce purisjaae| iha khalu pAINaM vA eka satagatiyA (eka iti catuHsayAdyolako akSarAGka: 1) -- siMgatiyAnI ( iti paJcamadvayA dyolako'kSarAGkaH / / ) mAva se evamAyANaha bhayaM sArau ! prahA maisai dhamma muakvAta kalare dhamme / / praya etacciAmhAntargatasUtrapAThasthAne khara Adarze jAva ityeva pAThIvartate |purpuur Adarzayo jAva anirae li; itipAThI vrtte|| ---- 16 // etacinhAntargala pAThasthAne kharapupura pratighu jAva visapaNa tyeva pAThI varsate || Page #14 -------------------------------------------------------------------------- ________________ pacamahAbhUieAiha rakhanu ,vAlu iti vishessnn| kiM vizimaSTi, sADUya siddhAnta:-sohaNI kajjai kiriA ivA bhakiriA va vA, kiyA karma parispanda ityamarthAntaram / sadviparyayaH akiTA, anArambhaH avIrya aparispanda ityamarthAntaram / sudu kaDaM sukauM. duhu kaDaM duchaDaM / sujhaumeSa kalANaM pApamitaraM zobhanaM sAdhu, itaramasomaNa / IpsitA miSThAna siddhiH, viparyayaH asiddhiH nirvANa vA siddhiH, asiddhiH sNsaarH|| saMsAriNa jirae tivA, anniryHnirygyon-mnussyaa'mraaH| syAt-kathaM mahAbhUtAnyacetanAni kiyA kamakurvate 1,ucyate, sattva-raja-stamauta stamIbhiH) pradhAnaguNairadhicitAni karma kurvate / utaM ca | sattvaM laghu prakAzakamiSTamuparamakaM calaMca rjH| guruvaraNakameta AR:pradIpavaccArthalo vRttiH // 1] siAMkhyakAkA. 13] ityaadi| "slamAM sAmyAvasthA prakRti prakRtiH pradhAnamavyaktamityarthAntaram litra mobAhalyA kriyA bhavali sasta garvAvaraNaka kRtvA AkRyAparavAlAsasvabaralyAta mubArajastamobAhalyAta dakkaDaM / evamanyAnyapi kalyANA-sA-siddhi-narakA dIni apAstAni satvabAhulyAt / rajastamI ma yadi syAd Apa yetasI tRNasya kubjIko'pi puruSo'mIzvaraH, guNakRtaM tu phala bhute / uktaM hi tasmAt satsaMyogAdA vetanAbadiva nimasinAvadavanimatvakRtiguNakartRnsapra0)cetanA cazva bhAti liGka lvAprakRtipUrNa 'katRtve ca bhavatyudAsInaH mu) guNaka tatve ca tathA aSi bhavatyu daasnH|||| sAyakA0 mA0 2] . Page #15 -------------------------------------------------------------------------- ________________ T- ------- saMca paduddesaiNa padAmAmuddezaH padairvA paJcabhiruddezAtvAcyasyasamavATANaM samavAyA,syAt kathaM samavAyaH pradhAnatvAt / lo) mAyakA0 kA0 22] urpha hi-"prakRlermahAna mahato' haDDaga pratiloma mahAraH pradhAnamaiva samavaiti anirmitAH makemavidazvareNAnyena vA, -abhenTradhanvAdivata svayaM prAdurbhUtAH amirmiyAma mirmiyAH ma nirmitavyama yeSAma sat kArya sevAmabhUta eva kApThAdagninirmIyate mapiNDAcca ghaTaH paTa ityAdi,bhairva sADDayAmA mAraNe kAryasanAvAtmahi kiJciAnAmatavyamiti akaDA No kahA, yathA'nyepAmakRtakamA kA evamakaDAyathA ca ghaTa: kRmi: evaM No aklimaa|| akRtrimatyAdevaca aNAdI anidhiNA (jAmatAbha mo0 vA010TA sattA bha7 mu0 // samU-sA ma bhavaMtima satI avadhyA mAnyA na terdhA kazcit svAmI pravartata ityataH apurohitAH puruSArtha susvataHpravRtireSA Ahahi basavivRddhinimitta kSIrasya yathA" [sAiyakA kA05] -(vatsa pravRddhinimitta puNavatsavivRddhinirvRtaM motthvaa||) athavA ----- veSAM kadhidekaM indriyANAmiva cakSuH pradhAmana svaviSayabaLavanti hi bhUtAni / sakalelA nAma sAsata sisvakAtabhAvaH svktNt| - Ayaccha? DA) puNege uktAni bhUtAni bhUtakAraNAni cAvyakta-mahadahaGkAra-tanmAtrANisyAt kriIyA pravRtiriti,tabucyate, puruSArthaHsa evaidhAM patta yadartha nAtivartate, asAvapi sanneva, sattve'pi pradhAnavat zAzvataHsatathya nAstivinAzaHparamANuvat asataH sambhavI nAsti kharaviSANavat / Ahahi asadakaraNAdu pAdAna;"(sAMDaya kA kaa09)| etAvatAva jIvakAeti,kimiti,ma kazidutpate vAdinasyalivA, Page #16 -------------------------------------------------------------------------- ________________ mApisasarati vAla tyAta kUTasthavadavatiSThate / etAva (tAva) asthikI'sti (asthikAtIyadasti sdelaavdev,prdhaan-purussaavityrthH| etAva loka .. tAva sabbalo pradhAna-puruSavevaca loka ekamuha kAraNamityarthAH,kAraNa bhAvaH kAraNatA aivi antasI pradhAna-puruSo vyavasya + tRNAsAdapi na kiJcidanyatA prAyata iti| paramAtmA kAraNAtmA tukaroti tatphalaMtu paramAtmA bhuDhe lada ya etat prakRti-puruSAntaraMjAmIle sakiNakiNA vaimANe, jI kiNa kiNAvati ca so'nukto'pi jJAyate anumodRta'pi karaNa-kAraNAI puNI bhAriyatarAI laiNa sAI gahisAI |kNc - jo ravAimANusa masaM aba kattI sa meleti / [ - ]----- evaM payaNa-ghAlaNAI pi|elehi puNa tihi vi Nava kI DI o ghitaao| avi antasI purisamavivikriNitA0 ettha vijANe yetya hosI / le gAeta) vippADavaidelisave siddhata motuM aNNAtya kiriA divA akiriyA ti vA mahA saMvasiddhale vutaM sahAkiri --- -- ---- livA akiriTA 2 tighAmuttaram - atyantAnupalabdhaH pradhAnameva nAsti,satkAryamapyekAntena mAsti kasmAt ? yasya ca bhavati upanamadheramu sapalabdhezva,tathA kAraNAt kAryasyAmanyatvAt ityevamAdibhirhetubhiH sAGmayasiddhAntasyottaram eva tI virUvarUvahiM kammasamAhi jAva bhI aNAe evaM eo mAmA dhammaM paNNaveti, AHIS pAyaghAmakA lathApininavjA maamgNdhmmpnnnnveti| yadyakartA tena paNNavaNA julate, buddherapyacaitamatvAda ghaTasyeva prajJApanAsAmarza naastiiti| tatastadupadezadraprabhAvAtAkAsaMca khalubhI! paralI gaNimitta tai grahAvakA: - Page #17 -------------------------------------------------------------------------- ________________ sADyAta samaNa-mAhaNA pUeMsinatu pratyupakArArzam lokAyatikavalA jAdaNikAmaisA putvAmeva saisiMjAtaM bhavatidhammavAe pavayaMtijAva pAvakAra zo karerazAmI samuhAe se appaNA aviratAudesagAdIni prAptiyati,evaM Ava kAmabhogasairyasi visaNI docca purisajAle // 10 // 646 1. ahAvare Isaka ra pura phUsAahAvare sacce purisaLAle issA (Isara)kAziNa e ti(0e iti kho A -hijjai-iha galu pAdINaM vA 4 magaliyA maNummA bhavati aNupubveNaM lauyaM ubvnaa| taM0-bhAriyA beTI jAva siMca mahase ege rAyA bhivati jAva sainnaabliputtaa| tasiM ca Na eAlIesaDIbhavati, kAma taM samaNA ya mAhaNA ya pahArisugamaNAe prAva jahA meM esa dhamma su akvAta supaNNatte bhvti| iharavalu dhammA purisAmA dIyA purisottarIyA purisappaNIyA purisapajjI0 kha 15-20TTI sAdIyA purisusa rIlA purisappaNIyA purisasaMbhUtA purisapajokha 2 pu.1|| yA puzsippaNIyA purisottamIyA purisapajItitA purisa abhisamaNNAgalA -purisameva abhibhUya citttthti| se jahANAmate gaMDe sarIre jAte sarI3'buDe (saMkhur3e rakha 6 // ) sarIre abhi samANA gate sarIrameva abhibhUya citi, evAmevadhAmA purisAdIyA jAva purisIva abhibhUya ciTThatiAsejahANAmae araI (aratie si rakhe // ) siyA sarIre jAyA sabIre abhisaMkhuDDA sarIre abhisamaNA galA sarIrameva abhibhUta cilievAmaiva dhammAvi parisAdIyA jAva purisameva abhibhUta ciTuMti * on etacinhAntargalasUtrapAThasTAne jAba ityeva pAThaH rakheM 2 pUpU.2 prasau vartate / / . M usiaslation Page #18 -------------------------------------------------------------------------- ________________ sajhANAmae sammie sitA puDhavIjAepuDhavIsaMkhuDDe puDhavIamisamaNNaNagae puDhavImaiva abhibhUtaciMti evAmaiva dhammAvi purisAdIyA jAva purisameSa -- -abhibhUtatitiAse pAhANAmae samvesiyA puDhavijAe puDhavisaMbuDe puDhaviabhisamaNagae puThavimaiva abhibhUya citi, evAmevadhammA vi -- purisAdIyA bhAva purisameva abhibhUya citi / sa jahANAmale pukravariNI sisA puDhavijAlA Ava puDhavimeva abhibhUta ciTThalieSAmevadhammA vi - purisAdIyA jAva purisameva abhibhUtaciTThati se jahANAmate udagApaurakhale sitAudagajAe jAva udagameva abhibhUta ciTuti,evAmaiva + - - dhamA vi purisAdIyA jAva(jAba ciTThati / evaM udagabubbue bhANiyana jaMpiyakhaM 2 pu.1 pu2) pussimeva abhibhUta ciTuMli / se jahANAmae upabubue siyA udagAe jAva udagameva abhibhUta ciTThati evAmevadhammA vi purisAdIyA jAva parisameva abhibhUya ciTrali japi yaimaM samaNANaM NigAMdhANa uddiSTuM paNIyaM viyaMpriyaMduvAlasaMgaM gaNipiyaM,taM jahA-AyArI sUdhagaDI bhAva di -divAlI,sabame micchA, Na evaM nahiyaM ( lelaM A kha2 pu1 pu25) eyaM Adhuttadhiyo vana saccaM hama bahiyaM imaM AhAlahiyaM AsahitaM - ahasahiyaM pR.1.pU (ata hAlahita rava 2 pupa.pura) le evaM sa kunnati, se evaM samA Thati (saha saMTha rakhapura pu-2||), evaM sanna souvayaMli, --- sonavayaMti vR0 dInA, tamevaM te vajAtIyaMdukkha pAliraNAdiu0 va 1 // ) uTThatisauNaM (sauNI khe1kha 211. purava dii.||) - piMjaraM jhaa|----- Page #19 -------------------------------------------------------------------------- ________________ ----se No evaM vippaDi vedetila mahA-kiArayA vA jAva aNirae ighAevAmaivate virUvakavehi kammasamAraMbhehiM vizvaravAI, - kAmabhogAI samArabhatira rebhittA bhI rakheM 3 4) bhauynnaae| etAmeva se aNAriyA vippaDivanA ta saddahamApa jAvaiti le No hatyAe NI pArA eatarA phArma-bhogesu visaNA(sapaNe ti kha ra pu.pa. pu.2|| sacce purisajAe issarakA raNie si Ahile // 11 // 646 1. ahahare sacce purise issarakAraNie ---------- idhadhammA purisAcyA dhammA svabhAvAH, jIvAnAma jIvAlA cAlA jIvadhAH sanma-vyAdhi-jarA-arA-roga-zoka-sukha-duHkha jIvita-maraNAdyA : (ajIvadharmA janma-vyAdhi-jaza-roga-zoka sukha-duHkha-jIvita-AraNAdyo:) majIvadharma apiramUrtimatAma)mUrti ndhi-rasa-spazani-amUrtimalA AkA-vikAlAdInAma divyanta ili dizA parA-5 paratvA - nadikkA lasya zabdasya zabdaguNamAkA zam , kasaraH puruSaH yo'sau paramezvarAviSNugarIzvaro vA Ahe hi-puruSaH karma kartA, yA cAhuH- IzvarAta sampravartale - 1 apare dyA:-"ekA mUrtistridhA jAtAo"[ - ]ityata: purussaadiiyaa| puruSapraNIta puruSeNa praNIyamAnAstAna prakArAnApadyanle dIravanA puruSottamIyAH strI-napuMsI:puruSaHpradhAnaH puruSeNa pradarzitAH pradyautilA:, yathA pradIpenA dilyena vA ghaTApuruSeNAbhisamannAmalAH sarvagatatvAt puruSeNa Abhimukhyana anugalA:,sarvagatatvAd mRNAla suvanna purUSamudrasya klese, Page #20 -------------------------------------------------------------------------- ________________ pralayakAle'pipuruSasevAvaliddhaM se, alaummivalA Ahahi - aha salilammi saregA 'dRttAntaH De,jahA gaDe sarIre jAsI sarIre buDDhe - --jAba abhibhUya ciTThai, yathA taM samAnAdibhiH kriyA vizeSaiH samitaM sarIrameva abhibhUdha cii.evAmeva dharmA issraaiiaa| evaM sesAI pi / - ------ jaMpiyaima duvAnasaMga gaNipiDayAM, taM jahA-AyArI jAva diTThIvAmI sabame taMmicchA,anIzvarapraNItatvAta yehi IzvaraM na -pratipadyante sataH svacchandavikalpitAni zAstrANi prathayante vayaM tIrthakarAH" iti mUDhAnAMca vacI saTsa hI ravizeSAt yacchIpalabdha unmatta vid asatyam asatyatvAd atathI aldhyaamityrthH| yathA tathyaM AhatadhiyA ekArthavAcakAni vA padAni zAkendavadavya anvishissttaani| imaM saccAimaM IzvarakAraNIya darisa saccaM AdhitadhiyaM / ta evaM mohAH mahilAH saNaM kurvanti,kAtuM tathyeva Thaveti sui ThaveMti soThati / lesievaM mohamohilA moha purassarI rAgIbhavati tasminchAsanai taDDiSTeSuca dveSa rAgadveSa rAga-dveSa-mohAzvakarmabandhahelavaH karmaNA saMsArI khaMca tenocyale sameva se lajjAtIyaM duHzvaM nAtivartanta sa pNjrNjhaa| leNI vippAuvedeti, IzvaraM muktvA anyataH kiriyAti vA kare va dhAma giliyavAdIiha skhalu duvai purisamAtAkiriyANAM] akiriyANaM ca hetu evaM IzvarasyopArabhara choDhuM vira basavahiM bhagati yasya vRddhina lipyeta hatvA samidaM jgt| AkAzAmita paDhena na sa pApana lipyate // 1 // --- ---..] Page #21 -------------------------------------------------------------------------- ________________ ese'pi paralIgakaravI dharmabuddhayA IzvaraM bhakRyA pUjayanti jAva visaNA ticca purisanjAlagAyA ---------- -- ----- 647.1. ahAvare va purimajAte jitiyAbAde (NiyAtitAlie kheda pu.6 kliyativAe kha 2 pu.2|| ti Ahijati -iha khalu pAINaM vA eka ra taheva jAna sevAvaliputtA vA / lesiM cAtie sar3I bhavaDA kAma saM samaNA ya mAhaNA yasapahAriMsu gamagAe mAsikaravali khaM khaM 2 pu.1.pu.sA.) --jAva jahAma esa dhamma subhakaramA supaNNate bhava / iha khalu duve purisA bhavati-eo purise kiriyamAyakvaMti egai purise zokiriya -mAyoti je ya purisa kiriyamAikkhad je ya (yase pukhaM za) purise zoki riyamAvUkkhai do do ve e pu0 rakha 1||)vit purimA tullA eNDA kAraNamAROOT | bAle paNa evaM vipaDivaideti (vippauivedeti pu-1 pu.ra. khe2|| kAraNabhAvaNNeravaNe,taM- jIDa- hamaMsi khaMda vR. dv0||) - ahamasi dakkhAmivAsIyAmi vA(vAtipyApti vA pIDAmivA parilapyAmi vA jarAmi vAha kharavRtahAzajharAmivAtipAti vA (dakkhava vA jAva paritappaDabA khaM 2 pR.1.1.2) piDAti vA paritAmikA ahamatamakAsI,paro vAjaM ba(ahaM tamakAsI kha 1 vR0 dI dukkhati vAsIyali vA jUti vAtippati vA pisi vA -parilappativAparI esamakAsi, evaM se bAje sakAraNaMvA parakAraNaM vAevaM viSNaThivedekhi kAraNamAvaNNA medhAvI puNaevaM vippaDi vaidesi kAraNa mAvaNe -ahamasikvAmi vA(vA mAva parita. khaM 2 pu purA soyAmi vA jurAmi vA tippAptivA piDAmiSA paritappAmi vA, No ahaM elamakAsa paro vAjaM Tukravati vA jAva paritappati vA NI parI etamakAsI,evaM se medhAvIsakAraNa vA parakAraNa vA evaM vipADivaideli kaarnnaavnnnne| Page #22 -------------------------------------------------------------------------- ________________ "paMcamahatbhUpAiha khatnu ,ravalu iti vishessnn| kiM vizimaSTi, sADUya siddhAnta:-bahiNI kajna kiriA ivA bhakiriAi vA kiyA karma parispanda ityanardhAntaram / tadviparyayaH akiTA, anArambhaH avIrya aparispanda ityamarthAntaram / sudu kaDaM sukauM, duhakaI dachaDaM / sukameva kalANaM pApamitanaM / zobhanaM sAdhu, itaramasImaNaM / sitA miSThAna siddhiH, viparyayaH asiddhiH / nirvANa vA siddhiH, asiddhiH sNmaarH| saMsAriNa lie tivA, anniryHnirygyon-mnussyaasmraaH| syAt-kathaM mahAbhUtAnyacetanAni kriyAkamakurvate 1,ucyate, sattva-raja-stamomi stamIbhiH) pradhAna guNairadhiSkitAni karma kurvate |utN ca-- - sattvaM laghu prakAzakamiSTA parambhakaM calaMca rjH| guruvaraNakameta tamapradIpavacyArthalI vRttiH] sioNravyakA kA0 13] ityaadi| satva-rama-samamA sAmyAvasthA prakRtiH prakRtiH pradhAnamavyA mittharantaram / taba rajo bAhulyA kriyA bhavati samastu gurvAvaraNAkaM cesa kRtvA akriyA bhavati (satva bAhulyAta mukarajastamobAhulyAt duchaDaM / evamanyAnyapi kalyANA-sA -siddhi-narakA dIni aprAstAni sattvamAhulyAt / rajastamau na yadi syAd adhi yetaso tRNasya kubjIko'pi puruSo'mIzvaraH, guNakRtaM tu phalaM bhune| uktaM hitasmAta_satyapagata caitanAdiva ni / besanAvazvanimnvakRtiguNakartR mana0 cetanA calvabhAti lihatvAprakRtipUrNa katRtva ca abtyudAsInaH mu) guNakartRtva ca tyA aSi bhavatyu dAptiH // 6 // mAGkaTakA kA0 20] Page #23 -------------------------------------------------------------------------- ________________ -kizyimAyakvaMtima purucakartA,niyahissu karmaNA kirikSA, niyativahIna puruSo gamanAdiSukriyAsu palatIevaM bhayaMtApi se do vipurimA bullA piNyativaNatantra niyativAdI. AtmIyaM darzanaM samarthayannidamAha - yaH khalu manyate ahaM karomi' iti asAvapi niyatyA evaM kArya ahaM karomi' iti tadAyattatvAt carAvasyA atrazcaiva yatra yatra medhAvIrahaNa satratatra niyativAdinaH rAmaH ego maNNAti- ahaMkarImi, vitio maNNai-NiyatI karaiiegaTThA kataro'rsa:1 -karaNArthaH kAraNArtha (kArakArDsa se mo0 vaa0||) ityrthH| latya puNa vAle evaM paDivajAMti evaM vippAivedeti) kAraNamAvaNNI - ahamajhi dukravAmi vA bAdhanAlakSaNa duHzvaM shaariirm|sho ko ipradArA-'patyAdiviprayogAdi, zokaH mAnasa zArIreNa mAnasena vA duHkhena zArIreNa jIryati / jhazami tribhiH kAya-vAG-manImiH tasyAmiti (? tapyAmItigatippAmi bAhaurabhyantareva duHkhavinodhai umaya thA'pi piiddyaami|sbbtii ta - pyAti parisapyAmi / etat sarva duHkhodayaM karma ahamakAryamA paro vA baMdukravati vA sauyati vA prAva paritappativA, parI esanakAsI,mezvaroniyatirveli evaM khanu sakAraNa paramAraNaM evaM viSyavaideti kAraNamAvaNNA medhAvI evaM viDivaidei-jaMkhanudukravAmi jAva paritappAmi vA No elamahamakAsI, kintu giya tIkaraiina cAkRtaM phaLamastItyataH piTAlIkarati ati purisI kareja lena - - - - sarvamIpsitaM kuryAt navedamastIti talo niyatI karei niyatI kare niyatakArikA / parIdhi khalujaM dukkhati vANI paro etamakAsI Page #24 -------------------------------------------------------------------------- ________________ paNiyahIe saMkRtoevaM khaluse sakAraNa evaM vippaDi vedekhiiha khalu pAINaM vA eka je tasA thAvarA pANale evaM saMghAtamAgacchati kaNa saMdhAya mAgacchati,sarIreNa pari AgaH bAla-kaumAra-yauvana-madhyama-sthavirAntaHparyAyabheda pari AgaH pariAgaHle evaMvidhaNeva zArIreNa -bAlAvipajjave vihivivega, pRthakkaraNamityarthAta evaMvidhA vidhividhAnam saccaivam-saMghAta-pariyA-vivegA vidhANaM svakRta vAkarma vidhAna janma-jarA-roga-zoka-maraNAni vA, maraka-liyaMga-manuSya-deveSu uttmaa'dhm-mdhymvishessaaH| vizeSeNAha- deveSu] indra-sAmAnika vAyasiMhAta-pAriSa dyA-tmarakSa-lokapAlA- unIka-prakIrNakA-''bhiyogya-kilbiSikAzca vidhAnam , tiryakSu caikendiyAdayaH paNNavaNa pade [prajJA0 pada ] a hA maNussaisu sammucchimA galbhavaI liA yA te evaM saMgatiyaM ThaveMti, nityakAla sakatA hi puruSeNa niyatI, yathA rUpaM -spanA agnirodhAyena, athavA ApogavA-DasthairyavatIca, yathA go: dakSiNaviSArNa saveNa,evaM sa jIvA NiyalIe NicvaM kAlaM saMgatA, satkRtAni vidhAnAmi prApnuvanti / upekSaNa mupaihA, niyatI karolIta), purisI uvaikavA, uvasaMkhyA puruSavat , evaM upekSA hi giydiivaad| evaM tAvajjIvaNismitA NiyatI vRttaa| idANi ajivajirisalA, se jahA-taeva mahagalamAgacchanti paramANavAdayaH,abhendradhanvATikAnAM vA saMghAta pariyAgaM lasiM dobAdipajjayA vivegAlesiMcava saMdhAtANa bhedA baNNAdivivegA yAvidhANatesiM bhedaH prakAra iti, laisipi bhiyatIkAta evaM saMgatiyaM tesiM ajIvANaM jiyatI caiva piccaM saMtA jAva saMdhAlAINikareDa,evaM ThavekvAhi pshyetyrthH| te jo--- Page #25 -------------------------------------------------------------------------- ________________ vippaDivaidaMti-kiriyAti vANiyatimatareNe Nasthi aNNatI / akiriyAivA jAvaaNiraeM livA samAudeti samAvo eva,Na puNa jahAlozA-- yaliyAkArUpakAraNimittaM jAva seyaMsi visaNNA - .......... -- ----................... + elecevacattAripUrisajAlA pANApaNNA sakSma-sUkSmatara-mandabuddhyAdayaHNANAvaNNA vA bAhmanAdayaHjAtikRtA + -- varNAH, zArIrA vA kRSNa-zyAmAdayAundo'bhipnAyo 'bhilASa ityrthH| anyasyAnya rocate "aNNassa piyA chAsI0" gAhA jahA dohanae caiva mahilANaM NAvihA dAhalA uppati, jahA manisAmi yA gANAsIlA dAruNa-bhadragasIlA |UNAdiTTI ete cevA cattAri logAyalizAdayo, emAgahaNe rAhaNaM tiNi vA tesahAI pAvAliyasatAIANANAraMjhA asi-masi-kasi-vANijjAdayo AraMbhA a NNoNaM kareMsiANANA anjhavasANA tIghra-manda-madhTAdhya mAnAgasabvaipi pahINa pubasaMjoga (pukhai) Ayariyabhaga aMsarA kAmabhoge visA uka)ca-"yathA bhavAste'pikilApavartatogasiddhasena-dvAtri pUkAyavya ra] aNNa utthi AzA saMpati bhivarakha vRcca jo so poDarIyamupADeti 648.6 ko vemi-pAINa vA eka saMgatiyA maNussA bhavati taMjA- bhAyariyA vega bhaNAyariyA dhege uccA goyA vege --- jIyAgoyA vege kAyamaMlA vege hassama sA baige suna begesiMcaNaM kheta-batthUNi parigahiyANi Page #26 -------------------------------------------------------------------------- ________________ bhati) taMjahA apa parA vApatesiMcajaNa-jANavayAI parigahiyAiMbhavaMtitaMjahA appayazavA mujjayarA vA ------ lahapyAre hito kulehitI Agama abhibhUyaene bhikkhA yariyAe samuTTitA,sato vA vieNatayo yauvAraNaM ca -- vippajahAya bhikkhAyazyiAe samuDitA,asato vA viego NAtaTo yauvagaraNaMca vippajahAya miravAyariyAe samuhitA,je satI --- vA asatI vA pAtayo va apAtayo ya uvakaraNaM ca aNuvakaraNa rica vippa---------------- * 1 AriyA vega aNAriyA dhege pu1||2- etacinhAntargalapATha sthAne kha 2 pU1 pu 2 pralighu "jAva itTova pAThI vartate // 3 vegeti| tesiM pu 1 purA4i havaMti khera parApUpyamArahi kule hi Adeg vaM khaMra pUra pur||6"kkhaalriyaate sa puraa|| etaccinhAntargalaH sUtrapAThasandarbha saveSvapisUtrAdazeSu upalabhyate, kiJca cUrNidIpikayo yA vyAna naasti||8sto vA asato vA khaM 1 kha ra pupa pu 21 // 9 aNuvakaraNa ca iti sUtrAdhA sUtrAdarzoSU na dRzyate / avakaraNa ca cuupaa0|| -- Page #27 -------------------------------------------------------------------------- ________________ jahAya bhikaravAyariyAe samuTThilA -----------putvameva lehiM jAtaM bhavati, laM jahA-iha khalu purisa aNNamaNNaM mama aTTAe evaM viparivedeti, mahA-kheta mavatthu me hiraNaM me suvarNa medhaNaM me dhaNNaM meM kasaM mai dUsa mai vipunadhaNa-kaNA-zyaNa-maNi-motiya-saMva-silappavAla-starayaNa-saMta sArasAvatajaM me sahA me rUvA magaMdhA me rasA mai phAsA me,ese kAmabhogA ahamaviesesi - --- se medhAvI puvAmaiva appaNA evaM samabhijANejA,taM jahA-iha rakhanu mama aNNayare dukkhe zeyAMta ke samU jjejjA apiNDe arkatai appie asubhe amaNunne amaNAma dukradai No suhai, se hatAbhayaMtArI kAma-bhogA ! imamama aNNAsaraM TukravaM royAtakaM pariyAiyaha aNiha~ arkataM apirya asubha amaNuna mamaNAmaM dukkhaM gau suhaM nAhaM DakvAmivAsoyAmivAjUrAmi vAtippAmi vA - piDAmi vA paritapyAmi vA, imAbhI mai aNNalarAbhI dukkhAo rogAlaMkAbhI paDimIyaha aNiDhAo aketAo appiyAmI asubhAbhI bhamaNu-- sAo amaNAmAau TukravAbhI go muhAmI! -- --------- ---- evAmeva jI laddhapo bhavati iha khalu kAma-bhaugANI lANAe bAsaraNAe vA,purise vA etA pubdhi kAsa-bhAge vipAjahati, kAma-bhogegA vA egalA pubbiM purisaM vipanaheti, aNNe khalu kAma-bhIgA aNNI ahamasi, se kiyaa| Page #28 -------------------------------------------------------------------------- ________________ puNa vayaMaNNAmaNIhi kAmabhogehi mucchAmo "ili sakhAe NaM vayaM kAma-bhorI viSpaja hissaamii| - se mahAvI jANejjA bAhirAmataM DaNameva uvaNIyalaroga taM jahA-mAtA pitA meM - +---- - --- bhAlA me bhagiNI me bhajjA me puttA me dhUtA mai mantA mai suNhA mai paisA me suhI mIsa - - * 6 vippaDitadeti kha1 vRdI viparicaeti pur| vippariyAveti khera pu1|| ra taiyaM ma kherapura pur|| 3 khanu mama kA khaM // 8 bhogAI!mama kharapUra puu2|| 5 degTAdiyadha aNiTuMjAvaNI suhaM, pu.1 / / 6 suhe, AhaM kha / / suha mA'haM pu 6 / / piTTAtirakha 2 4.1 pu2|| 4 moe tu aNi DAbhI jAvI suhAbho cha ra puSparAAe "pubai makhaMcha pu. zApa mucchiyA mokhara purA tayAMpura ra bhagiNI ma puttA me-- dhUtA meM suNDA me piyA me piyA masahA meM suhI khaM 1 // 13 puttA me nattA madhUyA me pesA me sahA me suhI pu 1 // . Page #29 -------------------------------------------------------------------------- ________________ caNa-saMgaMya-saMyusA mai,ete khalu mamaNAyamI ahmvielesi| --------- __------ se medhAvI puvameva appaNA evaM samabhijANejA-iha rakhanu mame aNNayare dukrave rogAta ke samuppajjejjA aniSThe jAva durave No muhai;se tA bhayaMtAze NAyaaura reimaM mama'NNaya TukravaM rogAlaMka pariyAdiyadha ANiSu Sa NI suhaMmA hiM TukkhAmi vA so tAmi vA jAva paritapyAmi thA,imAlo mai aNNayarAto dukkhAtI rogAtakAoM parimoehe aNivAsI jAva garI suhAtI - ekA meva rI lavapurba bhavai-taisi vA vibhayaMtArANaM mama AyayANa aNNAyare dukkhe rogAta ke samuppajjemA AgaDe - avo suhe se hatAahame tIsaM bhayaMtArANaM NAyayANaM imaM aNNAyaraMdukkha rogAtaka pariyodiyAmi aNi jAvaNI suhamA me du--- kviMluvA jAvamA ma parisappanuvA, imAmINaM aNNayarAmo dukhAtI rogAlaMkAmau parimauemi aNiDAbhI jAyaNI suhaao| |--- --- evAmeva jo laddhaputvaM bhavai -aNNassa dukkhaM aNNo nau pariyAdiyati, aNNaNa kaI aNNau NI parisaMvaideti, pattayaM jAti patteyaM marati patteyaM cayati pateyaM upavarjati (1000) pattaiyaM jhaMjhA pattaya saNA patteyaM maNNA eva 12vinna vedaNA, ili khalu jAtisaMjINI tANAe 13 vANI saraNAevApuriso vA eAtA pulviM gatisaMjoe vippajahatiSaNAtisaMjoyA vAegAtA(tA, viM purisaM vippajahaMti, aNNa akhalu jAtisaMjomA aNNI ahamaMsi,ye kiga puNa vayaM aNNamohiM jAtisaMjorIhiM mucyAmo Page #30 -------------------------------------------------------------------------- ________________ iti saMkhAeNaM vayaMNAtisaMjoge vippajahissAmI 1. se medhAvI jANejjA bahiraMgameyaM, iNameva uvaNIyatarAgItajhA- hatyA meM pAyA mai bAhA me ---- khanu me NApurA ra mamaM rakhe // 3 imaM me aNNa kha 2 purA inamaNa puNA yAti yaha - khaM 2 pur|| 5 edha aNi khaM ||6ritaaitaani khaM 2 / riTAiTAbhi khaM 131 / / 3deg mautami khaM 2 pusa------ 8 pariyAiyati rakha rpur| paDiyAdiyati pAe kataM aNNI khaM zakataM kAma aNNA pu1pura / / 10 jAyati -rakhaM dakha 2 pu1 pu 2 // pani saMkhyA pu.1 Adarze evaM vartate / ra viNNA vaikhaM 1 kha 2 / / 13 vANI sara khaM 1 khera pra. 6 // paSTha purise rakha ra purA papU bahiraMga meM etaM pu 2 // bAhiraMga mata khaM / / .------ Page #31 -------------------------------------------------------------------------- ________________ naurU mai sIsa mai udaraM maisIla me Ayu mai balaM mai vaNNo melayA me chAyAmesIya maicakva meghANaM me jilmA me phAso mAmAta jAssa... 7 vadyAlo parizi taMgahA meM OM to vA balA to vA jAva phAsA to vAsusaMdhitA saMdhI kisa mavai bani laraMgI gAte bhavai, kiNhA kesA paniyA bhavaMti taM jahA-jaMpi ya imaM sarI urAlaM AhArovaJciyaM eTopiya me aNupurvaNaM vippajahiyavaM bhavismati / ---- ..--- - evaM saMravyA (saMkhAyAse bhikkhU bhikaravAyariyAe samuhite duhato loga jANajjA, taMjahA- jIvA ceva - ajIbAcekalasA-caivathAtarAcaiva // 3 // - -- 618.1. se bemi bhikkho kSIrupoddhAtaM vivakSuH so'haM brviimi|paaiinnN vA paNNavAdisAo bhAvadisAo vA] gadhitA saMgaliyA maNussA,santi vidyante |lN jahA-AyariyA vege jAva durUvA vege| aNAyariyAvipalvayaMti,jahA ahayo vakSyamaur tii yAgItA vi jahA hriesbnii|svvntau jahA atimutto vAmaNA vA dubaNNa-sabaisumo ceva hariesabalo, aNNo vA jI ko dubbaNa-ravI saMpataM pirIyAgotavanA pallA vinaMti, aNNadese vA hariesavajA durUva-duvA puNa avyaMgasa rIrA sadese vi pallA vijchti| tasiM ceva kheta-vatthuvibhAsA / appA dugata-hArAdInAm / bhUyo bAhulyai, idaM ca bhUyAra idamanayo bhUyastaramA alpebhyA bahularANi bhujjasare vaigaisitidyathA-kubuMbidha-rAja uliya-mahAmaMDaliya baladeva-vAsudeva Page #32 -------------------------------------------------------------------------- ________________ cakavaTTINa ya jahachamma mularo tasiMca NaM jA-jANavatAI janaH sarva eva prajAH,janapadasyaitAni jAnapadAnizAmanagara-rakheTa---- karbaTAdIni athavA janaH prajAH, ----- - 1 udara me sIsaM mai sA0 / nopalabhyate'yaM viparyastaH pATho'smatpArzvasthaSu prAcIna smjaadrshessu| | dIpikAkRtA'pi nAstyaya pATha AtaH / tathAhi-"hastau me manoharI evaM pAdau bAhU se hIsudaramAyurbalaM varNasvaka chAyA zrotAM cakSurghANa jivhA sparza iti sarva 'mmaati-mmiikroli"||2 Au ma kha 1 kha 2 pu 1 pu.2|| 3vaNa meM balamakha 2 // 4 cakra meM khaM 1 pu thApU jasi vayaau parijUraizva / jaMsivayA me parijUrai cha ra pupa pu zAha, Auo bilAjhA vaLaNAmI tatAochAsAo sauhAmI jAvaphAsAjhau,sukhA visaMdhiyA bhaN khaMra purA uttarAdhyayamasUtre dvAdazAmadhyayane harikezabanacaritam Page #33 -------------------------------------------------------------------------- ________________ titpatirAhIlAmi dvipada-catuSpadAdIni jaampdaami| sahappagArahitI bhikkhU bhANitalvI, jatI palvailo ucca-pIya-majjhimahito kulahito kazcit keciddhA sAdhusamIpamAganya dhamma soccA taM saddahamA abhibhUya,ki, parisahovasagai bhikkhAyariyAe samuhitA durava bhikkha aDituM ukta hi-"piMDavAtapavidussa, paanniittppaa"| lathA uktam caraNakaraNassa sArI bhikvAyariyA 7 samma --- uhitAsamuhitA |sto vieo NAtayo puvA-varasasaTThA jagAtayo kAma-bhogovakArI uvakaraNa lANi caiva kheta-batyu-hiraNa-suvaNNAdI - - -- -cAjete satI vA asatI vA, sati ti asthi se gAtayo nahA bhavahassa asatittisthise NAtayo, ahavAmAsya mAtAHsanti aNAtayo aNAlamA se jasthi, kintu aNNe miuparicintagA miccA atthiA uvakaraNaM cANuvakaraNaMca,upakarItItyupakaraNaM ghaTa-paTa TA zakaTAdi, nAsya upakaraNaM vidyasai anuparaNaH / athavA mopakAra karolIti upakaraNam yathA-chadra khudhAtvAghaTaH, prINatvAt pttH| evamanyAnyapyupakaraNAni ekADu vikalAniyAni yathAsya (sva) kha kAryaM na sAdhayanti tAnyamupakAritvAdanupakaraNam smuddilaa| ---- dhanme pavvajjAe yasamuhitA / kathaM samudvitA ? ----pulamava tahAta bhavati, purvadhamma suNati pacchA jAti evaM sautuM jAtaM bhavatiAiha khalu purise aNNamaNNa Page #34 -------------------------------------------------------------------------- ________________ mama aTTAe,aNNaMca aNNaM ca aNNamaNa, aneka prakAramityarthaHkAnAzcAtyat aNNamaNNaM, evamavapiNe, viriSa pravedayanti vippaDi - vedayanti kinisi vippa01 se jahA- kheta meM jAta saddA ma kAraNe kArya vapacArAta lAGaka-toDakA-pu. to juna mAlasamuTA saddA, evaM sarveSu kAmaguNeSu vibhASA,ela mama sAhIla, ahamavi eesiM svAmI / ... ------- - medhAvI puvAmeva kimiti samabhijANajjA, ete rakhanukAmabhIgA mamiaTThAe gajijAMti parivaTTinaMti parivArijyahina caikAntena sukhAya bhavantiA kathamiti? iha khalumama aNNatare zezAsake vipuNa bhAsA yA puNavAlio vA pelia-sibhiya saNivAiya. iSu icchAyAm" na iSTo aniSTaH / akamanIya: akAntaH / na prItikaraH apriyaHni zubha azubhaH, somanaH, ahomana --- ityarsa, sarvaevAzubhI vyAdhiHkuSThAdizca vidoSatAmanasA jJAyatai manojaH mana so'mama:manamarakhe kimu hIdIrghakAlasthAyI zegaH sadhaughAtI AlaGka ai vi ahaM saiNa rogA-55 laDDu NAbhibhUya hai kAmabhogI bhaNejja-se hamApa! hRtAsampreghe bhayAt brAyanna iti bhayaMtArI ! ma dukravaM pariAiyaMtu,eta nama ani-rakSaNAdisamutya bhavanmiAnitameva dukravaM nAnusthitaM maro bAdhate te bhavanta evaita pratyApita bantu syAt-acetanatvAt kAma bhogAnAmAmantrAM na vidyate, tala ucyate-ka-zAne kA-marA- puzvA dInAM Ama miSTana saMjahA- bhakalaNNuzrI si tuMDiya!"tathA ca-6 bhI haMsa! nimala nadI pulinAda [ pAra ni ca "bohittha! te Page #35 -------------------------------------------------------------------------- ________________ yatakAntAspRrAmapi spRzaya iti| ------ evaM teSAM putra yo'pi priyatarANAM kAma-bhogAnA purastAt bhavadbhirapi na laLIpUrva bhavati vA , jamhA evaM tamDA kAma bhogA tanniminsahiMtu daravehi aNNANimittehitI vA vijvaTTa-laDimAtAdIhi, No tAjAe ghA,na cAtyantaM bhavati, kaha?, purimI vegAtA pubdhi kAma-bhoge vidhajaheja, jahAsaMyoga-vippayoga kAmabhogA nA purisaM pudi viSpajahAya,saMceva paMDu madhura bAniya tAjamhA hai SEtiyA bhavati Na caivaigantiyA zaigitAdInA, jahA kAlasovariyammi, lamhA evaM gaccA aNNI khala kAmabhIgA jAva bhaNNamohiM mucchAmI, iti saMkhAe jJAtvetyarthaH,dhayaM kAma-bhIge saMbujjhitu vijahissAmI kuttA kAma bhIgA se medhAvI ANInA vAhiraMgameta ete ca upa-sAmIpye,"jI praapnn"aasnaatrmityrthH|tN jahA-mAtA mai jAva saMyusA ete mama ahamadi etesiM kathAnati?, mISa pitA ahamasya putraH,bhAryA patiH, evamanye tvapi yathAsaMbhavaM vibhaassaa| se medhAvI putvameva appA evaM samabhijAjA, iha khalu mama antare dukrave rogAMsake jAva' ----- sume| lesiMvA mama bhayaM lArANaM jAva evAmeva ko laddha purvabhavatiaNNassa dukkhaM jo aNNI parijhAtiyati, ajjejakaDaM jo aNNI paDisaveda yati Tukrave, yukravaM lA NiyamA kRtm| kRtaM duHkhaM vA syAt sukhaM vA,ahuvA Tukzyodayamapi kRtaM yAvannaudIryate ma bAdhyata ityarthaH tAvat . Page #36 -------------------------------------------------------------------------- ________________ kRtamevanAkRtam / -------- |--- yasmAdevaM tasmAdeta tasmada(smAdanyena kRtaM anyo ma pratisaMvaidayasisamhA patteyaM jAti, patteyaM marati,phteyaM tyajati upapadyate jhaMjhA kalaho, saMjAnA lIti saMjJA ho, vijJameva vedyata iti vedanA itikhalu ityevaM jAtisaMyoga lAe vA sarAe bA,puriso -vaiktA pudhviM jAtisaMjorI vippajahati, jahA maraho, purisaMvA egalA prAtisaMyogA vippajahaMti, jaha aeNDaNa / ---------- bAhirae sAva esa saMjoge imai ucnniiltrie| kimitiI zArIraM caiva savayavA hastAdayaH, yathA mA pamatala komalo lakSaNopacittau hamso tathA kasyAnyasya? - - ..... . 1 Ataiya ke phAma // 2 Avazyaka param // 3 AvasyAke yogasaGkahe pAm / --------... imau karikarAkArI bhuoM prpurNjnau| pradAlA gau sahasANA jIvitAntakaraH karaH // 6 // padA meM kummaNimA, Ayu me dIha niravadrataMca, balaM urama buddhibalaM ca,vaNI avadAtAdI, tvak sniAdhA,DAyA prabhAravarNa-cchAyayoka ko vivodhaH?,varNa : anapAyI,chAyA tu uttimaparisamabhapAyinI, zeSANAM bhavati vA nivA] / amilA-unala-salilasamujavA buddhi paMcadhAsmRtA,chAyA azubha-zubhadA vikAryanakSaNa athavA avalIye'pi mamIkAro bhavati zarIre hArarAvayavaiSu bA, saDataM pi koi Necchai cchetu jAti yA cchavikAti jIpati, sappa-goNa-saravalAI saDaiNava sakketi pariccaituM evaM acchINa vizAla stu Page #37 -------------------------------------------------------------------------- ________________ pandhavalAI,diTThI mai baliyA uju-sugA''yatA NAsA, jisamAvi laguiA visadAphAsI kakkaDa-mausI, itthI viparItI evamanye spi daMloDa- kavola-bhamuga-NDiAla-gala-saMdha-ura-paTThi-kaDi-jANu-jaMghAdi mamAsi mamIyate,Arisa mama sarIraM sarIrAvayavA vA sArisA kss?| sa evaM mamIyamANo jassiM paDhame majjhime pacchimai vA vaye mamAti sassiM ca vayAto parisUrati kaya ? paDhama lAva Saye paridAramANI majjhimo bhavati majjhimai vi parijhUramANo pacchimo bhavati eva maikai kasmin vayasi parisUramANo anyAMSayo'vasthA praaptiiti|jhaa vayose parijhUrati tathA balatIvi,ja paDhamavayassaNasthi,saNakumAradiIto / uktaM ca-"paNAsa gassa cakkhU parisaratiH" parijhUramANe tuSayasi susaMdhitA saMdhI visaMdhIbhavati suNigUDha-sAnugga-Ni-mugAsaThilA pAyA ukkAusaThitA hArusaMghAtapariNijjA bhavaMti, palitaraMge gAte,kipaDA kaisA paliyA,aMpi irma sarIraM tadapi parAyataM,Na viNA AdhAreNa semIcyate-AhArIpacaiyaM viNA mAhAraNa susmati sarayati ya,satApi AhAraNakAlI paNa jiveNa maguNoNa pajate padijamANeNa ANupullIe jAva tIsarimANi var3ituM sAvata piavadita vA game - UjArjapiNiruvakuma bhAusaM bhavati pipuvIe parihAti,taM nahA-paNNAsagastha ckrvhaayti| adhivA smaesamae AvIciya maratINa maramANI maramANojIrNazakaTavat plti| evaM zarIraM agiccaM adhurva saMkhAya bhikkhU pakSajApurekkhaDe bhikkhU caiva vavahAri 'yaNasa,NicchayaNa yasma bhikaravU caivA bhikkhAyariyamamuhita,Na bhikyAthariyaM viNA Hon:, prANAm binA na jhAnAdIni taima Page #38 -------------------------------------------------------------------------- ________________ bhikaravAyariyAgrahaNamduhato logaMjANijjA kiM duhato, jahA-jIvA caiva ajIvAcevajadasthi loe, ahiMsApAlanArtham / jIyA duvidhA,se uhA- tasA seva thAvarA cev]||13|| imaM ca aNNAM pramANe'nA -- ------- 649.1. iha khalu gAralyA sAraMbhA sapariggahA, maisegaliyA samo mAhaNau vi sAraMbhAsaparigAhA, je tuma tasa-thAvarA pANA te sayaM samAraMbhaMti aNNehi vi samAraMbhAveMli aNNe vi samAbhaMse samaNujAti / -- + iha khalu mAratyA sAIbhA sapazigahA,saMgaliyA samaNA mAhaNAvisAraMbhA saparigahA, je ina kAma-bhIgA sacita vA acittA vA te sayaM parimiNhaMti aNNehi vi pazigaNDAveti aNNe vi parimiNhata smaajaannti| --------- iha rakhanugArathA sAraMbhA sapariggahA mategatiyA samoM mAhaNAti sAraMbhA saparigahA, ahaM khalu bhaNA raMbha arighe| je rakhalu gAratyA sAraMbhA kApariggahA, saMtagatiyA samA mAhaNA visAraMbhA fx saMli etilA sa khaM 2 pur| 2 degma-mA kha1 pu.1|| 3 * UTI sAraM 8 tasA dhAvapudhA pUaNNa vi| samAraMbhAveMti aj pisamAraMbheta sama khaMdakhara pU.da.pu. 6degmaa-maapur|| sayaM ceda pAkhaMra purA sayaM jaipkhN||8annnnnn ... 'vi khaMdA va saM. 2. pu.2 // eaNNa pariNDiMtaM sama rakha1, rakhe 2 pla5 pu2 // 10 maNa-mA pu.1|| 19 degEO-mAM khaM 1 Page #39 -------------------------------------------------------------------------- ________________ sparigahA te caiva hissAe bamaceraMvamissAmI, kassa haM heTha 1, jahApulbalahA avaraMjhA avaraMtahA puLalaM aMjU baite aNujarayA aNubavidyA pUNaravilArisavAcavA --------- ------------ --- - -.... ........ ........................... - .....jakhala gArasya sAraMbhAsapariggahA, saMtAliyA samaNa mAhaNAvi sAraMbhA sprigghaa| duhatI vi pAiM saMkhAe dohi vi alaihi adissamANe hi iti bhikaravU gharIekA / - -------------------- se baimi pAIrNa vA eka evaM se pariNAtakamme, evaM ....se 'vaveyakamme, evaM se viyaMlakArae bhavatIlimakkhAtaM // 14 // .... . .... .. . .... . . ............. . ................................................... ...... 49.1. iha khalugAralthA mArebhAzArivagahA,AraMbhA pacaNa-pAcAdI hiMsA pravRttiH, parigAhI kheta calthuhiravaNAdiAsaMgatiyA samaNA paMcAca,mAhaNA dvijAAiha-gaNugAratyAgahINa dvijAtayo gahilA?, ucyate-ke-- sivinA ghara-dAraM payahiNa samAI tityAsAvaNAI AhiMDasi,migavAriyAdicaraMti,samaNauvAsamA vA te su aviratatvAtA jaiimai lasa-TAvarA pANA se kansarya payaNa-pAyaNAdisa baDhamANAsamAraMbhati aNNehi samAraMbhA3ti- uddesiyabhIDazo puNa bhaNNe samAraMbhate smnnujaati| --kiMJcAnyat- je ime kAma-bhogagA sadda-rUvA kAmA, gaMdha-rasa-phAsAbhogA, tadupakAriSudrISu kAma bhogopacAraM kRtvA'padizyante le sathaM pazizaNhaMti vaNiya- karisAdayo, issarapurisA parigiNhAveMti parigihinse va Page #40 -------------------------------------------------------------------------- ________________ samajANati / - - ---------- ------ evaM samaNa- mAhosu vibhAsA sivihaM liviheNa sAraMbhe sapAvae NAtuM gAralya' samaNa-mAhaNe yasaMsArabhayA - - ahaM khalu aNAraM bhe aparigga he bhavissAmi / - ------------ syAd buddhiH- aNaNAraMbhI aparigahI ya kAya zArIraM dhArayiSyasi 9, ucyate-jai khalu gAratyA sAraMbhA saMsega-- * 10 hA ele caiva jissAte baMbhaceraM carissAmo kha 9 vR0 dI / atra pAThabhede dIpikAkRtAkSarissAmo sthAne ----- | basirasAmo pATha Ahato'sti |" hA elesiM ceva gissAe bebharavAsabasirasAmI ghara pu.1.puu.2|| 2 samaNa-mANA sAraM rakha 1 ra 2. puzA vi iti sUtranalighu noplbhyte|cuurnni-vRtti-diipikaa su vyata / 4 vAikutbaMti iti saMravAe puncha purandIna vAI iti sakhAe rakheM 25 degmANe iti bhikkhU rI lejjA khe2 pura vRndii0|| 6 pAdINa rakheM 17viveyaM rakha da.khe ra pU.6 pUrA liyAsamaNA dabAraMbha pralijaNA ke i aNAraMbhA aparihA bhAvAraM prati asaMyatatvAt sAraMbhAsaparigahAceva,tatya je te bAraMbha prati sAraMbhA saparigahA bhikkhugamAdIlecaiva NivassAe AhArobahi-senjAdi jAyamANA bamacera ghasissAmo Page #41 -------------------------------------------------------------------------- ________________ cAritramityarthaH karasaNaM taMhetuM kasmAddhetI: bhavAMstAnutsRjya lAnevAbhAyoti ra, ucyte| jahA putvaM sahA avara athAvaraMsathA purv| Aha-juttaM giharI risAe Na julaM, kiMvA (vA) tesiM asthi ja dAhati? , ucyate, pulva perI sAraMbhAsapariNahAya bhAsI, iTANi) - pipavaitA saMtA pacamaNagA sAraMbhA], gaNamAdiparigraheNa ya saparigahA jaivi duggalA AsIle vimAdI Ni-sevI, kevalaM sehiM phaNihA parikttA kektlii| uktaMca-jassA''raMbhI ya gharavAsapAyoga ajuvetA rijubhAveNa aNuvaratA bhAvikaM dhammamanapasthitAH paNarabi lArisagati. ... .. .. .. . ... .G m .............. . .... .. ..... .... . .. . . --- ---- --- asajalAceba, asaMjatatvA sNsaarinnH| -----je khalu mAralyA sAraMbhA saparigahA pAutthA vi sAraMbhA dahatIvi dIvi se, adhavA pulliM -pacchAya, mahavA syaM parIhi ya, minTAsam8000] ahayA rAgeNa dosaNaya iti saMkhAe jJAtvA (dohi aMtehi adisyamANohi to gArasAlai pAsaM kRte ili bhikrayU sajja hi iti parisamAptI upapradarzane vA, bhikkhU yIjA --- Rtha pavAdisa puDucca-sebesi ghAINe vA eka evaM duvidhAe parivAe pariNAtakamne, parijAtakarmatvAt vyapetakarmA abandhaka ityarthaH avandhaka tvAt pUrvopacita-- karmaNaH viyaMtakArae maMtaM karoti iti] eSamAkhyAtaM bhagavatA ||ssttyaa - kathamantaM karoti? iti atrIcyate- - - 650.6. satya khalu bhagavatA chajjIvaNikAya heU paNNatA, taM nahA- pUDhavIkAe [* kA yA he 5 rakhe 6.pu|| 2 putavIkAjhyA jAva laskAiyA |se khe 1.31. pu-2||] Page #42 -------------------------------------------------------------------------- ________________ jAvalasakAeAse 'jadhANAmate mama asAlaM daMDeNa vA maTThINavAMmuTThINapAlelUNa vAkavAleNa vA AuDijamANAssa SA hamma- -- -mANasa vAjinamANassa vA tAlijjamANasavA paritAvijamANassa vA pAkilAmijamA pAssa vA upavipharamANarasa vA nAva lomukkhANamAtamavi hiMsAkaraM dukkhaM bhayaM paDisaMvedemi, icceva jANa save pANA save bhUlA salale jIvAsale sattA daMDeNa vA jAva --kavAneNa vA AubijamANA vA hammamANAdhA sajijamANa vA sAlijamANA vA paritAvimANA vA parikilAbhijjamAvA uddavi RBI bAjAva losukkhA METAmavihiMsAkara TukrabaM bhayaM paDisa li, evaM cyA salle pANA prAva sape sattA Na samA Na apjAvayacA - parighetalA ga parilAyanyA utveyvaa| ---- - --------- ------- -------- --- se bemiya atIlA jeya paDuppaNA ya AgamasmA arahalA bhagavaMlo save se eSa mAikravali evaM bhAsaMti evaM paNNaveli evaM paruti-save pApA jAvasabaisattANa halabA amAveyavANa parighetavA paritAve yavANA uddaSayabvA esadhammadhurva Nitie sAmae sameccaloga kheyaNahiM pavedita, evaM se bhikkhUvirata pANAlivAlA tI jAva virate pariggahAtI NodalavaNeNaM dasa dhovaijjA,No aMjaNaM jo varaNa jo dhUSaNa jo taMpiAliejjA / ... se bhikkhU akirie alUsae bhako he amANe amAe alobhe u vasaMse pariNibuDe No AsamaM purato kAtuM viharejA imeja mai diveNa sa sue bAmaeNa yA viNaNAeNa vA imeNanA sucaritalava-niyama Page #43 -------------------------------------------------------------------------- ________________ -vimaravAsaNaM imeNavA jAtA-mAtAttieNa dhammeNa isI cute paccA devesiyA kAmakAmI vasavattI siddhevA etyavi siyA eer viNI siyaa| se bhikyU saddehiM amucchite rUbaMhi~ amucchite rAdhehi amucchite sahi amucchite phAsehiM amucchite virata ko dhAto mAtI mAyAtI lobhAto paijAlo dosAlI kalahAtI amaravANAlosuNNAlo eraparivAdAsI aratiratIlI mAyAmAsAlI micchAmiNa - sallAtI iti se mahatA AdAlo uksale uhite phibirlai| - se bhikkhU je imai lasa-yAvarA prANa dhAma bhavati se posayaM samAraMbhatiNIas hi samAraMbhAveli anne samArabhata vima samNujANai iti se mahato AdANA to upasaMtote) uvahite paDivirate se bhivaravAje ime kAmamogA sacittA vA acittAvA se parI sayaM parigihati dharI bhanne parigiNhAveti annaM parigiNhA piNa samajANati iti se mahatI - AdANAlo uvasa te uvahite paDiviralelyai bhikkhuu||rj pi ya isa saMparADyaM karma kajjai. 2 rI saMsaya kare tiNI aNNA kAraveti bhanna pi kareMtaM Na samaNujANavU iti se mahatI bhAdANAto upasale uhite paDivirata se bhikaravU ||aannaa asaNaM vA eka asi pariyAte cvaM e sAhammiyaM samuhissa pANAI bhUtAI jIvAI satAisamAraMbha samuddissa kI pAbhivya accheko aNisa abhihaDaM AhahudasiyaM te cailiya sitAtaM jo sayaM bhugai Nau aNNorNa bhuvaiti makAM pi bhujata pA samNuANAH iti se mahato AdANAso uvasa te uhite pddivirt|se Page #44 -------------------------------------------------------------------------- ________________ bhikkhU aha puNeSaM jAgojA,ta-vijAti sesiMparakarma jassa'hAte cailitaM siyAhaM jahA-uppaNI se puttANaM dhUyANaM suNhANaM dhAtINaM NAtINaM . rAtINaM dAsANaM dAsINaM kammamarANaM kAmakarINa AdesAe puDhI pahaNAe sAmAsAte pAlarAsAtai saNNiAdhisaNicae kajjati ihamerI siM mANavANaM bhIyaNA / sasthabhivaralU parakaDaM paraNihiramugAmuppAraNasaNAsuI sazAtItaM satyapariNAmitaM avihisitaM esiyaM vesiyaM sAmudANiya - pAmasaNaM kAraNa hA pamANaNutaM akkhorvajaNa bAje baja bhUyaM saMjAmAtAmAtAvattiyaMbilamiva palagabhUteNaM appANaNaM AhAraM ahArejA, -taMjala- annaM annakA le pANaM pANakAle vatthaM vatthakAle leNaM lekhakAle sayarNa synnkaale| sai bhikkhU mAyaNe aNNaya disaMvA bhAdi-saM vA paDivaNe dharma Aikrave vibhae ki uvahitesu vA aNuvaddhitesu vA sumsUsamANesu pavaidae, sati viratiM uvamamaM nivANa soyavirta ajavita --- ----- mahavita lAdyavitaM aNAtivAtiya sallesiM pANaraNa sallesiMbhUtANaM jAva sattAm aNuvI kiTTae dhammaM / sebhikkhU dhamma kimANe No aNNasma - he dhammamAtikhejA, jo pANa ssa he dhammamAti karakhejjA, No vatyassa he udhammamAtiravejjA,NI leNassa hai dhammamAtikavejjA, jo sathaNassa he uM dhammamAvejA, No bhannesi virUSakavArNa kAmabhogANaM he dhammamAkaravAjA, agilAe dhammamAikvejA, ISIN kammanijja rahayAe dhammampavejagAiharakhalulassabhikkhumsa aliyaM dhAma soccA nisamma uhANeNaM uTThAya vIrA assiM dhame samuhitA je tassa bhikkhu sma aMtiyaM dharma sauccA jisamma samma uhANeNaM udAya vIrA asidhA samuTTitA te evaM salovagatA evaM sambovaratA te evaM Page #45 -------------------------------------------------------------------------- ________________ nasatovasaMtAteevaM sattAle parinivvuDa tti dhemiA evaM saibhikkhUdhammaTTIdhammaviNiyAgapaDivaNNa se jahA saisaM(satya) buiTA aduvA patte paThamavarapI durIyaM aduvA appata paThamavarapourIyaM, evaM se bhikkhU pariNNAyakamme pariNarAyamsaMga pariNAyagihavAse uvasaMse samie sahie -sadA jale,se evaM ktavye taM jahA- samayotibA mAhaNe ti kama khate ti vA daMte ti vA guptatte) ti vA muttevAisI livA katI ti vA yatI - - ti vA viU ti vA muNI ti bAbhikkhU ti vA lUhe ti vA tIraDI ti vA caraNakaraNa pAraviduti bemi||15|| / bitiTAsuyakrarSa dhassa poMDarIya[NA] paDhama ajraya sammata / / 650. laya bhAvatA chjiivnnikaay| uktaM ca-"puvamANitaM tuja rityA bhaNNatI tattha kilpabhAtye gA02554]] - tekahaM ravizvatalA atIvrammaiNokahaM attovammaM bhavatiI se javANAmate mama assAlaM daMDeNa AuDijjamANassa AuuijaikhIlao ...------- jahAsIse hammai ravIlA jahA sakaNje AuuijAtihammati sajja vAyAegAuDijjati hammai tAlijjai egar3hA desivA Asaja aNma ya muccati, jahA-auyaNI karo mataM dadAti eka evArtha: aNNaNadhA'bhilAvaM li, evamAnanakriyAyAM kei Auuti tti bha NaMti kei hammati si bhajati ke itAleti ttibhati, kei puNa tihini pArIhilAe tigADhaM dukkhaM parisAvaNA,jeNa bAmaraNasaMdeheNa bhavati kilAnagaM puNa mucchA mucchakaraNa,jAvalomukravaNaNa lUyate lUnati vA tamiti lInA duzvAvijato aMgAI, akrivato hiMsati kroti| Page #46 -------------------------------------------------------------------------- ________________ - icchevaM jANa save pANA jAva TukravaM parisaMvedeti evaM uttIvammeNa jANittAsalve pANANa hatavA ASTa-kimayaM dhamoM kInAmasvAmi -naiva praNItaH1 Ahauzcid vRSabhAdyairapi tIrthakarairanyaizca tata: pareAlikAntaH1, kimiti, januttaM sabbe pANA0, evaM ziSyeNa cIdita AcArya -vAkyam-se bemi je atItA arNalA je a puDuppaNyA sAmprataM varddhamAna svAmikAle paNNa rasasukammabhUmIsu je AgamessA aNetA arahatA bhagavato sabve te evamAsyAtavantaH eva mAravyAsyanti,arthataH atItA- SnAtakAlagrahaNam sUtreNa tu vartamAnakAlI gRhItaH,so ta evamA - vaMti, AkArakatharma ArakhyA ma yathA-"avaloaNaM disANe." nanvevamAkAreNa bhagavantI arahantaHdhammamAikravati, kintu bhASathAss- - khyAnti / bhASamANA api bhRzaM lApayanti prajJApayanti / bhRvAM rUpayanti prarUpayanti,syAvAdatI vArUpayanti |uktN hi-nAmAmArgapragama-- mahahI ki taM pararUpayantiA,sabai pANANahaMtalA "hana hiMsA-tyoH"AjJApanaM pramahAbhiyogaH tadyathAkuruyAhItyaivam Na paritAvaiyabbA Na uvayavyA, esa dhamme dhuvai, dhruva:nityaM tiSThati, sarvakarmabhUmiSu nitio nityaH, zAzva bhavatIti zAzvataH egahAIvA evaM maMtA attovammaNa se bhikrava virate pANAtibATAbho jAva prinnhaatii|ttpripaalnaarthmev uttaragula virakkhana saMjahA-pI daMtavaNairNa daMte dhovaijA, gi lANo amilANo vA vibhUmAvar3ie, bhAyA bANo aMjaNe, zilANI yA rogAmA) paDikammadA jI yamaNa-viraiyaNaM vA kujANo] dhUvaNaM, - LNo] tamavi dhUma pibati kAsAdipratighAtAryam / evaM mUlaguNottaraguNesumusaMvRtAtmA se bhikraya bhakirie nAsya kriyAvidyale so'yamakarmabandhaka Page #47 -------------------------------------------------------------------------- ________________ ityaSTaTA lUpa hiMsAyAma"hiMsaka pratyarthI akasAyaNaM NevANaM tikAMtu akohe jAva alome,saevaM mUlaguNa-uttaraguNasaMvuDI bhavatiAjati kasAyagnahaM karei, kasAitI puNa mUlaguNe uttaraguNe ya vippaM aticarati, jo puNa akoho jAva alIbhI socaiva uvasaMtI bhavati sakasAyI aNuvasaMtI cev| pariNityuDo si.jahAuNhITagaM, ulhANaM samANa pariNabuDaM ti budhdaievaM kasAyo vi usiNo, taduvasame pariNeSuDe buccati / evaM tA ya iSTa + loiesuvirato atha pAraloiyA kAmabhogA kimA saMsitabbA ?Na ti ucyate, paraloiemu kAmabhogesuNoAsaMsA purato kATha viharejjayA | kathamiti, yumeNa maiM diveNa vA, dilu dhAmaphalamiheva,taM jahA-Amosahi vippI sahi aravINamahApAsimA cAraNa-vivANiDDi pattANi, paraloe sAga-sukula pcchaayaadimaadi|sutN akravANaemu dhammina khaMbhadattAdi, manatAne"mata samayamaiva jAtismaraNAdiehi tehiM caiva -dihasuta-matoha vividha visiTuMgAta viNAlAimeNa vAsucarita-tava-Niyama suducaritaM tavI bAyasavidhI, niyamI iMdiyanIiMdiya 0,brahmaNa |zcaraNaM baMbhaceraM caaritrmityrthH|imenn vA jAtA-mAtAvuttieNadhammeNa, yAtA-mAtA yasya vRti:sabhavati yAtA-mAlAvRtika yAtrA nAma mokSayAtrA,mAtrA'lpaparimANA yaavRtiraahaaraadi| cobhAyAtrA-mAtrAno bhikSuH prishuddhmlaashyH|-- vivikta-niyatAcAraH,smRtidIne vayabAdhyate // 1 // - - ilI cuto deve siyA kAmakAmiti yAna ipsilAma kAmAn kAmayate tAn labhate / basapati si kse iMdiyANi jassa ciTThati kAmakAma-ksa -"battigaharoNa avidha loiyaM isiriTa sUitaM, jahA-aNimA laghimA mahilA prAptiH prAdhAnya IzitvaM vazitvaM yaba kAmAvasAyitvam / Page #48 -------------------------------------------------------------------------- ________________ siddha vA adukrabAsu ti,ele caiva advavidhA siddhAle icchAe suhavA dukkhaM vAmavAlA eTA vi siyA etya viNI siyati risao bhavAmi, -erisamati erisao devo bhavAmi, esmio vA purisau isthisva issariauvavedI vA essiyA va me sahAdayo lisayA bhavatu evamAdi AsadhyayogA "puratI kAtuM nnaavihrejaa|sevN bhikkhU sahehiM amucchito bhAva phAsaihi viratI kodhAlo jAva micchAdasaNasavAto jahA amucchilI saddAdiesu vimaesusubhesu, asubhesuvi anuDhe,virasI kI dhAto ti NizAhaparI,NikavINA saksocaiva uttaraguNA ete je muttA amucchite li| itisai mahatA ADhANA -sI, itiH parisamAptau upapradarzane pAkassa AdANaM 9,kI dhAdi eka,athavA AraMbhI payaNAdi, pariggahI vA sacittAdI kAmabhogA saNNAtagA sarIrevA, mahaM ti mahataesa kAmAdANaM sahAdi amucchite dveSI vA, yAni:kSA0dhano upasa to Na uhati ukhasaMso maukarasanu sammamuhito upamRtya uparatIhiMsAdikarmasujhAyariyasagAsaiSA avirati prati prativiratI paDiviratI yebhikSU bhavatiAje sume lasa-pASarA viSayA adhi--- tasA dupadezakalyAcca pUrva casamA upAtA, leviSayArtha saI samArabhati pati yogavika-karaNatrikeNa ahiMsA galA,sebhikkha je dAta sacittA acisAmIsA sahamatA kAmA gaMdha-rasa-phAsA bhogA| sacitA padAdimupadesusadAdi vRtthI-purisagIla-hasita-bhagita sahA koita-suga-malaNasalAgA-haMsANa vA,etesiMcava anaMkita-anaMkitANaM mANuA tiriyANa cahaMsa-mayUrANA ruta-saMpaNNe mero yo sparzapaNe ctubhNgaa| catuppadasahA yahaisita-hathigulagulAiya-vasabhavitAdi rUba etesiM ceva aNNasiM ca apayasakSA Page #49 -------------------------------------------------------------------------- ________________ pAsavaNapavAdAdi vAtariyA vAsAlINa rukmavANa taNArNavAaicittArNa saisimita taNANaM mINaya kerisaesadde? kinnnnrkhretyaadi| -vibhAsA, vINA dINaM vA |miisaannN pi bhAsitavA isadde gheNusahI lave alaM kilANaM |yuttaa kaambhogaa|scittaa gaMdhA dupadANaM padocchvAsA maNuA,rasI sasTIva,phAsI itthI ciupAda vidANagaMdhI, rasI vi satyaiva, phAsI apsapaTThAdINa rasaisu pupphaphalANaM ca raso acitte,gaMdhI katthUriyAdI gaMdhada jANe vA saMjomA asaMjaumANaM vA, rase makarAdINaM,phAse haMsatUlAdINaM / ete kAmabhome yogatrika-karaNatrike va sarya parimiNhejjAra se bhikkhuu| jaM ina saMparAyaM karma kAmai (kAjai) satyarAe bhavaM saMparAya,saM pati vA jaiNatAsu tAsu gatImu-saMparAiyaM avarakSaNAdiSu ma - -kRtanAvaM saMvedyate,tacca tatpradIpa-ninava-mAtsaryA-utarAyA- sAtamIpadhAtedhyate jAva antarAIya lekamahatava nApi svayaM karotira sIbhikarabU jiM puNa jANejjA asaNaM vA eka AhAro, idANi yammAkam ----------- nAzavIrazcaredadharma, nAbArIrastapazcareta / tasmAt sarvaprayatnena, kartavyA deharakSaNA // ca :- - dhamma Na caramANassa paMca NisAThANA paNNatA rAyAdi" sthiAnA0 sthA0 pUsU uktaM ------------ ---- patra 339] kaNThayam / aha puNavaMjAje -jjAviti tasiM parakama hiMsAdi pravRttiA, parAkAnaHprakaraNamityarthAH, Ata-para-ubhayaparAkramaH svabhAvadharmaH jassa aTThAe appaNo parasya ya bhaMgA eka cetitakRtaM kariSyamArNa vA sit kimartham , ucyate apa se puttAINaM bhojAe tti, bhujapAlanA-ubhyavahArayoH yat Page #50 -------------------------------------------------------------------------- ________________ pAlanIya abhyavaharaNIyaM ca vastrA-DAbharaNAdi AhArazyAevaM tamsisaaTThAe Nihile haTA bhikravU parakaDa-paraNidite samma karDa lassa---- NitibhA 4 ugAmI 16 ppAdaNAe 16, esajA vAsasthA zasu hiMsAyAm iAsati leneti zAstra-aThanyAdi,satyaNa kAmila jIvabhAvAt satyAdItaM satyeNa ajIvabhAvapariNamita jIvitA vA pariNAmitaM, naNNAdIhi avahisitaM, umAmadosAdIta esagijje esiyaM vaisi --- tyAdi ahavA jahA vesI yANi rUpAdi joettiAta pisAmudANiyaM etatprajJasyAsaNa piNddkppiysyetyrthH| ahavA paNNagahajANaM kusaNaM da pada dheraitiasaNAragahaNA udANo avabavavAdi(ozo adhava davAdi) vA / kaarnnhaavidnnaadi|pmaa batIyaM / bila miva jahA bile paNNI pavisatiNa "yata bilaM bhAsAtaimitti kAtuM sammilAti taDAI,jahA bA kiMci bile chuTabhati pAta bilaM saMmilAveti bhAsAdanti bApiNNa utti jahA pAo kiMci maMDuchAdi aNNAsAdilo masatibhUtaNa sulleNa evaM sAdhU viNaNe vAmAtI haNuvAtI dAhi haNuvAtaM dAhiNI vA vaam| arNa aNNa mahaNakAlI paribhogakAlI yAhitI bhikkhAvelAe akAle carasi, sisilI pANaM pibati,pula va jati sajhe pANagaM - pibati vartha jammikAle paribhujjati uvavAsAsurA,vAse vAsattANasItevAleNaM, layati lIyate ise)'smikSitileNaM sejA gahitA,jahA yasota paDimApaviNaeNa vigaeNa viNAvi saijAe vasati,suzANAdisu uDubahe,vAsArate sajja upanIyati, sesANivaM senaM ... sayaM tisayaNaM ayaNakAle ti saMdhAra sejA gahilA, jeNa ya vihiNA suppati,sai bhikkhU sa eva aNagAro bhikkhUmAtrajJaH AhArISadhi-sayaNa -- Page #51 -------------------------------------------------------------------------- ________________ svAdhyAya-dhyAnAdInA mAtrAM jAmAhIti aNNataraM disaMSA[aNudisaMbarIyamANe Ayaraveja dhammamAkkhe jAyAdhutAsai bhikkhUdhimmakahemANI jo aNNassa hetuM pANavatha leNa sayajanA aNNasiM vizvarUvArNa pUyA-samAra-saha-sava-gadhAdikAmabhaumArNaNa SNatyadhamma (kAma)--- -nnijrnulaae|iti rakhanu hetu evaM Nika va NirAsaMsaM dharma, tassa bhikkhussa atiya jo sI uDadidirasamAgalo tIrahI tassa alie dhamma soccA ta sadRhamANA uDAe dhIrA assiMdhamma suhitA / le evaM samovagatA savItmanA uvAtA vRtyarthaH bAhireNa ahibhatarakaraNeNa ya AcAryasamIpaM gatvA upatyasatA sarvato sabameva saMtA (salovasaMtA)1 uNhodagaMbA usiNaM hoUNa picchA kamaiNa sarvAtmatayA giluhA - prinnibuddaa| evaM sai bhikkhUdhammaTTI se bemi pAINaM vA eka etI AraMbhe UNa jAva pariNibuDe ti] bemiti evaM avadhAraNe, sai iti sa . -bhikkhU evaM gujajAIjho dhammeNA vAjassa aTThI dharma bAvaittItidhammavinANiyAgaM NANAdI caritaM vAsejahA sentaM (satyabujhyaM ti, se iti nirdezaH,yena prakAreNa yathA, etya ajjhayaNe kiMci vRttaM taM satvaM buita aduvA pate poMDarIyaMta savaM buitaM kevalaNArNa,jahAM pate tahAyutaM / aduvA appate aNNauthiyA taM pitta / evaM se bhikkhU ,katarI 1jI liNi IIIdINi ThappAreti so kuto sa eva pariNAyakamme bhavati duvidhAe pariNAe pAbAiMkAlAI massa pArAlAI evameva tu bAhirabhaMtaraisubatyUsuramA-dausAdilakkho sNgii| gRhaMsamRddhaM -- sakuthakavADAdilakkhaNaM kalaba-tiba-pubrAdi, eyaM piTuvidhAepiriNAe] pariNAtaM1 kodhAdi uvasaMtoehi tihi kAmasIhi mihayAsehi Page #52 -------------------------------------------------------------------------- ________________ rAmasaramANe upasatai bhavati, riyAdisamitI prANAdisahito sadAsabakAlaMjate tijatejAhi, jAtaja rajatajamotti TayA matIbhihavA... (esTa) jo uksaMto ? jo samitI,ko sAmitI 1 jI paraNAdisahitoM ko sahitI? jo sadA jatatiA se ti lihe se, sa evaM guNAjAtIyo vaktavyaH ,tasmevaM guNajAtIyassa bhikkhussa indra-zAkA-purandarabat nAmAni bhavanti, ktadyathA-samaNe ti vA mAhI sivA sANi, amulapasi khede ca" zramaNaH, avA" to samaNo "brihma atIti brAhmaNAH adhavA mAhaNe // haNatIti 2 / khamatIti khelo detI iMdiyaNI iMdiyaH iti tribhi guptH| baadyaa-kytr-mukttvaanmuktH| tIti yati) mokSa prAdhiH, yAtItyarthaH karolIti katu ylH|"ytii prayatne"yatata iti ytiH| "vid jJAne vidvAn viduH|munnit gamitamityeko'fH, mumatIti muniH| bhikSaNazIlI bhikssuH| rAga-doSavimuktatvAt nhe| saMsAratIreNa jassa aTThI sabhavati lIraDIcaraMtitaditi cara vratAbhyupagamamA kurvantIti taditi karaNa paDilehaNAdi,pAramanta rAmanamityeko'sa:,caraNakaraNapAI vidantIti caraNakaraNapAravidu / ti bemi' evaM bravIti tIrthakaravacanAd ajja sudhammo jaMbuNAmassa khaiti| ch|.. ...--- -..pauNDarIkAdhyayana samAptam 1 // ch| Page #53 -------------------------------------------------------------------------- ________________ uvamAya puMDarIe lassaivaya uvacaeNa nijttii| - adhigAro puNa bhaNio jiNAvadeseNa siddhi si // 658 // - suramaNuyatiriyaniraauvaMge maNuyA paDU caastimmi| aviya mahAjaNaneyatti caklavadimi adhishaarii||159||-------- ------ aviyahabhAriyakammA niyamA ukkssnirytthiligaamii| ----- te'vihu jiNovadeseNa teNaiva bhAveNa sijhaMsi // 160 // - - jalamAlakaddamAlaM bahuviha talligahaNa ca pukkhAriNi / - jaMghAhi va bAhAhi va nAvAhi va taM durakhA hai // 16 // "paumaMullaMghettuM auyaramANassa hoibAktI / kiM nasthi se uvAo jeNuLagheja avivannI / / 16 / / vijjAva dekhakamma ahavA bhAgAsiyA vitthvnnyaa|' --paumaTalaMdhettuM esa vRNI mikkhAo // 163 / / - suddhappaogavijjA siddhA u jiNassa jAgA vijjaa| bhaviyajaNapoMDarIyA u jAe siddhigatimurveti // 16 // Page #54 -------------------------------------------------------------------------- ________________ --------- kiriyANarasa abhisaMbaMdhI-evaM leNa caraNa-karaNapArageNa viduNA bhikSuNAkammA khavaNaduppadhmudvitaNa kAma baMdhaNadANANi volakhA ji, talivarI tAgi ya sauravabandhaTANAgi Ase [va] tavAti / esa saMbaMdho ahavA se aNNAsthiyA kaha . saMsAraM aNupariyaiMti?,kammaNA, kammabaMdha bajjhati imehiM bArasahi kiriyaDANehi muccati tairasamaiNaM,eleNAbhisaMbaMdheNaM kiriyANaM NAma ajjAyaNaM AgataM tassacattAri annuogddaaraavnnnnellaa| .. -----kiriyAaubhaNiyAo kiriyAThANe ti teNa ajmaaynnN| -------- ----- ahigArI guNAIse baMdhe taha baMdhamokro ya - // 165 / / ahigAroM puNAI se baMdhe ta ha baMdhamokarakhe a|| Aha-astu tAva mokravaNAdhikArI, bandhena kiM prayojanam ?, ucyate-nAnAbandhe maukarato bhavatIti atI bandhenApyAdhikArI bhavati,tacca kriyAsthAnaM kiyAvatsvevara bhavati mAniyAvatsura,tai cakriyAvantaH kecidvadhyante keci nmucyante teNa imassa anjhayaNassa baMdhaNAhigAro baMdhamokrayeNaya dhutto adhikArI ||idaanni prAmANikapaNe kiriyAThANaM / kiriyA au Nikkhi viyavAo ThANaM c| kiriyAau pulamaNisAo,kattha bhaNitAaura paDilamaNae-paDimAmi paMcAhaM kiriyAhiM "kiriyA Nikkhi----- - vitavvANAmAAi --- dave kirieyaNae pyomussaaykrnnijjsmudaanne| iriyAvadhasammata sammAkTiche yamiccha-se / / 166 - - Page #55 -------------------------------------------------------------------------- ________________ dile kiriyAmAhAAjIvarasa vA aprIvassa vA jAkiriyAsA davakiriyA "ekApane "ejase ityarthaH ejanaM kampana gamana kiyetynaantrm| tatra jIvanodanA karmaNo gurutvAvinasAyogASTvA yA gatiH sAsalA anupayoga iti kRtvaaykiyaa| dravyajI vasyaiha prAnapUrvakatve'pi satiyA paraprayogAdanupayogAdvA Icadapi kampana apyakSayonimeSamAtrAmapi sA dRvakiriyA bhAvakiriyA tu payogupAya karaNijjasamudANe dariyAvadhasammale micchatte sammamicchattopayogI tividhI maNappayogI 3 |mnnppyo dinamA 3 sphuGgi manodravyarAtmano yogI bhavatIti maNappayomA kiriyA evaM bAkAyadravyairapi |uktN hi-goNhai ya kAie.[Ava0ni0mA0 ] kAya- . kiriyA ramaNAdi / uvAyakiriyA dravya yenopAyama kiyAte, yathA paTaM vaima-nanikAM-chaNi-turi-vi- ravAnAdibhiHpaTasAnopAyaiH zikSita prayatnapUrvakaM patkAraH karoti,evaM ghaTAdiSvapi AyojyamAkaraNaM Ama yadyeno pAyaina karaNIyaM dravyaM tat tenaiva kiyate nAnyathA, athavA karaNe hitam karAIiTAnmRtpiNDAd ghaTaH kriyate, nAkaraNIyAt upadagdhAccakyatai pASANasikatAbhyo bAAsamudANe kiriyA jAma saprityekIbhAve naM kAma payogagahitaM taM pasiDApaUNasamudayasamutthaM puDha-nidhatta-Ni kAyitaM sthityupAyApekSa karIti meM sA samu daannkiriyaa|uhN hi-kAma jogaNimita bajjhati0sAya pUNa samudAjakiriyA asaMjalasma saMpratAsantassAprAmatta saMjalassa vi kevaliyamsa sAva sakasAyA tAvakIrati iriyAvadhiyA puNa chaumatyavItarAgasmajAva samiti tAva kIrati, kiriyAvANaM evaM cevsyogii| Page #56 -------------------------------------------------------------------------- ________________ -sammAntakiriyA gAma jAvatazAo sammAddiDI kammappADI mobedhatti, prAyoNa appasatyAune | baMdhati / idANi micchadiDDI sallAsi kammapagaDINaM micchAdiDDI tu baMdhao hoiAhArarAtizAstaM camAtUNaM sammAmicchadiTThI udANijAo kAmapADIau baMdhati yena baMdhali yatAo vibhAsitabAo, laM jahA~-sammAmicchaddivI micchataM paMcagaM AhAragaM titthaka ravibhAsA NihANihA payalApayalA-zrIga kSINa baMdhI evaM tU evamAdiva uvAThiANaM- - NAma ThapaNA davie khetaddhA uDDa uvaratI vshii| ...... saMjama pagaha jo hai acala ID saMdhaNA bhAva // 16 // ----- NAma ThavaNA daviezveta'ddhA. Mar| jahA logavijaya [AcA0 nigA] bhANi tAo kiriyA o dvANaM ca // etthakatarAhi katareNa ThANeNa adhikAro,lata ucyate samudANiyANiha o sammapayutteNa bhAva TharaNeNa / "kiriyAhiM purisa pAvAtietusave parikvijjA ||168 // ----------...--- --11 kiriyA ThANaM satsataM samudANiyANiha Na yo dhAsamudANa kiriyAhi~ adhikArI / iNidhaNayo adhigArI sammapayutteNa bhAvaThANaNaM / Aha - kiM iri yAvahiyAkiriyAe dhigArI 1, ucyate, sAsAmapayutte ThANe vaDhamANassa bhavatyevAlAI puNa sammapayuttAI bhAvaThANAI vistI saMjamaDhANaM jogattariyo parigahI pasatyabhAvasaMghaNA yti| etesu vaDhamANo iriyAvaTTiyAvadhI vAbhibaMdhI vA] honA jo puNa Page #57 -------------------------------------------------------------------------- ________________ appasatyesu bhagavaDANasu badRti sINiyamA pAyoziyaM yAsAmudANirya ghAsaMparAiyaM vA baMdhatiathapittizcAtra draSTavyA,samudANa yagrahaNAd iriyAvadhiyA vi gahitA, pasatyaMbhAvahANAhaNA appasatthaTThANamavigahita / etAhipuNa kiriyAhi ki kati?, ucyate kiriyAhiM purisa pAbAliyAta mabve parikiravajA, jahA-dhammati loyANugAmiyabhAva paDisaMdhAya laTA case bhavati mahaccha mahAraMbhe hAdhama para vipuNo tao upakaraNaM ca vippajahAya bhikkhAyariyAe samuTThattA iti vakSyAmi tattha miyAdhammiTThA se jadhANAmae ajamAyabhagavatI sidhA pAvAliyA parimivizvajjati maMDalavAhihilA anikaaypaatiiy| -- -- ----------- jijuttI sammattAmA cha sutaNugama suttaM uccAretalaM Page #58 -------------------------------------------------------------------------- ________________ T suta meM AsileNa bhagadhalA evamakravAtaM- iha khalu kiriyA ThANo NAmajhayaNI paNNAse,tsyaNaM ayamaDe-ihavalu saMju heNa duve ThANA evamAhijjali , ahA-dhamme caiva adhamme caiva uvasa se ceva aNuvasate cev|| tattha Na jaise paDhamarasa ThANassa adhama pakravassa vibhage lasya NaM ayamaDhe pAte, iha rakha lu pAINaM vAka saMsAriyA maNussAbhavati taM jahA~-AriyA verI aNAriyA vege uccAgotA vo pITAgotA vege kAyamaMtA yege hassamaya vege suvaNNA vaige DulaNNA vega surUtvA vaigeduravAvage / / si caNaM imaeDAvaM desamAdANaM saMpahAe saMjahA-gairaiesu vA nirikravaNoNisubA maNussaisu vAdevasu khA,yAva'paNe sahappArA pANA viSNU veda vediti si vi yAI imAI tarasa kiriyATharaNAI bhavatIti mAvaLyAyaM saMjahA- aDhA daMDe 1 aNDADe hisAdaDe 3 kamhADe vidvAvipariyAsiyA daMDe pa mAsabakSita 6 adiNNAdANavakSite 7 ajjhasthita TamANapalite 9 mittadosavattite mAyAvattite palobhavahita 52 hariyAvar3ite 43 // - -------- sutaM mAusaMteNa bhagavatA iha rakhanusiMheNaM duve sabUhaH saMkSepaH samAsa ityanAntaraM yete - kriyAvantaH sa vietesu dosu ThagaNesu vaDaMti saMjadhA-dhame adhime ca usame ya aNuvasame yA dharma evoparamaH upazama eva ca dharmaH, umayAvadhAraNAkayatA athavA ThapAmAda dharmo bhavatIti lena dharmagahaNe kRte'pi upAmagrahaNa kriyte| evaM adharme anupAneca Page #59 -------------------------------------------------------------------------- ________________ vimApA (mArcalatvAt pUrvadharmasyopazamasyaca rAhaNakRtaM isarAhi pUrvamadharmo'nupazamazca bhavati pacchAdhamma uvasamaM ca paDivAli, inarathA . gaeta do ceva pakravAbhavati,saMjahA-dhammapakkho adhamapamyo yo samsAlasya padamamsa hAzAssa adhammAparavasma vibhaMgI vibhAga prtyrdhaaH| -ihaca rakhanu pAINa vAda saMta gAliyA maNummA prAva surUvA deneta ghAso hisAmAraNaM daNDaH adhama ityanAntaram |lemi puNa salvesi adhammaghakara baTTamANA dumailAsavaM daMDasamAdANaM saMpeTTAe, jathai sAparAdhassa daNDaH kriyate evaM adhammapanave aNuvasame ya vaTTamANassa daMDasya samAdANaM grahaNamityarthAH,saMpeTTAesi samma peTTAe dttttnnN| laM jahA - gauraiesu lirikarava0 maNussaisu devagalIe ya, etAvatA vApAmA dikAtuM nAbamANiesu limagummA deusamAdANaM samIkSitu Aha-yadi maNussANaM catugatIsudaMDasamAdANaMsesANaM gairaiya-siriya-devANaM sesi ITH kiriyATANesu vaDhamANANa daMDothi, ucyate,asthi,kathAma,je yAvaNe tahappagArA, aNNo maNe) maNu avamAsu tisu gatisu prakAra itisAdRzye zArIrendriyAdi, NeraDya-devANaM paNyAdinakSaNatvAt zArIrasAhasyamasti lirikravajoNiyA tu aurAtikazArIrasAdRzya indriyasAdRzya,viSNU vedaNaM vaidinti viSNU saMjJA magrahaNaM indriyANA ca, sAni keSAJcita_sanorfo(fr), iMciyaNimittaM caiva vaidaNaM vedeti| uktaM hi bhavapaccaiyaM dehaM." gAhAo hiNi | ahaSA viSNU vaideliya bhaMgA ka - saNiNo vedaNaM vimANaMti ya vaidatiya siddhA binANeti vedaMti 2 asaNiNo Na jAti vedaMvi 3 ajIvA yA mAti Na vedeti / ettha puNa paDhama-talie hi bhagehi aligAro, Page #60 -------------------------------------------------------------------------- ________________ vitiya-cautthAavatyA lIsaM piyAIsijahA maNussA tadhA (en) lesipi tera kiriyAThANAImalIli aravAtAItaM jahA- . -- asthAdaDe jAva iriyaavhiyaae|| --- ----------- paDhame daMDasamAdANe aTThArdaDavalie si aAhijjaise jahANAmae kei purise Ataheu vA NAtahau~ vAagAraheuvA -parivArahaTha vA mitta he uMnA mAgahaThaMbA bhUta hai uMbA jakarava he vAle daMDa lasayA varahi pANehi sayameva jisirati aNNoNa vi NisirA -veli aNNaM pi hisilaM sAmaNujANati,evaM khalu tamsa tappattiyaM sAvanaM ti Ahijjali, patame daMDasamAdANe bhaTThAdaMDa vattie ti maahie| satya paDhame daMusamAdANe aTThAdANe Ahijjati si AravyAyata ityarthatA jahANAmae keyi purise AtahetuM vA Ata hetuMti AtmArtham | prAmahetuM ti putra-dArAdINaM advaae| bhArahetu ti gharassa kharbha iTTakAdi kA karoti / pariyAro ci dAma-bhalaga cAra-bha-Asa-hatthimAdi parivArI, ahavA-gharova vADimAda parivAraM karoti / evamAdI aDhAe daMDa sasa- zAvarahiM pANehi sayameTa -Nimirati lassailatA va aNNe ahiuMjali, aNNe vAheti,aNNe masAdINaM aTThAe udavaii, thAtaraM vi aNNe bAheti a aNNe chidRti aNNe lacchati aNNe AhArahetuM khAti vA,evaM aNNehi vi kAraveMti kIraMta pi sAmaNujANAtiyoganika -karaNanikaNa vibhAsA evaM khalu tarasa tappa liyaM tatpratikaM sAvadhAkama padame daMDasamA dANe 1 // mahAvare doso daMDa-samAdANe aNahAdaMDavatti te ti Ahijjati se jahANAmate ke Page #61 -------------------------------------------------------------------------- ________________ nApurisa je ime tasA pANA bhavaMti se jo accAle NI ajiNAta NI masAta posioNiyAta evaM hiyayAepittAe vamAepicchAe bAlAe siMgAe visANAe daitAe dADhAe NahAe hAruNIe aTThIe advimaM jAe NI hisisu ma ti NI hiMsati maitti No hisismati me ti No putta - pIsaNayAe No pasupAsaNa yAe No agAraparivahaNatAe No samaNa-bhAhaNavattiyahetu No tassa marIzAssa kiMci vippariyAdittA. bhavati se IsA chetA bhelA cupaktA vilupattA uddavattA ujhiGa bAle vairamsa abhiAtI bhavati aNaDADe / hANAmae kei. purisa meM bama thAvarA pANA bhavati, te jahA- vRkkaDAi vA kaDiNA vA jaMlugA i vA parazA i vA moktA ivA taNAi vA musA hu vA kuchaga i vA pavAra - vA palAlA ivA, leNI yutta posaNA yAe No pasupausaNayAe NI agAra paDivUhaNayAe NI samaNamAhaNaposaNa "yAe No lassa sarIraMgamsa kiMci vipariyAditA bhavati se haMbA chetsA bhattA luMpattA vituMpaisA uddavaisA unjhiuM bAle verassa abhiAgI bhavati, ajhaadNdde| sai jahANAmale kei parisakacchasi vA dahaMsi vA udAsi vA daviyasi vA vanaryasi vA masi vA gahasivA gahaNa vivAdaggasi vAvaNaMsi vA vaNaviduggasi vA pavvayaMsi vA pabbayAvigaMsi vA laNAI kasaviya Unsaliya sayamaiva agaNikArya Ni sirati aNNoNAva agaNikAyaM Nimizavali aNNapi agaNikAyaM NisirasamaNujANai.aNadvAdaDe, evaM zvanu lassa sappaliyaM sAvane ti Ahijjata, doccedaMusamAdANe aNadAdeuvasie ti Ahile / / ------ Page #62 -------------------------------------------------------------------------- ________________ +--- ahAvare kSecce aNasthaDe siAsai jahANAmae kei parisai jai imai lasathAvarA pANA se jo accAe arcayanti lAmiti arcA-zArIraM vasTA zAryamANasya zArIramupayujyate, yathA maga haNaM haali| evaM jI aNAe ti apUrNA yAmAcarma taM vaggha-dIvAdINA evaM Ava No aDibhijAe tihisiM su me ti eleja mamapitA aNNI vA koi mArito jahA-kalAviriyAvarAhe [ -] gaahaa| so mamaM caiva aNNaM vA mAhiti,jahA dasArahi jarAsaMdhI hisismati tti bhatthaM vA vAle vA mAraili jahA kesI devai puttINI puttaposaNa mArayitvA putrAdInAM mAMsAni dAsyati / pasupAsaNasAe ni gavAM gavAtrAyA,Asa-hasthINa vi odaNa-saMsAdINi dIyate / agAra hirahaNa an (agAra parivahaNatA) agAraM-gRhaM saM bRhayanti iSTakakASThAdibhitaI yntiityrdhH| pI samaNamAhaNehiMsu (sura-(mAhItuM samANe caragAdINa paMcAha bhansamAvasa vA karIti, evaM mAhaNANa visavvattha vAsarIgadINi kiMcipati / sa helAcatA jAva uddaveuM ujjhitu bAla vairamsa AbhAgI, thAvarANa viichaDAdINaM emeva,jahA pathavaccalo rukavasyA para sUrNa chaDkei nahIe vA moDesomANAI vaccati,kuhADiM vA AyudhaM vA rukravabaMdhesu rukravaDAlesuvA jivADeto vaccali se bAle na kiMcitalo pattaM vA puppha vA phalaM vA AjIvati, kevalameva vairaM kamma tassa bhAgI bhavati aNaDadaMDAsai jANAmale kei purisa kacchasi vA jAva pavvataddhArgasi vA saNANi-saiDiya-bhaMgiyAdINi tANipuNa sukravANi ussaviya ussa vidha jA bAda vo vAvatubAdhtuti agaNikAyaM sirati 3, yogantrika-karaNatrika 3 |evN khalu lassatappattiyaM ti sAvaje ti docce dNddsmaadaanner| Page #63 -------------------------------------------------------------------------- ________________ T...... -'ahAvare sacce daMDa samAdANa hiMsAdaDavAsie ti mAhijaise jahANAmae kei purisa mama vAmami vA aNNaM vA apiNaM vA hisisa - vA hiMsati vAhisissali vAtaM daMDa tasanthAvarehi pANehiM sayamaiva Nisirati aNNaNa vizisiMzaveti anapiNisiraMtaM samajAjara hiMsA daMDe, evaM khalu tassa tappattiya sAvane ti AhilAinsacce daMDasamAdANe hiMsAdaravatie si Ahi hai| ahAvare sacce deusamA dANe hiMsAvattie ti Adhijjati,se jahANAmae ke purisa sa iti nirdeza yaina prakAreNa yathAnAma parokSasUcAdighu, kei. aNiddigiddesI kI rati mamaM tI mAneva, sIyaMse taM tadIyaM putra jhAlaraM nA duhitaraM vA aNNa pAna aNi emayaM, aNi veli aNielliyAM / jahA-kappisappeNa khaitoamattoM aNIsaho maratikSiNaca sIsappI gahitIsaiNa ciMtitaM-ahaM tAvarivao] mAtoya,mAesajIvaMtI a0 piloga sAhiti leNa mAremievaM sau aNNassa aTTAe saMsappaM mArati athavA anya iti paraparAkyaH aNiyaM hiMsis ti eteNa koi mama mArito Asi hiMsati udyatAyudhAevaM jathA murAyAdi / himissati ti jahA AsagIvotiviTuM mA meM mAresali'timAretumicchati rAyANI vA'hANae khalaecaiva mAra ti evaM mamavAramami at) aNNaM vA apiNaM vA ekchecha hisisu vA hiM-- "sititi trikAlI bhAjitadhyAtasaisa dupada catuppada-apadAvi jAvAvaresuvi hiMsiMsuli kamyavasAniya ajANa tI bhAvarito roseNa --- Page #64 -------------------------------------------------------------------------- ________________ chidaliu hi etI kiM kahataraMja 11hiMsatitti rukhasAlaM paDasaM anAgataM caiva AyudhaiNa chiMdaptiAhiMsati mti dosuimAdI -- - kaNTae maleti yathA vA sAkyabhikSuH elAM patra chinnaM vA yaugatrika karaNatrikeNa Nisirati / sacce dNusmaayaannii3|| - - - --- ahAvare causya daMDasamAdANe akasmAt daMDavattie ti Ahijjaise jahANAmae kei purise kacchasi vA jAba - -- ------ -- pabbatavigaMsivA mirAvRtti migasaMkappe mi paNidhAna migavadhAe gaMtA ete migasi kaha aNNayaramsa miyassa badhAe usu AyAmettA" rNa jisirejA, se miyaM vadhassAmiti kaha titiraM yA vahAM vA caDachA vA lAvagaM vA kavIta bA kavivA kavimalaM vAvidhittA bhavati iha -khanu se bhaNNassa aTThAe aNNaM phusati akasmAdaDe / / se jaENTImae maI (kevApurise sAlINi vA vI hINi vA koddavANi vA kaMgUNi vA --- -paragANi bArAlANivANisijjamANe aNNasaMragsa tassa bahAe satya jisirahA, se sAmagaM madaNAgaM muguMdugaM vIhizvasitaM kAlesurya sarNa vidissAmi tikaTTasAliM bAbIhi~ vA kohavaM vA ke guvA parza vA rAlagaM vA chidittA bhavAi itikhalu se aNNAssa aTThAe aNNaM phusati akasmA daMDe, evaM rakhanu lassa tappattiyaM sAvajjaisi Ahijjai, carko daMDasamAdANe akasmAdeuvattie ti Ahite // ------- ahAvare cautthe akasmAvatie si AhilAi akasmAt nAma he tvA paJcamI akasmAta se jahANAmae ke itAva pabbatavisivA mivRttIe mRgA eva yasyavRttiAsaGkalpo nAmAbhi prAya: mRgAn mArayiSyAmi iti kRtyA gRhanirmAcchati tadevAsya praNipAnaM Page #65 -------------------------------------------------------------------------- ________________ buddhiraminAya ityamarthAntaram adhavA praNidhAnaMdItaM saMgamAdIhi appANaM Na vaiti| ukta hi-vIta samaNAsaraNIlA bhigavAegatA ete miti kaTTu jAvANisiratiA se miga tadhessAmIti kaTTa tiraM tivA jAva kArvajana vA vidhitlA bhavati, jaTAmRga bahA aNNaM dUpada-cApada mizasirva vA vidhittA bhavati / iti khalu se aNNAssa aTThAe jAva saijadhAOImae ke i purise sAnimAti NitijjamANe si bihemANe annataraaNNatarassa vaha nisirati satyaM vA asigamAgamevA (usumAyAmaittA) madaNakI sugaMdhA laNajAti sAlimAi chiditA bhannati iti rivanu] se a pAssa aTThAe aNNa phusati, phusati NAma chiMdati,athavA phusati phusamANo caivadu(dAkaravaM uppA deti, kiM puNachijamANe? cautthe vedde4|| ahAvare paMcamai daMusamAdANe diDIvippariyAsiyAdaDai li Ahijai se jahANAmae keli purisa mAdIhiM vApitIhiM vA bhAtIhiyA bhagiNIhiM vA bhajAhiravA puttehiM vA dhUtAhi vA suNDAhi vAsaddhi saMvasamANe sitaM amittamili mannamANe mite hayapube bhavai. viTThIvippariyAsiyAdaDe se jahANAmae kaid purisa gamadhAryasi vANAmraghAyaMsivA kheDa kaba maDaMbadyAsi vA doNamuhaghAyaMsivA paDhanAyavya)si vA AsamaghAyaMsiyAsakSivaisaghAyaMsivA nigamaghAyaMsivA rAyahAnighAyaMsi bA asaNa leNamiti maNamANa ataNa harapuve bhavati diDhIvippariyAsiyada(yAdeDe), evaM khalu lassa lappattiyaM sAva li Ahijjati paMcame daMDasamAdANe ghiDivipariyAsiyAI li Ahie -------- - - Page #66 -------------------------------------------------------------------------- ________________ ahAvare paMcama daMDA se mahAgAmae kei purise mAhIhi vA pitIhiyA , nityamAtmani gurudhuca bahuvacanam ahavA mAtAhi ti mAti savattiNIko mAtusiyAlI pitussittAo gohilAo, pitIhiM hi pityAdayaH pitRvayaMsA vA saisANi bhAtimAdIji,mita amittamiti migrahaNa ete caiva puladihA mAyA dIyA mahilA, tainiM pAtaraM vA rAto vA rakSaNNavaNau li kAuM gharaM atitaM vA nitaMvA mitaM amitamiti stei vadhilapulve ti sAndRSTaka kiyate / asthi ke ivadhitapube bhavati ajANatI vRviparyAsaH divivippariyAsiyA | saijadhAna kei purise gAmaghAsa sivA galo bA viyAlaM si tA divasalI pA sAvatjhAntalocanaH akSaNaM laiNaM si aseNe hata pulle bhavati, AsaNe vA asimAdiyo jati viTThI vipajjAso hotI Na mArato,tassa taM sAvajjeti paMcamA kiriyA daMDo ghAta ityarthAntaram |satu parAzrayadaNDa samAdiyati ebhiriti daMDasamAdANe (i- . -dANiprAyeNa AtmA bhayANi eva ekAntana lekha parassa vavarovaNaM bhavati tathA vi kAmabaMdho bhavati sikAu~ kiriyAdvANANi kucceti,AdilAI (puNa) kiriyA hANate visati daMDasamAdANe ti vi sati daMusamAdANA puccati 5 // -------ahAvare chaThe kiriyahANe mosattie ti Ahijjati saijahANAmae ke purisa mAtahetuvA pAyahetuM vA agArahetuvA parivArahe vAsyameva mujhe vayati aNNA vimujhaM vadAveti musaMvayaM taM ki aNNa samaNujANati evaM khanu tassa tappattitaM sAvaje si AhijAti, chaThe kiri yahAje mausavattie timaahite|| - --- - -------- - - - Page #67 -------------------------------------------------------------------------- ________________ -------- mahAvare chaTTe kiriyahANe mIzvavatie si se jahANAmae mosavalie AtahetuM vA mahetuM vA mahoDhavi sa ko i coro gahitI avalavAla zAhuM coro'li. pAyahetu ni puttI vA se aNNI yA se koi esa corI,mI pAramAriyo / dAsa-bhala-zAhI parivAze zaGka musaM, asojAba momobadezaM karei evaM tujha bhojjayAsa' kUDamadhalpI vAti |annnnN vA aNujAti, caiva bhaNahi-subuluhi avalata , yoganika karaNavikeNa sAvaja tirAhe kiriy06|| - ahAvare sattame kiriyahANe adiNNAdANavasie ti AhijAti se jaERIES ke va purise AtahetuMvA jAva parivArahetu bAsayameva adhiSNaM Adiyati aNNaNa vibhadiNNaM AdiyAveti adigNa AdiyaMta aNNAM samazujANAli evaM khalu lassa tappattiyaM sAvati Ahijjati,sa ttame kiriyA AdiNNAdANavattie ti Adite // ----- ahAvare sattame kiri bhavinnA (dinA) dANavattie ti se adhANAmae aAtahetuM ahamelaM paribhunissAmiti evaM jAti, aAra-pa vAharatiyoganika-karaNavikeNa sAvaje ti salame kiriy07|| --- ahAvare aTThame kiriyahANe bhajyasthieM li Ahijjati,se mahANAmae ketipurise sthi kaiti kiMci visaMvAdeti sayameva hoNe dINe duDhe dummaNe auhayamaNasaMkappe ciMtAsogasAgarasaMpaviTThe karatala panhatthamuhe adRjjhANovAe bhUmigatadiTTIe jhiyAi lamsa ja ajjha Page #68 -------------------------------------------------------------------------- ________________ -ziSyAsaMzajuTA cakSAri mANA puchamAhiyoti ,taMka-kohe mANai mAyA lohe mahAtyameva ko imANamATAlo hai evaM zAlu tamsa tappaliyaM. sAvaje ti Ahijjasi,adrume kiriyahANe kova vaMsie ti aahite|| yayadA'nyena apA li.yo hi yad vivakSyazcikIrSavA disuyo kasyacit kitri -------ahAvare aTThama anjhasthie / se jadhA0 kei purise NAsthi visaMvAdeyate evaM kuru vahivA assa vA daihisa evaM visaMvAdito dijjatI puNa koirussa ti, evaM koi visaMvAdeti,sayameva ajjhasthiyatteNa hINe adINe dANe adhavA samityekIbhAve samyAvATa: visaMvAdaH,kSepaH prapaJcaH,anyaM vA kiJcidapniyAM vacanaM kAmamapriyamuktasya kopaH, sa evaM visaMvAdito vi akasmAdeva hINe lihINe sarIrAtI - oyAlo chAyAlo bapuuvacayAsI ghINI NAma akRpaNo'pi sana kRpaNApati saMhRto'vatikSate / daDhe ti akRtApakArasthApi pradupsyate / duSTa mnaadurmmaaH| iSTaviSayalArthanAbhi mukha himanaH tadalAbha apahRtaM bhavati, abhihatamityarthaH,manasAca saMkalpaH manaHsaMkalpa : cintAjA banjha --ttiAtassa Na AtmAnamadhikRtya vartale AdhyAtmikA, adhyAtma saMzritAH ajjhattharsasaiyA,adhivA muktasaMsayameva samAnadIrghatvakate . - ajjhasthiyA asaMsaDyA, ahavA saMzayaH ajJAne bhaye ca, saMjJAyaM kurvantIti saMzayitA | kasAehiM kaSAyAvRttamatirna kiMcijAnIte, bhayaM - cAsya iha pastra ca bhvti|ckssaari saMjadhA-sIdhaM dU,appaNI kujjhati AbhyaM vAgatuMvAyA TuttaraM vA kAtuM appaNo caiva sassatiruho -- "ohtmnnaaskppii| ajjhatthameva komANapisso pucchati-ete ko dhAdi ajhatyAto jAto ki ajjhatthaM bhAvati ? ThappattimArNa bhAvANaM Page #69 -------------------------------------------------------------------------- ________________ umayata haTatvAt saMzayaH,lava tAvat tantubhyA paTo jAtIma tantupratyAkhyAnAya bhavati, golImA-'vilomabhyo dUrvA jAtA kAraNa vila kSaNA bhavati, evamadhyAtmAkodhadyA jAtA kimadhyAna bhavati paTavat svakArA(kAraNa damanyatve AhozcidurvA yathA svakAraNebhyo'nyA, evamadhyAtma kaSAyA adhyAtmavitiriktA bhavantIti sandehaH, ucyate-karAyAstAvaniyamAdadhyAma tu sthAta, kaSAyAH syAdanyat khadira-vanaspativat ca,kathama, yenAkaSAyasyApi adhyAtma bhavatIti,katham ? "kaae| vihu aljharNa"akaphAyasyApi kAya-vAha - manoyogA bhavantIti kRtvA mAdhyAma bhajyate iti,nirAlayakavAyavatI hikadhAyiNathA evaM ravalu tassa tappattirya atuma kim 1 koSava lie si Ahite 8 // ".---. ... .. adhAvare Navame kirithaTThA mANavattie ti Ahisi saimadhANAmae kei purise jAtimaeNa vA kuLamaeNa vAbaLama eNavArUvamaeNavAtavamaeja vA suyamaeNavAlAbhamaeNa vA issariyamaeNa vA paNNAmaeNavA aNNatareNa vA mayahANeNaM mattesa ti mANa para hIle ti videti visati garahati paribhavati avamaNNeti, ittarie ayaM, ahamasi puNa disijAi-kula-vana guNovaveha, evaM appANaM viuchase, dehAcue kAmabitie avase payAtitaM jahA samAlo galbha jamAtI jammaM mArAtI mAraM gAtI jAga caMDethaddhe cavale mANI yAvibhavati evaM khalu lasya tappattiyaM sAvana ti Ahijjati,Navame kiriyA ThANe mANavattie tti maahite| adhAvare Navame kiriyaTThANa mANavatie ti / se adhA kethi puri jAtimaeNa vA ahaM jAtyAdiviziSTaH asaMkIrNavarNa Page #70 -------------------------------------------------------------------------- ________________ usamAjAtIyaH,anyaiSvapi vibhASA| aNNAtareNa vA malaiNaM ti thienehilI aTThahilo mayaTThANahitI aNNaM mayaTThANaM valirita asthi, - - - - kiMtusaMjogA kAyavvA,taMadhA-mAyamayAte-jAnege No [kulamayama te No jAyamayamale kunamayamatte NAmaTho 2] Atimadamatte vikulama - dama viege 3 No jAtimadamatte No kulamadamatte,sI vi avadhu 4 AdilA liNNi bhaMgA gheNyati,evaM jAtIe semA vipadA bhayitavA,dga saMjogo gatI ligatigasaMzogo ego jAtimadamattI vikulamada mattIvi pana madamto vi,evaM cauklaga-paMcaga-akkaga-salaga-aDAsajogA kAyadA buddhivibhaveNa,evaM sabve saMjogA bhANitavA jAva paraMhIlati, parINAma yo jAtyAdihImaH atulyajAtIyasta hInayati lajjAti evaM jAva aNissaraM durgata hInaye ti / niMditA nAma parajAtyAdinyUnasamutthamAtmasamutho manastApaH, jahA-mo parAo hINAjAtIo dugga to batti,mA marisao koi kulo bhonnAjIvikaNaimadeNa visiTTho saMpiNaM diti-saccarga mAma mahitI sopaliomavibho tadhA vi dujAtIbho tti kAtuM zamazAnasumanA vavavaryaH garahANAmaparaisiM pAhADIkaraNa-esaTajAtIo caMDAlI hUMbAcammArAdi vA paribhavo jAma AtmanI jAtyAdimdAvalammAta saddhIneSu pareSuavajJA karoti vRddhaSvapi anabhyutthAna nyUmamAsane asakkAritA hArAdi prdaanmityaadi|ittrio alpapratyaya ET isvaramiti alpasaro'yamasmAt jAtyAdibhiH, ammAda haM jAtyAdibhirmahattara iti appANaM vicase i vividha vizISTaM pA AtmAnaM viThakka--- sanIti appANa viullAse-sI pUNa kiM] jANavarAoAetAni jAtyAdIni sadasthAnAni ihaiva bhavaMti ,nAnyoti adhavAbala-rUpa-lapa Page #71 -------------------------------------------------------------------------- ________________ salAmaizvaryebhya ihApi kadAcidbhazyate kiM punaH paratra? bada yAda atyanta jAtimadAdINi bhavati lI kityamajitavyaM ? itau puNa dehatI cutI kammAvitio aksI payAti tAsu tAsu ucyA'cca)- nIyamA (vI) su gatisu,upapadyata ityarthaH |roN naTa inasoceva rAyA bhavati socaiva rAyAbha vittA socceva dAsAH,socchavIkikovA lassamAyo? evaM jIvI vi"egatA vattibhI."[uttarA0 a03 gA.4] |athavAyatrA paravazatA bbha 1 gabbhAto agabbhaagabbhAto gabbhaM agamAto agama massapaMcediyA gayA. tatrA kI mAnaH , saca karmavazema,evaM gahabhAto galmI sasANa agabhI |jmmaatii jamma evaM ekabhaMgANagAto para tubhago yAvat sva kamavijJAdeva suravI bhavati duHzvI ghA, mRtazca karmabhireva zobhanA mazobhanA biA] gati nIyate |uktN hi-ANa karmA, kANi vikati' iti| - etadabhAve (eladbhAve) utkarSAkarSe ko mAmaH(mAnaH)? jI pUNa mAmI tassa avamANitassa roso bhavati tainIcyate-caDhe tho caMDI kIdhItyarthaH, prA -tyAdidharmastabdhaH avamANitI piyamA sassatiruTTIpimANaM pikarIti, nakodha-mAnonityamanyonyasAcivyatAcivale nAma aThAMmAre muhattaiNa ava - ----- -------------- ------ ----- mANito sasmati tharathareti alausa ti jAtyAdibhirAmA prshNsti| mANI yAvibhavati, ca zabdaH pUraNe, apiHsambhAvana,mANI avamAnatI caMhI cavalo ca bhavati evaM mANadausA sAvako ti vama kiriyATThANe 9 // ahAvare dasamai kiriyahANe mittadosavalie si Ahijjati se sahANAmae keti pUrise mAtIhiMvA pItIhiM vAbhAtIhi vA bhagiNI -hiMvA bhajjAhiM bAputtehivAdhyAhi vAsuNDAhi~ vA sadisaMksamANe taisi aNjataraMsi ahAlahamagaMsi aparAhasi sayameva gArya daMDa Nitteti taMjahA Page #72 -------------------------------------------------------------------------- ________________ sItIdagaviyasitoravA) kAyaMuvalelA bhavati usiNodagaviyaDeNavAkArya ausiMttitA maSati agaNikAeka kArya uhittA bhavali,jIlaiNavAveteNa va -NettaiNa vA tayAinA kasaiNa vA DivAe vA layAe vAainnayareNa vA davaraeja] pAsAiMuhAlittA bhavati deDeNa vA aTThINa vA muTThINa vAle lUga vA kavAneNa vA kAyaM AuhitA bhavahi, tappagAre purisajAte saMvasamANe dummaNe bhavati pavasamANesumaNe bhavati, tahappagAre purisajjAle daMDapAsIdaMDagurue daMDapura kravaDe Ahate vamasi logasi ahite parami lIgaMsi saMjalaNe kohaNe piTimaMsi yAvibhavati evaM khalutassa tappattiyaM sAvajje ti Ahijmati, isame kiriyaDANe mittadosavattie ti Ahite // 9. - ahAvare dasa mitta dosavattie ti mAhite se jahANAmae ke purisemAtI hiM bA pitIhiM vA jAva muNDAhiM vA0 saMvasamANe taisi aNNatare sivAe vA avarAdhAvAie tAva akkIso vA pacchUsarI vA pratIpabhaNanaM saMdiTTho vA bhaNati vAmitta vA viTAhiAuvA karati hikAra tivAdhikAreti vA kAeNahatthoNa vA saMghaddettA uvakaraNe vA kamhiyi bhiSaNe vA evamAdi lahasI alpa ityarthaH sItodaga0 vA kArya ThavalettA bhavati hemNtraatiisu| usiNIdagaviyaDeNa vA kArya osiMcittA bhavati, viyaggahaNA usiNataileNa vAusiNa kijiennssaa| agaNikAraNa vA unmaeNa bAstaloheNa vA kArya uDDahilA bhavati, kaDaeNa vA vaidekheM palI veti socaiva kamiga ti buccti| Aha "hiMsAnavA ke zavamAyayA bA,viSeNa govinda ! divAgninA baa"|| - -7 chiva ti se so kasao,saisaMkaNThyam uhAleti ticammAI saMbAveti 'vaMDopdaMDo) tilauDaau aditi koppara, tena khIlaM deti / aMgudvaMgulitala-saMghAtomuTThI lAvayati prahAreNeti lailU / kavAne basakappara Page #73 -------------------------------------------------------------------------- ________________ -mityarthaH kuTTayatIti Auddeti sadhapagAre purisa saMvasamANe duhitAduimmaNA] bhvNti|tev yathA mAlAra prISita mUSikAdi satyA suhaM suheNaviharati / evaM hAmipavasite vIsatthA ghare ThiyA pADivesiyA vA jAgaragA mAmalagA vA, salo vA jANavato pIsatthI svakarmAmmamuiSThAyI bhvti|tdh ppagAre daMDagI tivadvAna vA''raMbhatiSA zastassaharaNa vAkarei hAcchinnA ti va karati NinisaTA vA kareti / daMDapuravaNDe livA daNDaM pura skRtya rAyA AyojhA egaTThA vaiti AullagA vi daNDamaiva puraskRtya karaNe Nive-senti,sacAlie bavaharati / apaNo ceva ahile assi lo maMsika kiMci deDeli,soNamAreti, bhahavA putaM aNNaM bAseNielagamArei vA avaharati bA, aNNa vA kiMci appiyaM kareti, tassa gharaM vAse Dahati, saramANa vAcatuppadaM vA se kiMci zoNa vA assaM vA hasthiM tAthUrati avahareti vAra aha le paralogammi evamAdiehi pAhi kammoha subahuM pAvaM kAma kalikalusasamajaNitA pAraga-tirikravajoNIsuvAsubahuM kAlaM saariir-maannsaapccnnubhrvti| saMjiNe si (ti) saMjalati yA'stiH bhasmIpadhAvItyI) tvanuyomA dehaM so'pi lahasae vi avarAdha khaNe khaNe senatIti sajalaNI,paraM ca saMjAla yatiA Tukravasama tyeNa roseNa saMjalaNa eSaya kodhaNo buccati ,eDitA do vi, paraM ca avagArasAmuTaNa TukrabuNAdaNa kopayati / evaM tAva uraM TharaiNasaya karoti kArave vA, aNNA puNo sayaM asamatyo ruTo visaMto parasma duvaM uppAetuM pacchA yasai rAyakule kA aNNastha vA paTTImaMsaM - - rakhA yati caupayatItyarthaH,pRSThinA khAdatIti pihimasio evaM tAva adhAlahasae avarAdhe jo hari erikasaM daMDaM vattayatiso mahate Page #74 -------------------------------------------------------------------------- ________________ avarAdhe dAruNataraM daDamivattatiAkahaM 1, puttadArasseva yathoktA ni daMDasthAnAni zItodakAdIni aviroseNasayaM karoti vA kArakhelinA evaM puNa keji(yi)do savaliyaM aTThama kiriyaTThANa bhAgituMpacchAbhAMti, pare dosavattiyaM Navarma kiriyANaM pacchA mANavattiyAM dasama kiriyA DANaM pacchA mANabaliyaMTsama kiriyaTTANaM / evaM khalu tassa sAvaje siTsame kiriyaTThANa 10 // ahAvare ekkArasame kiriyaDANe mAyAvasietti Ahijaise jai ime bhavali-mUDhAyArA tamokAyA unugapatta - lahapApavvataguruyAte AyariTA visaMtA aNA riyAtI bhAsAlI viujjali,aNNahAsaM apanA aNNadhA mANati, aNNaM paDA aNNa - vAgare li, aNNa AititalaM aNNa bhAirapaMti // se jahANAmae kei purise aMtosale ta jhAlaM No sayaM NIharati NI annaiNa NIharAveti No -palivikhaMseti, evameva tiNhavaiti, aviTTamANe aMtIaMtI jhiyAtiAevameva mAI mAyaMkaha NI Aloeti NI paDikkamati No jiMdati No garahati govi-- udRtiNo visauhali jo akaraNayAe asmadvei Nau AdhAridhaM savokAmaM pAyacchittaM paDibajAti,mAyI assiM loe pacchAyAti mAyI paraMsi laue pa cAyAti miMdati garahati pasaMsati jigarati NI NiyavRti dRti) NisiriyadaMDaM chAeti,mAI asamAhaulerase yAvibhavati,eva rakhanu lassa TappattiyaM sAvajjati bhAhijjAti, ekArasame kiriyahANemAyAvattieti Ahita // ---- ---------se le vane bhavaMti gudAyArA guha saMvaraNe"gUThoTo) AcAro ausiM te gUThAyArA,yathA tajagata sIdinacArI Page #75 -------------------------------------------------------------------------- ________________ vA, NANAvidhehi uvAehi vissaMbhaMjAzi pacchA mumatibA mArativA,jadhApajjoeNa amyodaasiihiNhraavilo|tmii timiramandhakAra ityanardhA-- - ntaram yathA naktaJcarAH pakSiNaHratiM caranti adRzyamAnAH kecit evaM te vicaura-pAradAriyA lamasi kAryA-caipTA kurvantItitamIkAjhyA / - ulApattalahue siulakAH pakSiNaH pAtyate'nenAmA samiti patra vizvamityarthaH,jahA ulagapattaM taNueNAvi vAleNa cAlijjati vA utthati -jjati vA ukkhippati vA evaM lahugamammI, jeNa keNai laMceNa gurue vikajje utthaliptati |plaalgrue ti, jahA palAtA gADhAvagADha - baddhamUlo saMbaharAvAtaNAviNA soli cAleThaMbA ummUle uMbA,evaM so'pi mAyAvI susAva bhI jatthANeNa laMdho gahito jaMvA asaM teNAvi abhiyogeNa viNAstukAma tasya aNNehi almasthinamANo vA avi pAdapaDaNehi na sakchati utthallelu (bhAriyA vi saMtA aNAriyAhiM viuMTati AyariyA khetAriyAdi, AriyamAsAhi~gaccha bhaNabhuja eSamAdiehiete caiva'tthe kalAda-hAlAcara-corAdI AtmIyaparibhASAchammae. hibhAti,mA paro jaNI hIti, ajANaM lo muha baMkijjA aNNaM puDA AmAna pRSTaH kovicArAma kathayati evaM koi sohilAe goSIo paMrate -kuThiehi gAto coro ti vimANo gahilo rAulaM jItI karaNiehiM pucchio bhaNati-patahaM coro pahiu si amugastha paDito,kaci samA-- vatsIe etAsiM]gAvI piDhatI saMpatato cevagahilo adhivA kassa kiMdhi bhAsiyAhita,pacchAsotaM cauraM koci bhaNati-avassa etaM asugeNa hitaMbhavissati soyataM ANalo vijadhA teNa hitaMti bhaNa-amugaNa hitaM aNNeNa vA, emAdI aNNaM vAgareli aNNa Page #76 -------------------------------------------------------------------------- ________________ mahAsaMsaM appANaM aNNadhA daMsate tti,jahA salaga NAjAvidehiM pAsaMDavaisaihi aparaM vacaiti evaM cAsiA vicAraiti / aNNadhA AkhilavaM ti, uhA puDhe keNai ko si tumaM 1,moDheragAlI atI (Agato) bhavAn ?, so bhaNati-NAhaM moDheragAtI, bhvdaamaadaayaatii|vichto vA pucchai ko anyo? niThaNaM bhAli, kiNaM to adhiyaMso evaM kUDakarasAvoM chaiyaM kUDagaM ti|se jahA vA ke rise aMtosalle'mA mai TukravAvijjiAha' ti kaMTe No sayaMpI harati yo aNNeNaM ti vejjeNa aNNa vANIharAvaiti, No pani visaiti tinAtyena kenacit aumaheNa ko dhati, keNa vA puDhe du balI' eleNaesa vaNe pauNati simA sasallo ajna vi hojaa| pacchA evamevaM ti, jahA se sayaM NI uddharati evameva aNNaNa vi - puTTI vedazAbhIlo gasthi mallI siNDiAi / aviumANe liparaNapuTThI apuTTo vA aNAlIemANI tainAntargatena duHkhena pIlasakkho viva antargaladAvAgninA aMtI majjhausiyAti (aMtI aMtIjhiyA ti) evaM pacchaNNaM pAradArigAdi viraheNa lappaMti, alamamANo paulasakyo viva a-- -ntargata pAvakaH aMto aMtI jhiyAti / Aha hi-mitra mantargatamUdamanma[ ]eSa dRprAnto'yamapinayaH - eSameva mAyI mArya kaTTa caurI bA acoro aNNo vA pucchijjalo vi jo Aloeti / uttario dikiMci mUlaguNAticAra vA uttaraguNAticAraM vA kahajo Aloeti, AlocanA aakhyaanm| pratIpaMkramaNa pratikramaNa | nindA AtmasantApe / garahA paraisiM vArAtasmAt sthAmA nivarta vidyama (dRgaMNo - AdhArihajarajasma avarAhassa aNurUvaM pAyacchittaM loge vedevA, loke lAkva bhagamyaM gatvA, amadyapovA madyaM pItyA,Nijisame vAmAMsaM - Page #77 -------------------------------------------------------------------------- ________________ rakhAisAmANAvadhammamaukhitANa uvadvetijAvapattichattA bedekhi kimcid atiyAra palaNDubhakSaNAdikRtvA madyaM vA pItvA sadyaH patati mAsena?' - ] adhyApakAmAmAlaucayati jAva pacchita (samaye vizvAmnAyaviruddhaM kRtvA sayANa siyANa gurUNaM Alo eti / logusare vi - evaM cevaNI AdhAridhaM,mAyI assiM loe maNussaloe,jo tAva gRhasthI mAyI sau kadA iumsaNNavAdoso vA ima lIgalANa ceva labhati, para loge pAga-tirikavalIjiemu appaNo gAsA pccaayaati|jh kaur3a ausaNNadoSatvAt assaM cevaloe paccAyAti devalo pilamati katI mokyo? aNAloiya paDikka to vA sammadiTThI bhAva No sijjhti| para noe paccAyAti, devaloka ityarthaH kiM puNa saevaM mAyI, nindA-garahA nindanIyA mithyA utaM hi- "amAyameva saigheta"[----] mAyI ca nindyate loke na ityarthaH / AtmAnaM prazaMsatItI, sevitAcamae asuddhavaceti appaNI tussapti AhAha-"yenApavapale sAdhurasAdhustena sussyti"| [- ]Nigarati yadAmAyinA paro vaMcitI - bhavati tadA labdha pasarI adhiyaM caratIti giyaratIliANI niyati nanivartane tasmAt prasaGgAt / uktaM hi-"karItyAdau tAba" 7) --NisiriyadaMDI gAma haraNe mAha vA taM kAtuM chAdeviNa karaimiti, aNNassa vA uvari chubhti| mAI asAmAharalaissa hiDillAo tiNi asamAhaulessAo, satyAbhiH niyo gairAtmanyA hRtA asamahaDAo, varillAo tiNNi samAhaDA au |evN khanu tassa mAyi rasa asamAhau laisassa sAvajje ti Ahita / ekArasamaM kiriyANaM 11 // Page #78 -------------------------------------------------------------------------- ________________ "adhAvare bArasame kiriyahANe lobhavati te ti Ahijjati je ime bhaveti taMjahA-AraNiyA AvasadhiyA gAmaliyA kaNhuyirahassiyA jo bahasajA(jatA) No bahupaDiviratAsabvapANa-bhUta-jIva-sattehiM te appaNoM saccAmosAI pajati, ahaM Na hatalo aNNe hetalA ahaMNa ajjA vetanyo aNNe anjAvatalA ahaM ga parighetalI aNNe parivettavvA ahaM paritAyalo aNNare pari sAyalA ahaM uddavayavI aNNa uddaveyavA, evAmeva te isthikAhiM nacchiyA giddhA gAdiyA garahiyA ajjhaubAvaNA jAva vAsAI caupaMcamAI chavasamAI appataro vA bhujjata vA nittu bhaugabhaugAI kAlamAse kAlaM kiccA aNNataraimukilvimaemu jANesu upavattArI bhavati, latIvippamuccamANe bhujjI bhujjo enamUyatAe samokAiyattAe paccAyati epaMkhanu tassa tappattiya sAvajanetti Ahijjati duvAnasame -- kiriyaTANe lobhavasieti aahite| iccelANidvavAnasa kiriyAThANAI davieNa samaNeNavAmAhaNeNa vA samma saparijANiyANi bhavaMti -- -------adhAvare duvAlasame |etaanni pAyeNa gRhasthAnAM gatAniekArasa kiriyANANA puNa pAsaMDatyANaM bArasamaM ki - riyA senocyate-je ime bhavaMli bhAraNiyA araNesu vasantIti AraNiyA tAvasA te puNa kaii kyamUlesu vasaMti,kai udaesu(uDaesu) -Aksadhesu vasantIti AvasatigA (gA atika-abhyAse grAmasya sAmayI mAmANAvA alie vasaMtItigAliyA, sAptamupajI vntiityrshH| kaNhuyira hassiyati"raha tyAge, kizcida rahatya eSAM bhavati,yathA homa manAca, AraNyagaM vA ityAdi,sarvavedA eSA Page #79 -------------------------------------------------------------------------- ________________ rahasya yenAmAhmaNATA na dIyante |nnii bahusaMmatA No bahuesu jIvesusaMgatA paMcidie jAvaNamAnti,egediya-mUna -kaMdAdi udaya agANikAyaM. - vardhanti,saMyamo nAma ytnH| viratI vairamaNaM, jahA mae anuo tablo sipacchA tesiM ceva #muvirato tesu javaNaM karati mA te mAressAmmi ti| adhavA saMjamoviratI egaTThA, sallapANa jAva sahi / adhA jo bahusejao No bahurate appaNo saccAmosAI pa(r)jati saccaM mausakataM, saMmadhA-ajhuNa haMsalI aNNe hetalA,bAmaNA na hantavyAH, bAmaNaghAtakasya hina santi lokAH,zUdro hantavyaH zUra mArayitvA prANAyAma - upet vihamitikA kavA kuryAt kiMcidvAdadyAt ,anasthikAnAM satvAnA zAkaTabharaM mArayitvA brAhmaNoM bhojyt| hagANaM piTTaNaM AjJApana amu. -kuru amugaM dehi cetyevamAdi / paritAvaNe dukkhAvaNaM / parivettavvaM ti dAsamAdi parigeNhali uddavaNaM mAraNe / mahA'tivAtAto aNiyAlA" tathA musaavaadaadinnnn03|adhaa etesu AsavahAresu aNiyattA emaiva sthikAmesu aNNe sahAdayI kAmA laihi sahiMtI vi, isthikaarmaa| bhAriyA / ca-"mUla saiyamahammasa-"E-- --71 Aha ca sniAdhIdara kRte pArtha "[ 7athavA isthiyAsu saddATyo paMcAvikAmA vidyanta iti| uktaM ca-puppha-phalANaM ca rasI0 [ - ]|mucchitA giddhA jAva ajjhauvavaNNA jAva vAmAIcatuH pacArAtu:-rAJcahaNa chasta jAva chaDsamAI, majjhimo kAlo ghitii| pareNa kAhANa mAhitI jAva vIsa tIsa sayaM tivAra, ucyate, ete prAyeNaaNNautthiyAbhukta bhogA avaccIpAdANAi kAUNa paryati, bhaugapivAsAeSA bhoge katviharaMti, jIvati ti galavAra Page #80 -------------------------------------------------------------------------- ________________ -jAva avaccAI upAdeliyAvaMtiya sAvA caivase vayo bhavati / Ahahi-"yA gatiHklezadAmai."[ - lainacatuHpaJcagrahaNam / ukta ca-"soyasula thoraraNamuha."[ ] / evaM tAva taisiM ripabai tANaM esa kAlo ThassINa bhANato, pacchA suteNa caiva'vadi sali,etasmAda yathoddiSTAd apataro vA bhujatarI vA, evaM vA doghA tiNi vA vAsAI mahilAI,bhujatarI bhavati, dasaNhaM pareNa jAva sataM bAnapAvRtANa,mahA sugalassajaNo NAsi ti mago na jaalo|evN lAvatapAitA aNiyasabhogA yathA zAstroktAH,AmAkarma AhArI Avasadha-sayaNA-SS chAdaNa-snAna-gandha-mAlyAdibhogA bhujati la evaM aNiyatakAmA kAlamAsekAlaM kiccA aNNAtaresu vA Asuriera sa -kilisiesu jaisusUrI sthi dANesu tANi puNa adheloe sUroNAtthi,tatya bhagavana-dhANamaMtarA devA sesUbavaNjati kilvisa kalusa kalmaSaM pApatityanAntaramA kilbisabahulA kibdhisiyA |llii vi kilbisiyAlI vimuccamaNA jai vidhAvi ataraM paraMpare vA mANumma labhatisathA vi enamayalAe emao jahA bulbaeli evaMvidhA tassa bhAsA bhvti| namIkAvyasAe ti jAtyandhI bhavati khAlaMdhI vA evaM khanu tassa duvAlasamI rADaccesANi duvAla sakiri0 saMmAriyANi prayeNa midhyAdabhimAzritya / datio rAgadausaviSyamuccho |mmaanne sivA mAha sa vA pAIsamma parilahitavANi bhaveti, tAtvA na kartavyAnItyarthaH / / --------- - mahAvare legasame kiriyaDANe izyiAvahie si Ahijjati iha khalu asattAe saMvuDasmA apAramsa ipriyA sami Page #81 -------------------------------------------------------------------------- ________________ gayarasa esapasamiyarasa AyANamaMumasaNikkhevaNAsamiyassa uccAra-pAsavaja-khela-jala-siMghANapAridvAvaNiyAsamiyarasa maNasamiyassa 4. vayasamithassa kAyasamiyassa maNaguttassa kyaguMlassa kAyagussassa guttidiyassa guptabaMbhacArirasa A gacchamANassa AusaMcitANassa Ata jimIyamANassa AsaM tuya mANasma AusaM bhuja mANamma A3ttaM bhAsamANassa AuttaM vatthaM pAugaha kevalaM pAyapuNe hi mANasma vA jivisa (krita)vamAssa vA jAva catupanhaNivAlamavi asvaiimAtA suhamA miriyA iriyA vahiyA mAma kajAti,sA paDhamasamae baddhA puTThA bitisamate vaiditA sasiyasamae NijiNA sA baddhA puDhAudIriyA vaidiyA NijiNA seyakAle akamme yAvibha vali evaM khalu lamsa sappattiA sAvajetti AhijAti,terasame kiriyaTThANe IriyAvahie ti aahiti|| se bemi je atItAje ya paDuppaNNA jaya AgamassA marahatA bhagavalI savve te etAI terasa jhiArazyahAAI bhAsiMsa vA bhAseMti vA bhAsismati vA paNNaveMsuSApaNNa veMli vApaNNavessaMli bA,evaM ceva terasama kiriyaDANaM sevisu vA sairvati vA saivistaMti vA - aduttaraM ca NaM purisavijayavibhaMgamAvizvavasmAmi iha khalu pANApaNNANaM gANA chaMdANe NANA sIlANe jANAdiTThI NAra INaM jANAraMbhANaM NANA jhavasANasaMkSANaM gANA vihapAvasuyajpayaNa evaM bhavati, taM jahA- bhomna upAyaM suviNa aMtajivaM bhagaM saraM lavaNa vajaNa isthinakaravaNaM pussilakSaNaM hayala karavaNaM gayalakravaNa gINalaravaNaM miDhalakavaNaM kuchaDalaravaNaM - Page #82 -------------------------------------------------------------------------- ________________ tittiralakkhaNaM vadRgala khaNaM lAvayalakkhaNaMcakulasvarNa chattalakkhaNaM cammalakravarNa daMDalakkhaNaM asilavakhaNamali lakravaNaM - - kAlikakhaNaM subhagAkara dUbhagAkaraM gabhAkara mohaNa karaM AhavAna pAsAsaNi davvahoma khalaviNaM caMdacariyaM saracariyAM sukka cariyaM bahassAsicariya ukkApAyaM disI dAha miyacakkaM vAyaparimaMDaLa paMsu buddhi kesavuddhi maMsavuSTuiM sahiravuddhi velAli advavettAli oso vaNi tAlu gyADaNi sovAti mAbari damiliM kAliMgiM gaurigaMdhAriupAlaNi NivANijamaNi bhANi lesaNi AmayakaraNiM visa lUkaraNi pavamaNi aladdhANi AyamANi, eva mAdiAo vijjA bhI aNNAssa hetuM pahuMjali, aNNomi vA virUvasvANaM kAmabhogANa hetuM pati,tiricchate vija seveti,te bhaNAriyA viyADivaNNA kAlamAse kAlaM kiccA aNNatarAI AsuriyAIkiblisiyAI ThANAI uvaktAze bhavaMti tanoti tippamuccamANA bhujjo enamUnAe tamaaMdhayAe pccaayti| --------- ------------ ahAvare terasame kiriyahANe ipriyA vahie si aahie|iirnnaa-iiryaa, IrzAyA pathazca jAtaM (ryA pathikam [IraNa IyA, IraNAta_payazca jAtam] sana_kutrA bhavati', ucyate-3ha khalu, iheli vaha pravacane, svannu vizoSaNe,nAnyatra bhavati, kasya vadhyate ?a. ------ --- -- - sasAe AtmabhAvaHAtmasvam / Aha - sarva evAyaM loka AmArga pravartate?, ucyate, yemA''tmano nizcayenAhitaM bhavati sadhyamAtmavatI karma? azobhanazyAmA amAtmaiva lokenApidizyate,yo hi vihito bhavati sa anAmavApadizyate / Aha hi-"anAtmanA caiSa - Page #83 -------------------------------------------------------------------------- ________________ rAtmavRttiH "[----] / yasya ca nityo jIvastasyA''smArdhA pravRttirayukkA,yeSAM cAtmA nityaH kAphilaM ca bhutaH lekhA manyaHkaroti anyaH pratisaMvedayate / indriyA-'nindriyasaMvaDaH annmaarH| iriyA samiyarasa jAva uccAra0 mANasamita ssa vai0 kAya0 samyA yoga pravRttiH samitiriti kRtvA ag samitIo ghilaato| mAgutsassa va30 kAyaguttassa ti tiNi guttIo gahisAo, ete puNatiNNi vi kAya-vAgha-maNI-yogA samyak pravartamAnasya samitIo bhavaMti ete eva trayo'pi yogA satyagayogAniga ho guptiH' iti kRtvA - guptayo bhavantiApunaH guptiAhaNaM etAvAn guhigocaraH, nAtaH paraM guptiranyA'pi dRshyte| guttavebhacArirasa tti jasma Navarhi baMbhaceragu sIhiM gataM babhara bhavatisI guttabhacArI / Autta ti Niccameva saMjame uvayuttomA ma suhamAvi virAhaNA hojnati,apramatta ityarthaH bAharatI bAlassa ANa karatti, mANasya ANAvamANAsya koSThasya vAtasya prANanaM kurvataH pANavamANasma ciTumANasANasIyamANama suaTTamANasa tA Au-taM va jivizvavamANasa vA pahilahituM pamAnisumityA jAvacakSuH pamha yAvat parimANA-SAdhAraNayoH , prazzAlIti carcakSuSaHpakSmANi akSiromANItyartha: givAlamavi tti ummesa-mirsa karaimA ti| evamAdi aNNI vikI --- sahamI vi gAyasaMcArI bhavati, taMjadhA-jAva jIvo majIsI tAva niccalI | sakkei houM urha ca- kevanI bhiMta! asaM samayasi jensu bhAgAsapadesa su." [bhaga 20 u0 sU0 patrA santo AlAvago bhAgitalI,evaM sajogikevaliNI suhamA gattAdisaMcArA bhavaMti, Page #84 -------------------------------------------------------------------------- ________________ kAmayasarIrANugatI rAjIvo tattamiva uvAsthamudakaM pariyattati leNa kevaliNo asthi sUhamA gaalsNcaaraa| vidhamA mAtrA mAtA, kadAciccharIrasya mahatI kriyA bhavati sthAna-gamanAdi kadAcit ussAsa-NissAsamuhurmAsaMcAnAdi apNA bhvti| sa punarmahatyA malpAyAM vAcanAryA sulyo bhavati kAlatI dravyopacayalazca / kAlatastAvat-sApaTamasamae bajyamANAcaiva puTThA bhavati, na tu saMparAiyamseva --- -- jogaNimitaM gahaNaM jIve ajjhata bajjhamANa caiva parasparataH puSTaM bhavati saMzliSTamityarthaH,bajjhamANa ceva udijjAti, bilie samae vaidijjati talie samae giphaarij| prakRti-sthityanubhAna-pradeza kramazca vaktavyo'tra-sassa pagaDibaMdhI vedaNi jaM.ThitIe dusamayaThiti samAyayaM padesatI bAdaraM zuklA poggalA, aNubhAvatI subhANubhAvaM, paraM sAlaM aNuttarovavAtigamuhAto, pradezalo bahupradeza adhirabaMdhAMuktaMca -- appaM sadaramaubhaM 7 appaM ThitIe, bAdaraM padai saihi, aNubhAvatI mauaNubhAvaM, bahupadesatau,suchillaM vaNNAtI,sugaudhaM saMdhato,phAsatI mau ,maMdalevaM zulla kuDulevavat ,mahabvayaM bahuaMeAsamaeNa avaiti mAtA bahulaM aNuta (sarANa vi tArisa sAtaM - jasthiA baMdhau phusA ya asthi, saMparAi yassaiva baddha-puDha-gidhattamaNikA yaNA yaNasthA seyakAle akammaM cAvibhavati,seyakAlo ti esso kAlo, sai ti liIse, se izyiAvadhiyAe kamme akAlo, lassa doNhaM samayANe pareNaM akammaM cAvi bhavati, va zabdo'dhikavacanAdiSu,tathA vedana pakuccA akarma, tItabhAvapaNNavaNaM puDucca kamma guDaghaTa dRSTAntA, dubidhA kammasarIrA-baddhellA yaM mukkelA ya, mukellae paDucca kamma, evaMca Page #85 -------------------------------------------------------------------------- ________________ mahaNena saMbhavatA ca saddeNAcalamatiAevaM rakhanulassa0sAvajjetti AhijjAti evaM sAva vItarAgassAje puNa sarAgasaMjatA siM saMparAiyA, te puNagaI etAI iriyA bahiyatAI bArasa kiriyaTThANAI lesu vaTuMsitti kAuM to tatthANulatA,tesiM pramAda-kaSAya-yoganimitto saMparAiya baMdho hoi,jattha pramAda tattha kapATA jogA yajiTAmA,joge puNa pubillA bhanitA (pamAdapaccayo jAtidIhakAlahilIbhI hoti sato kAyapa cyAyo vA UNatarI aMtImuhati bhI SA anusaMvatsario kA, jo puNa kasAyavirahita jogeNa banjhati so ya iriyAvahiyo,hihillA puNa sAvajAcaiva bArama kiriyahAgAI bhavati,paMcapaccA imo caupaccaio bAevaM sarAgasaMtalasya baMdhI sAvajjo caivAetAI. puNa lemma baddhamANasAmiNA putAI sahA kilohi buttAI ? Agama-sse vA bhaNitihilita, ucyate-se bemi je atItA 3elAI terasa kidiyadvANAI pagAsiMsubAzamahAbuddISe duve riyAtulla ujjoti, yathA vA sunyasnehopAdAnAta pradIppAstulyaM prakAzayanti,vIlAgalyAta sarvajJatyAcya sulyamevA hantyai bhagavanta: tItAnAgatasaMpatA bhAsisu vaa3| aduttara carNa,tebhyaHkriyAsthAnabhyA adhA uttaraM aduttaraM,yathA vaidyasaMhitAnAM uttaraM jaM mUlasahitAsu zloka sthAnanidAna-zArIra-cikitsA- kalpeSu ca yathopadiSTa tattaro'bhidhIyate,rAmAyaNa-chandopahitamAdINaM pi uttaraM asthi,evamihApi tairasasa kiriyahANesu javutta adhimmakkhassa aNuvasamapuvakaM uttarI uvaiti | vijayo mAmamArgA, vividhI -viziSho vA vibhAgo vibhAH, purisa jAtavibhaGgaM bhAivizvasmAmiAkesisI vibhaMgI? ucyate pANApaNNANaM, nAnA arthAntaratyo, prajJAyate Page #86 -------------------------------------------------------------------------- ________________ rA'nayeti prajJA sAyA (prajJA AsaTI), uttamAdhimA paONA,loke dRSTavAda chaTANApaDilAvA pnnaa| chando 'bhilASa ityanayantiram koiuccA cchando bhavati kob NIacchaMdo bhavati, utta[mA]ma prakRtirityartha:uccaiNAme uccacchaMde 9ucca jAnege bhagA catAriNANAsIlANaM sa-- sIno dusmIno iti, sukhabhAvabhadA susIlA | NANAdiTThINaM tiNi tisadA iNa pAvAtiyasayANi diTThINaM | UTOAra yINa AhAra-vihAra-saTa -55sanA-cchAdanA-bharaNa-yAna-vAhana-gIta-vAdivAdiSu aNNamaNNarasa ruccti|nnaannaarNbhaagN kRSi-pApAlya-paNika-- -vipaNi-zilpa-karma-sevA diSu |paNAbhA jASa NANAjhavasANasejuttA,zubhA-zubhAdhyavasAnAni tIva-manda madhyamAni / ihalokapaDi baddhArNa paranIgaNippivAsANa visayatisiyANa iNaM jANAvidha pAvasUlapasaMga vaNNaissAmi taMjadhA-bhomma uppA yaM0 isthilakavaNaM. mahA sAtisaNuIti tanvI purisanakravaNaM li mAnInmAna-pramANAni, yathA-saci bhogAH sukha mAse."[ hinIti hIyate hayA, lasya maaniinmaan-prmaann-vrnn-jaatyaadilkssnnm| gacchatItigajaH, tasya lakSaNa "salaMgapalihite"[ ti vA goNI mAnonmAna-pramANa-yapurvarNa-svarAdilakSaNa evaM caiva mAva logo tti cakacchatta-'ssa-daMDa-maNi-kAhiNi cakkavahissA lassala khaNaM sAraprabhAdIni lakSaNAni, etAni svamUrtinippannAni lakSaNAni idANi vijJAtantakama vaccati, taMjadhA-subhaga dubhagaM dRmyaa| subhagaM kreli|vijjaae gabhI jennsNbhvti| mIhaM mehuNe vAjIkaraNama_I atharvaNA vedamamA hiMdayauDDiyapakSasadodhaiH pAkAna zAstIti pAkazAsana, Page #87 -------------------------------------------------------------------------- ________________ innatazyendra mAlavidyA | daLAI ghayanmadhu-saMdulAdImi davvANi tehiM homa karaiti davahoma evaM savvavijjAkammarabattiyANaM vijmA vatta vijjA IsasthaM dhaNuvedAdi,tatya vijjA o adhA abANiAidANi motisaMvRccati,taM adhA-caMdacaritaMvarNa-saMsthAna-pramANa prabhA-nakSatra-yoga rAhu gh-mhnnaadicndrcritm| sUryasyavarNa-prabhA-rAhu graha-nakSatrayogAdA sucaritaM sujhacAro paDhame hoti mubhivata: [ ] bahassatI saMvaccharalAI . ekeka rAsiM variseNa carati, satya ke suyi saMvaccharesu subhI ke sui asubhI kemui majyibho / ukchavAyA di sIdAhA vA yathA -aggeya vAruNa mAhinda tejasA satya-'ggi-chuhAbhavA dilA yavAdIyA evaM vAruNamAhiMdA vibhANitalA mRgA hariNa gAlAdiAraNyAH, lesiM rutaM darisa grAma magara pravezAdijadhA-zvemAvAmA ghAtenti dAhiNA.[ vAyasANa basIsarudAiM parimaMDala tti kAkAI uMDakA dhaI karattiA pasubuddhi jAva ruhiravuTTi tti kaNThaM / puNo vijAtIvaitAkIdaMDI uDelidisA-kAla disiTTo |addhvailaalii acedulo jAti pacchA pucchinnatti subhaasubh| tAleti kavADaM maleNavihADeti na hA pabhavI sauvAI mAyaMgavijayAsa barIsabarArNasabaramAsAe vAdamilI dmilbhaasaae| kAliMgI gaurIgaMdhArI kaMThokA jAe upayatiti sayaM aNNavAuppatAvaitisA ThappA daNI jAe abhimaMtitI NivaDati sayaM aNNavANivahAveti Niva DIjA vijAbhali-jAekaMpAvati pAsAda kakkha purisa vA sA bhiNI jAedhabhijjali sA thaMbhaNI, madhAbarADae ajjuNeNa koravA bhilaa|jaae aMdhA kurA ya lesijali bhAsaNe vA tasyevalAijjatisA Page #88 -------------------------------------------------------------------------- ________________ "lisAAmayoNAma bAdhI jayamAdi nAhI vAlAeti AmayakaraNI sallaM paviTTha pIharAvali sA puNa vijjA ausadhISA,adhA-sI .... vAgaraja havalI. bi.ni.aMdissI Ae bhavati sA aMtaddhANI aMjI(Na) vAevamAdiAo vijjAomantaM joge ya sAvajje ya aNNAssa hetu jAva sayAssa hetu, aNNosi vA vividhAI visiTThAI rUvAI se silAI vira-varavAI sayaNA-''saNa-s cchAdA-vasthA-'laMkArA dINaTA, adhivA samAsaiNa sahAdINa paMcaNheM visayANa payuMjali se puNa pAsaMsthA [gihaTA] vA / je lAva pAsaMDatyA pauMjanitiricchate. liriccha nAma ananuloma [mhitsA] vAse tAva pAsaMDatyA pauMjati tiricchaM te liricchaM nAma ananulomanitya,adhA galae ar3A adivA kavU vA lAgaM li evaM se javi mokravakaM khiyA dhAviNa morayaM gacchati aNAriyA,javi khettAriyA tahA diNANadasaNa-carittAIpacca aNAriyA kAlamAse kAlaM kiccA apa elamUa "cAe paccAyati paasNddsthaa| je puNa mihatthA ete navakha-vijjA-mahe paThajali liriccha se tiricchaM nAma ananu teja dhA kammANi ciTThAmo sattAri vi gacchati // evaM tAva aNuvasamayapulopAesu pAsaMutthAsthA adhamma paravI bhajitI udANiva adhama pArakhI -mihatyo pAega vuccahi Page #89 -------------------------------------------------------------------------- ________________ ---sI elio ti kI jisaso mAtahetuM pA jAva parivAra hesuvA, aNNa vA kiMci Niellaga---- NissA e ti vitijA, sI ya asamatthI gauhatu (gopiThatuMga Aha hi---- ........... - bilAma vivAha cAlalITa grhkrmaa| nazakyamasahAyema, nissartumadhane na pA / 6 // "---------- mahalAmo hi sAhavAso, so puNa bAsI esI ekagAmilA mI va kiM kareM li?, aTuvA aNugAminI aduvA uttarae jAta saudAgara ti," sUcanAt sUAm" iti kRtvA evaM etANi saMveveNa suttAI vuttAI |etsiN idANi mutteNa caiva vittI bhaNNAti,jahAda -vetAlie cattAriviNayasamAdhiTANA uccAranu pacchA ekasya vibhAsA, jaghA vA "uvistaNAta saMghADe "- ]ti u----- ccAreUNa padApicchA ekamejhassa ajjhayaNa vuccati,diDivAte suttAni bhANiUNa pacchA sakhI ceva vihivAtI tami------ sutapadA suteNaceva vRttirbhavati | adhA-egadie bhANugAptiya bhAvaM paDiseMdhAya- anugacchatItyAnugAmikAsI paDicaritu assietasya kiti ..............---- Page #90 -------------------------------------------------------------------------- ________________ se egalio AyaheuM vA mAyaheuM vA agAraha vA parivAraheuvA nAyarga vA sahavAsayaM vANissAe | anuvA aNugAmie aduvA ukcarae aduvA paDipadhie aiduvA saMdhichedae] aduvA gaThichedae aduvA uramie bhiTuvA sauvarie] aduvA bAgurie aduvA sASThaNie aduvA macchie aDhuvA godhAe aiduvA gauvAlae] aduvA soNaie aduvA sauvaannittolie| se egarADA mI mANugAmiyabhASa paDisaMdhAya tameva aNugAmithANugAniya hRtA IsA metA DhuMpattA vilupattA uddabattA AhaeM AhAreti iti se mahayA pAvahiM kammahiM attArNa uvakravA ittA bhavati / / se egatibhI ukcaramAvaM paDisaMdhAya tameva uvacariyaM hasAchettA bhelAluMpattA vinupajhjhA uddabAtA AhAraM AhAreti itise mahalA pAve hi kammahiM attANaM usaparavAtA bhavaptiA se egaio pADipaDiyabhAvaM paDisaMdhAya tameva pauipaheThiccAhatAchattA bhettA luMpattA vilupattA uddavaittA - AhAra mahAraiti, iti se mahayA pAvahiM kammaihiM asANaM uvakravAittA bhavatiya [se egatimI saMdhichedgabhAva parisaMdhIya | sameva saMdhichettA mesA jAva iti se mahayA pAvahiM kammehi attANa uvakakhAtA bhavati ] se egalio gaMThichedagabhAva pachisaMdhAya sameSa gaThi chesA bhelA jAba iti se mahatA pAve hi kammahi bhattANaM ubakravAtA bhavatigAse epratimao urambhiyabhAvaM | paDisaMdhAya Page #91 -------------------------------------------------------------------------- ________________ 1urama vA aNNataraM vAlasaM pANaM haMsA jAya uvakravAittA bhvti| esI abhilAvA sabasthA siegatio---- soyariyabhAvaM paDisaMdhIya mahisaM vA aNNata vA tasaM pANaM haMsA jAva utakavAstA bhavati // ] se egalio bAgu - zivabhAva paDisaMghIya mi vA aNNalara bA tasaM pANaM hUMlA jAva uvavazvAitA bhavati ||se egatio sauNiyabhAvaM.... pahisaMdhIya sauNi vA aNNAtaraM vA tasaM pANaM helA jAva uvakkhAitA bhavati / / se egatio macchiyabhAvaM paDisaMdhAya macchaM vA aNNAtaraM vA tasaM pANaM haMtA jAva uvakkhAitA bhavati // se egatio godhAtAbhAva parisaMdhAya tameva goNaMvA aNNayaraM vA tasaM pANaM haMtA jAva uvavaravA itlA bhvti| [ se eAtiA gopAlagabhAvaM paDisaMdhAya tameva govAlaM vA parijaviya parijaviya haMsA jAva uvavarakhAsA bhvti|] se egatiau soNayabhAvaM paDisaMdhAya tameva sumAgaM vA annAtaraM vA tasaM pArNa huMtA jAva uvakkhAittA bhvti|| se eAti o sovAgaNiyatiyabhAva paDisaMdhAya tameva maNussaM vA annataraM vA tasaM pANaM haMtA jAva AhAraM AhAraiti, iti se mahalA pAvahiM kammehi attArNa uvakravAtA bhavati / -- Page #92 -------------------------------------------------------------------------- ________________ mhtyaae| pacchA sIdilAe pasthiI ahamiti kA galAgato'nyo vA saM aNu vA gacchati mAgaNa, soci ciMteti-eteNa ahaM gacchAmI, - pacchA bollo cAklehiM virasaMbhaUNa guvilae daise galagatto karati babhiyaM rakharagaM dauraM gale choeM ekkaraleveNa caiva pADeti, aNusu samattibho pAhare sAvaikkhaM khalugAdisu, gira verA gIlAe aNNAstha vA hRdi / se haMsA panipahAya dutA bIyANArga khAnu gAdisu chanditvA hatyA chatA,bhiMdittA sItala 33 pahAreNa, poTTe vA gallaeNa uddAvettA mAresu,"lupla chedane "lumpatti,jadhAvidhA vinutte satve gAmI ya AhAroti tti evaM prakArA tattha AhAra kRttiH, droheNetyarthaH,NI vA so bhaN kiMci karassaNaM vA AhAraNinita karaiti / iti se isItyupa darzane, maharmihatA bahupadesiehiM cirakAla dvitIehi ya pAvehi ahi kammehiM AtmAnaM upa sAmIpye, Ai-maryAdAbhividhyoH, "rakhyA prakaTane" Abuksapisvayameva upetya AzvyAtItyarthaH,yathA'hamevakarmA, tenaiva mahatA dro heNApApema karmaNeti vaktavye eke anekAdezAcyA pAvehiM kmmehi| adhavA lena drohaiNa mahatA pAyehi kAmahi aTTAhaM bajjhati / avAha-ekasmina prANatadhe kathamaTavidhaM karma badhyata iti?, ucyate, yathA ghana padASTiIka, mAna ahi vi|se egatio ukcara gabhAva paDiseMdhATa,upetyacaratIti upacarakaH,bhAo bheDetu musArvati Ava uvakkhA isa bhvti| pauipadhio pachipaNa socilAe egahatA khettA bhattA jAva uvakkhA ittA gaThiodI lohamaNa samugae bagapoliyaM kariti iidatuM Tharabho zAma UraNao,taM kuttamAlo vA mAreti, aNNataro vA tasI pAsI pANI ti tasyA laMbhe chaalaadi| Page #93 -------------------------------------------------------------------------- ________________ navAgurinIti vAhI vagguraM karIti, Ahe hesAdhAzayAdiNomie parAe vaggurAevaidekheM mAreli,aNNAsara sase ti sUkara-rojna-vAdyAlie samAratisauNA mauratittirAdi,aNNasaropANo tasya tassa bAhitae aNNa kiMci mAraiti nAnyamAraNya vA savaM (stt),jdhaackvaaii| mArito macchagaMjAneNagaleNa ghA, aNNalaraMvA lhppgaaraadi| saigatio godhAtagabhAva paDisaMdhAya goNa mAreti,tasyAlAme mahiSamelA vaa| kei puNa bhAMti-soariyabhAvaM ti0 mahisaM, aNNataro labbatistio goNAdiI soNaio AgAsa pANaM Davo ya, aNNAtaraM ti tadalAme khAilAo birAva) maareti| sovAgaNiyantiuti suNae pacaMtI sovAgA, Ni Adhikye, aMtesu [ga] mAdI vase tIti aMtiA, madhA paccaMtiyA,evaM so a vi adhiyaMti joNiyaMtiyo so puNa sovAhinto vi aMtiyatarI bhavati, rahita ityarthaH, co(jI) puNa purisa mAritti gollavisae sAhmaNaghAlaka iva purisaghAtao vi garahipnati, prtoynnigcchti|utaa vRttiH|| dANiM-- ---- ----- se egatimI parisAmajhAtoulletA ahamaiyaM haMtiraM vAvagaM vA nAvagaMvA kavIyagaMbA kavikavijalaM vA antaraM vA tasaM pANaM haMtA jAva uvakravAisA bhvti|se egatio keNai AdANeNaM viruddha samANe aduvA khala kedANaNe aduvA surAdhAlaeNaM gAhAvatINa vA gAhAvatitANa vAsayameva agaNikAeNaM sassA zAmeti anneNa vi agaNikAeka samasAI jhAmAveli agaNikAe sammAI jhA taMpi aNNaM samaNujANati iti se mahatA pAvahiM ka mahiM attANaM ukmaLAvRttA bhannaH / / se egatio keNa bhAdANe viruddha samANe aduvA ravaladANe adudhA surAdhAlaroNa gAhAvatINa vA Page #94 -------------------------------------------------------------------------- ________________ gAhAvatiputtA vA uTTA vA goNANa vAghoDagANavAgahamANa vA sayamaiva dharAo kapyeti anneNa vikappAvaitikapotaMpi aNNaM samaNuna jANAti iti se mahatAjAva bhavati // se egaio keNati AdANe viruddha samANe aduvA ravAladANeNaM aduvA surAyAlagerNa gAhAvatINa vA - gAhAvatiputANa vA uTTasAlAo vA gauNasAlAo vA ghoDAsAlAI vA gaddabhasAlAnI vA ke ragoMdiyAe parihisAsayameva aga-- pikAteNaM jhAmeti bhaNNeNa vi jhAmAvati jhAmeM taM vi aNNaM samaNujANAti itise mahatA jAva bhvti|| se egatio keNa AdANeNaM viruddha samANe aduvA khaladANeNaM aduvA surAthAlaeNaM gAhAvatI vA gAhAvaDyuttANa vA kuMDalaM vA gurNa vA maNi thA motiyaM SAsayamaiva a vaharati aNNaNa vi avaharAvaiti avaharaMtaM piaNNAM samaNujANati iti se mahayA jAva bhvti||se egatio kaiNati AdANe viruddha samANe aduvA khaladANeNaM adavA surAdhAlaeNaM samaNANa vA mAhaNANavA chattAM vAdaMDagaM vA bhaMDagaMvA mattagaMvAlaDigaM vAbhisiAM vAcelagaMvA cilimi ligaM vAmagaMbAcammachedaNagaMbAcammakosaM sayameva avaharati jAva samaNujANali iti se mahayA mAvasvakkhAitA bhvti|se egatioNI ti, viligichatA-gAhAvatINa bAgAhAyatiputtANavAsayameva aANikAeNaM osahIo jhAmeti jAva aNNaM pijhAmataM samaNujANati iti se mahayA jAva upakvAlA bhvti||se pAlibho jokhitigichati,taM. - gahAvatINa bAgAhAbaliputtANa vA uhANa vAgoNANa vAghoDagANa baa| gaddabhANa vAsayameva dhUrAto kapIti aNNaNa vi kapyAti aNNa pikaptaM smgujaannaati||sai ematiau jo vitigiMdhali taM0-gAhA Page #95 -------------------------------------------------------------------------- ________________ vatI vAtAhAvatiputtANavAuTTasAlAo vA jAba gaddamasAlAjhovA kaMTagoMdiyAe paMDipehitAsayamaiva agaNikAeka jhAmati jAva samaNujANati se egatio No vitigiMchati, sai0- gAhAvatINa vA gAhAvatiputtANa yA koDalaM bA jAva mottirya vAsayameva aSaharati jAvasamNujA gati se egatimI NI vitimiMtitaM0-samaNANa bAmAhaNANa vA daMDa vAjAya cammacchedaNagaMvA sayamaiva avaharati jAvasamaNujANati iti se mahatA jAva uvakravAtA bhavatiAse eAtio samaNaM vA mAhaNaMSA dissA prANAvihehiM pAva kAmehi asANaM upakkhAstA bhavati, aduvANaM accharAe apphoDittA bhavati, aduvANaM pharusaM badittA bhavati,kAleNa vi se aNu pavidussa asaNaM vApANaghA.jAvaNIdavAvesAbhavali,je ime bhavatidhaNNasaMsAbharosAzanasagAsalagAkimaNagAsamaNamA pavvayaMti le vaNameva jIvitaM pijjanIvitaM saMpaDitUti,nAite paranogasa aTThAekiMciti sikissati tekvati te sauyati teti sIlippaMpti te pitRRti te pAralappati te dukravaNa-soyaNa-jUraNa-tippaNa-piTTaNa-paritippaNa-vaha-baMdhaNa-pAraphilemAo appaDiviratAbha vati, te mahatA bhAraMbhaNa te mahatA samAraMbheNaM te mahatA AraMbhasamAraMbheNaM visyamabAhaM pAvakammakiccahiurAlAI mANussagAI, bhaugabhogAI bhumittAro bhavati ta jahA- aNNa bhaNNakAne pANaM pANakAle vatthaM vatthakAle leNa leNakAle sayaNasayaNakAle sapuSvAvaraMca NaM hAse katalikAme kayakouya-maMgala-pAyacchitte sirasA ehAtekaMThamAlakaDe bhAvidyamaNi-subaNe kappitamAlA-maulI pahibaddhasa dA revATIriyasoNisuttA-mAnadAma-kalAye mahatatatyaparihitecaMdaNokiravattAgAya-sarIremahatimahAlitAe phUDAgAra Page #96 -------------------------------------------------------------------------- ________________ sAlAe mahalimahAliyaMsa sIhAsAMsi itthIgumma saMparibuDe sabbarAieNaM joiNAjhiyAyamANeNaM mahatAhataNataNazItavAtiyatatI-tata lAla-tuDiya-ghaNamuiMgapaDapyAvAisaravaNaM urAMlAI mANussagAI bhIgabhIgAImuMjamANe viharati tassa NaM egamavi ANarvamANassa---- -jAvacatvAripaMcajaNA avRttAcaiSa amuTuMti,bhaNahadevANuppitA ki karemI? kiM Aharemo? kiM uvaNemo? kiMvaNemokiM Adhi - -havemI? kiM bhI hiyacchita kiMbhe AsAssa sayavara, sameva pAsittA aNAritA evaM ghadaptiAti-deva khalu ayaM purise,devasiNAe stanumaya purise devajIvaNijje khalu ayaM purise, aNNevi yAMuvajIvaMti, tameva pAsittA AriyAvadaMti-amiLUtakUrakamme rabalumayaM purise atidhaNNaNe ati Atararakhe dAhiNagAbhie ratie kahapakvie AgamissANaM dullamabIhie yAvibhavissati icyetasma -gANasa uvitA verI umabhigijhaMti aNuhitAvege abhigiprati abhijhaMjhAurA abhigimaMti, esa ThANe aNArie akevale "appaDipunne anumAue asaMsuddhe asalagattaNe asidimAge amuttinaga aNilAmAge jhaNijjANamagge asabaTukravapahINAma asalvadukkhapahINampI etamiccha asAdhUesa khanupaDhamassa ThANassa madhammapakhasmavibhaMga evmaahit| -se emati o parissamajhAtI uDvetA ahamettaM hU~cchAmi, hI viseso puvyuttehitI, usyate (ucyate) - le ke pacchaNNaM kareM si, imo puNa aNNImATINakArI essako kaTTAnimitta vAmasaMvA khAi sukAmo hatyatyo SA Page #97 -------------------------------------------------------------------------- ________________ -adhammapakratI vA vANajjamANe jAvaliyATrIhakArakA kai samAsaiNa uAddarasaMliAetaipuNasavve avaravakuddhA kuttA, ime aNNe------ virodhitA buccaMti-se eAlio keNai AdANeNa AdIyata ityAdAnaM grahaNamityAsatkasyakAMvAbhAdANa 1zabdAdInAMviSayA NAmsadde tAva AkuTThoNiditI keNaipacchAkaTTho bhavatirUvaisuparasaNA diTuMbhikkhukAdIvirussaliAgaMdha-rase udAharaNaM sautramaiva- - khalake dANaM khalabhivAvaM tadUrNa divaMNa diNaM vA teNa viruddhoAsurAyAlagaMti thAloNa murA pijjati,tatya parivADIe Avedusma vArI NadiNNI uDavittIvA,teNa viruddhI jelo loga(loga) bhaNativAraviruddho-gAhApatINa vA gAhAvatiputAvAsayameva sassA -pasA AlUlAlUNANi pagaraNasthANi ummaggeNa jhAmapti, aNNavAjhAmAveti, jhAmilAI aNubhANaptisuTTatume jhAmitAiMti evaM phAse viAhalo bharitI vAkeNai asuaNA naveleNaM ucciTaNavAAseeAtioghUrAto kappeisAlAsoDahatiA kiMci kuMDanamuNe tijAiNNA tANikuMDala-guNesiyAbaNNAitANAmehalAdINitANihitANimotiyahArAdiAevaM tAhAhA)gihANa vivAdamI aNNo pAsaMdusthANa didvirAgaNaM vAde vA parAito sayameva taisi aNNa kiMci pariyAja asthi taM avaharasitaMjadhAndaMDagaMvA bhaMDAvA pAva paridhoraNa vAn sayameSa avaharati jAva saadijhiti| evaM tAva virodhiyA gtaa|ime aNNe adhirAhitA buccaMti-soegatimI Nio] viligicchadina -neti pratidhedhe, vitimicchANAma vimI mImAMsA ityarthaH, nAvimati namAnase itti, iha-paralI ke vAdogho'sti nAstIti vA | gAAyatINava Page #98 -------------------------------------------------------------------------- ________________ sayameva agANikkAeNaM sassAIjhAmei aNNaNa vA jAva samaNANabAndaMDaM avhritte|etai tApa asaMvRtAutA sAgammaNirAga-- -ssuvA gihastha-pAsaMDatyasya dahaNacchedaNA-upahAra C]kRtA iti| idANi dRSTiviruddhA AmADhamicchadiDikA bucyati-so eNgatimo samaNaM vA mAhaNaMvA gArma gharaMvA atitIvA aNNasya vA katthaidullabhadaMsaNaM avasauNaM li maNNamANo Asurutte ruhA aduvA accharAe mAjhiyAre roseNa vAmAva bhaNati, accharA nAma cappuDiyA,kiM jJApakam ?,tIhi accharAlivAtehilisattarabUtI eAe accharAe apphoDeti ttibhiguDI kucitaniDAlA phiTTaphiTTa bhaaNti| aduvANaM pharusa bhagati kAle visejjati bhikkhAkAta - - davAvettAgajo videti taMpi vArei,evaMcaNaM vadati-se bama dhuNAmata ti dhUyate 'neneti dhuNNa kammaM taNa-kahAragAdikamahatA, azubhairvA prAgupacipApakarmabhirhatA pabbayaMtimiroLUta tikuTumbasareNa anaMtANa taraMti kurbuvAti pIseMtuMtI pavvatA AlassiyAvasana ti vRSalAHtrivAticArakA zahAitaH kRpaNaH pASaNmAbhitAti evaM dRsyA asavRttA:saddhamammInatyanIkA iNamevAdhijjI-vitaM dhik kutsAyAm azobhanaM jIvitadhijjIvitaM ihalaukikAm , tRhavRhapRSTho "sapI hayati hayAta) saMpavhiMsina paralaukika kiMcthi viatyAzliSa AliduHne "(saMpati hayaMti saMpaniyUhAta na paralaukikaM kiMci vi atyahI nalisyanti na sAdhayantItyartha ihalokaparA te tumhAMsi duravehaM saMjoeMti dukheti bhAva paritappapti te ailesiM sAdhUNaM dubarakhaNANAlo somANAto li Page #99 -------------------------------------------------------------------------- ________________ jAdhaparitApAtI appaDiviratA bhavatiAta puNakei iDimatomavaMtiNyAdiNo, keyi aNiDDimaMto, iDimale sAva bhaNatiete puNakei-iDisatI bhavetirAyAdiNI,kaiyi ANiDumalo, ijimAiTTimAta tovA-mahayA AraMbheNa paraNimittaM caiva tAva iSTajhApAkAdisvAraMbhI bhavati jApa lasakAyo vadhijjati, AhAranimitta lisira-vaga-cchAlaga-mahisansUgarAdi puddhvi-dg-agnni-vnnssikaaiyaavdhijjti| uhaMca-"laNakadugNemayassitA sammata chaNhaMkAyANaM AraMbhasamAraMbhe virUvasvaihiM pAvakiccahi aNNa daMDati aNNa vaidhanti aNNaM -ruMdhati kAraNAvetisavassaharaNaM kariti aNNaM mAreMti, eyamAdIhiM pAvakAmahiMdhaNaMuvajiNittA baMdhavANulomatA(baMdhANulomatI)vibhAta bhedA ti kAtuM kiM kareMti viThalA mANusA jAvabhesArI bhumitAro bhvti| mimiti se bhaMjate ?, ucyate, aNNaM aNNakAle sAyaM pAyaMca, prANa -udA prAmAcA hAta-samAlakhANaM vatthakAlorale) rAmagharANi ,mohaNakAle sayalA-''saNANi tiAyovAyasyAbhISTA kAlavibhAgaH -krIDAcezvarANAM vidyateso pullo pulaNhe aparaheAhAte katabalikamme accaNiyaM kareMti kuladevatAdINAkotuAI sIjjhaya-jjohA -loNAdINi ca ihaMti maMgalANi sihatthayA hariyAlayAdINi se kareMti suvaNNamAdINica chirvati pAyacchintaM dussuviNApaDiyA taNimittaM dhIyArANaM dehiAsiraMsiNDAte sirahA raNadINi sasIsoNhAtiAmAvidyamaNicUlAmaNiH so vi suvaNeNa hevA paDiSajjhati, savaNNAbharaNesunAyeNa maNIo vijnati |kappita ghaDita,mAlA makkhattamAlAdimaulIsaoho (mauhosIpuNa kamalakulasaMvutImaulI Page #100 -------------------------------------------------------------------------- ________________ cyAti,tihi siharaehiuDI vuccati, caturassIhi tirIDAvagdhAriyalaMSitaM jJApakaM "AsattovasattvagghAriyana soNi kaDI, -soNisubhagaM kaDisuttakAmAlijjati mallaM siradAmaDAdi kalAvI ti kalAcIkaDAIcumavvalagAdINiApabvatakUDaNibhI pAsAdesattate vAmiheragihe ucce mahatA akvataMNAma akravANabaddhaM gijjati,jahaNADagaM pavaMcI vAtilaNaM tAhAghaNaM latamAdINi rataSA,ghaNA - yAmahA mahAravetyartha: usalAI urAlAI asyate aneneti asyakaM murakhAlamevakIDanta aNAriyatti aNNAlI micchAdiDI aca ritrIdeivo'yaM purisoNamaNussI,Nagloke jAlI vasahi tivaatennaardevii| devasiNAettisnAtaka zreSThadevatve vasati indatulyAjalajI ---sobhita iva saro,sapapha-phalovAvaNasaMDolarthibhiH uvajIvaNijjI aNe viNaM baniye hyAgnitA aparibhUtA bhavanti tadevaM NANAdImA yariyA, abhimukhaM kAnta abhikrAntamA, karadIni hiMsAdIni, adhidhUNNe dhUyate'nematAsutAsugatiSu vAtAiddha ivareNUdhRSNaM kama se jio titalui hiMsAdIhi kAmehi appANaM ekAMtIti AyaraparakhI dAhiNagAmiesi je AkirakAmA bhavasiddhiyAvite prAyeNa davikhaNNejhura --- -- -esuvAmaNussadevesuya uvavajjatiAjssa bhavasiddhIyassa avaDDo paugAlapariyaTTo seso acchatisaMsArasta so suparivao,adhie maNDapakvieabhavasiddhiyAsale kaNha parivayA AgamissANe titthAtarANaM titToNagAtouvaDhe mANA akahavi mANu msa lamati tatthAvi dalUhabodhie yAvi bhavati etassa hAssa issariyaTThANamsa uvitA NAma pavAjAsamuhANeNasamuTThiyA pare Page #101 -------------------------------------------------------------------------- ________________ pAsaMDAlimhA abhijyAlomo praardhmtynaantrm|annuhitaagihessaaasvvdurvpphiinnaatgoetmicchtti esimicchaTThiI-- pariggahA, asobhaNA asAdhUpaDhamassa0 adhamma pakravassa vibhaMge aahit|| ahAvare doccassa ThANassa dhammaparavassa vibhaga evamAhijjaise baimipAINaM vAkasategaliyAmaNussA - bhavaMtitaM jahA-AyariyA vege apAyariyA ghege uccAgoyAvIyAgIyAvege kAyamasAvI hussamatA vege suvaNNA vaigevaNNA vege -surUvAvage ThurUvAvege, taisiMcaNaM khettacaNi parigahiyANi bhavaMti eso jhAlAvagI jahA poMDarIe tahANelalvI teNeva abhilAveNa mAvasayovasaMtA savvattAe parinikhuDe ti bemisAesa ThANe Arie kaivale mAvasabvadukrabappahINamAge elasamme sAdhU doccasma ThANasa dhammapakravasmavibhaMge essmaahite| adhAvare doccassandhammapakhassaeSamAhijmAtAevaM tAvat adhammapakravo buso,chAyAnDa'tapayat zItoSyAvara jIvita-maraNapatsukhaduHzvavadA, tatprasiddhaye idamyucyate-sebomi pAINa vAda saMtaigatiyA maNussA bhavahitaMjadhA AyariyArogalesiMcarNavetanvatthUNisoceva poMDarIyAmao sUitrAva savvadukravAe pariNijyuDe ti vaimiAesa ThANe jhA rie kevale jAva sAdhAdIccassa gaNassa vibhoeymaahie| Page #102 -------------------------------------------------------------------------- ________________ ahAvare taccassa hAssa mIsagassavimaMga evamAhijjati je imemavasi mAraNNitA bhAvasahiyA gAmaNiyalitA kaNDa IrAhassilA jAva te tamo vippamuccamANA mujjI elamUyattAesamayattAe pacyAyali,esa ThANe ajArise akevala jAva amsabaTukravAhI mAge egaMtamicche asAvaesakhalu taccasmAmAssamIsagassa vimaMgeevamAhita ahAvare taccassa ThANasamIsAssa vibhaMge evanAhijjati adhamma paraveNadhammaparakhe saMjuto mIsagapakkho bhavati taba tvadharmo bhUyAniti kRtyA adharmapakkhaeva bhavati riNadezevarSanipAtayat abhiNavevA pittoTo zarkarAkSIrapAnavat amlarasabhAvita vAdravye kSI prapATavala evaM lAvanimayyAdarzanopahatAntarAtmAna: yadyapi kiJciviramanselathApi mithyAdamibhUyastvAt aviratibhUyastvAccAdharmAmunu bandhAccAdharmapakSa eva bhavati,jAva elamayattAe paccAyatiesa ThANe aNAriejAvaasAdhUesabalUtaccarasammIsagassa adhammapa kravassa vibhage Ahitega ahAvare padamassa ThANassa adhammapakkhassa vibhagaevamAhijjali-iha rakhanu pAdINaMvA kasaMgaliyA maNussAsarvati -mahicchA mahAraMbhAmahAparigahA adhamiyA adhammANuyA adhAramahAadhammakkhAI adhammapAyajIviNo adhammapaloiyo adhAmapala jjA adhammasIna samudAcamma adhAmaNacaivaviti kapImANya viharatihaNa chida bhiMda vittamA lohiyapANIcaMDAruhAkhuddA sAhasi Page #103 -------------------------------------------------------------------------- ________________ uktaMcaNacaNa-mAyA-NiyaDi-kUDa-kavaDa-sAtisaMpogabahulA dussIlA duvvatA duSpariyANadA asAdhusabbAtI pANAsivAsAmI appaDiviratA jAvajIvAe jAvasabAau parigahAo appaDivirayA jAvajjIvAe savvAtI kodhAtojAvamicchAdasaNasallAtI appaDibiratA,salAto NDANummaddaNa-vaNa-gaMdha-vilevaNa-sadda-pharisa-rasa-sava-gaMdha-mallA-laMkArAto appaDiviratA jAvajjIvAe savvAtIsagaDa-raha --jANa-jugga-gillithilli-sIya-saMdamANiyAnsayA-''saNa-jANa-vAhaNa-bhoga-bhoyaNapavittharavihItI apADiviratA jAyajjIekaya-vikkaya-mAsa-'ddhamAsa-svagasaMvavahArAo appaDiviratA jAvajjIvAte savyAno] sivvAto kUDatula-kUDamANAlI apadhiviranA jAva jadhAnI savvAtI vAle savAto hiraNa-suvaNNa-dhaNa-dhaNNa-maNi-mauttiya saMkha-sita-pyavAnAtI appaDiviratA jAvajjIvAe savvAtAmAraMbha-samAraM bhAlo appaDiviratAjAvajjIvAe savAaukaraNa-kArAvaNAtIappaDiviratAjAvajjIvAte sabbAtopayaNapadyAvaNAtIappaDi -viratAjAvajjIbAe salAto koNa-pidRNa-jamaNalAlaNa-vadhabaMdha-parikilesAto appaDivirasAjAvajjIvAte je AvaDaNNa vahappagArAsAvajjA abohikA kamrmatA parapANa parisAvaNakarAje aNAriehi kajati tato vi appaDiviratAjAvajjIvAte se jahANAmae keyi purise kalasanmasUra-tinamugga-mAsa-niphAva-kulastha bhAlisaMdaga-palimaMthAmAdiehiM ajamate kUre micchAI puNaNti| evAneva tahappagAre yurisAThA tittira-baTTA-lAvyA-kavota-kaviMjala-miya-mahisa-varAhanAha-goha-kumma-sirisiva mAdiehi bhajAtekaremicchAdaMDa pahuMjaMtijA viyase bAhiriyA parisAbhavati, taMjA-dAse ti vA paise ti vAmAyae tiSAbhA Page #104 -------------------------------------------------------------------------- ________________ ille titAkamamAkAre ti vA bhogapuriseli vA taisi pi yaNaM annayaMsi vA ahAla husAMsi avarAhasi sayamevagaruyaM daMDaM Nivyattei lajahA - -ima bhedha duma muMDeha ina tajjeha durma sAleha imaM aduyalaMdhaNaM kareha imaM giTAlabaMdhaNaM kareha dama haDibaMdhaNaM kareha imaMcArAgabaMdhaNaM kareha imaM jamalaNiyalasaMkoDiyamIDiyaM kareha imaM hatyAThiNNarya kareha ina pAyachiNNAyaM kareha dasaNupamADiyayaM vasaNuppAyarya jibhuppA Diyarya aulaM vilayaM kareha ullaM vityaM kareha ghaMsiTA kareha dholiyaTA kareha -sUlAtayaM kareha saMlA bhinnayaM kareha rakhAravatiyaM kareha vajjhayaliyaM kareha siihpucchiyaa| kareha vasabhapucchiyAM kareha kamgidaTTA kAmAnimasaravAdiyagaMbhatta-pANAniruddhA imajAvajjIva baha baMdha kareha imaM aNNatareNaM asubheNa kumAraNaM mAreha / / jAviyase abhitariyA parisA bhavati tanahA mAtAti vA pitA ti vA bhAtAti vA bhaginI livAbhamA ti vA puttAti bAdhUtA ti vA suNDA liyA, lesi piyaNaM aNNAyaraMsi ahAlAMsi avarAhasi sayameva mAM daMDa gibattei, sIodagaviyarDana (si) obole sAbhavati mahA mita dosavalie jAva ahite parasi lomi,durkhali soyaMti "jUsi lipyati piTuMsi parilapati se dukkhaNA- soyaNa-jUraNa-tippA-piTTaNa-paritappaNa-vaha-baMdhaNa (paritappati te dukhaNA-soyaNa jUraNa-lipyANa-pitRNa-pazlippaNa-vaha-baMdha parikalesAtI apaDiviratA bhvti||evaamev le isthikAme hi mucchiyAgihA gaditA bhajyovavaNNA jAva vAmAIcaupaMcamAI usmAI vA appanaro vA bhujjalaro vA kAla bhujitu bhoga bhogAIpasakliA vegamagAI - verAyatAI Page #105 -------------------------------------------------------------------------- ________________ saMciNitA bahuI pAvAI, kAmAI urasaNa saMbhArakaDeNa kammuNAsa jadhANAmae ayagole ti vA selagole livA udAsi pakvitte samANe udagatanamatibatitA ahe dharaNislapaMDavANI bhavati, evAmeva tahaSpagAre purisajAte vajnabahule dhuNNabahule saMkabahuLe verabahule appattiyavahale demabahule NiyaDibahule sAibahule ayasabahule ussaNNata sapANaghAtIkAlamAsa kAlaM kiccAdharaNisalamasatittA bhahe masalapatidvANa bhvti|| -- ahAvare paThamassa0 adhAmapakravassa vibhaMge evamAhijjati |adhaah-dRttpryojnaanaampryog1 ucyate kintu yadava tApadiSTa sAdahocyate, adhammaparave dhammaparave mIsao ya / uhi-pula bhaNitaMta iha vijJoSopalabhI dattavyaH katham? sa eka (a)dharmo vaDAnakAraH apadizyate, latkAraNaM kArya vA dharmapaThaM narakopapatti, takhA ca pANDamizrAmadhArmikA uktA ihagRhasthA yeva tAyeNocyante adharmikANi karmANi pralokayantItyataH adhmmpnodnnii| ranyoraikyamiti tavaiva ca a] dhArmakai chu Page #106 -------------------------------------------------------------------------- ________________ - NaM NaragA aMtI vaTTA bAhiM caurasA ahe khuruppasaMThANasaMThiyA NiccaMdhakAratamasA vavagdhagaha -caMda-sUra- NakravatItisappahA meda vasA-masa- sAhira-pUya- palacivallalitANulaivagatalA amuI vissA paramaduhimagaMdhA kAu kiNha agaNivaNNAbhA kavaravaDa phAsA daradhiyAsA asubhA garama asubhA raesu vedaNAo ||nno caivaNaM Araemu goraDyA giddAyati vA payalIyaMti vA suI vA rati dhiti vAmati vA upalabhate te NaM tattha ujjalaM vipulaM pagADhaM kaDayaM kasaM caMDaM TukravaM durgA tivaM durahiyAsaM gairaiyA veda paccaNubhavamANA viharaMti / / ..se jahANAmate sakro siyA palalAge jAte mUnIchinne agge jAe jatoNiNa jatI visamaM jato Tugga tato pavaiti evAmeva tahappagAre purisajAte gamAlo galbha jamAtI jamma mArAtI mAraM pAragAtI pasaMdukravAto -- -dukkhaM dAhiNazAmie gairadae kaNha pavizvavae AgAmassA NaM dullabhavIhie yAvi bhvti| esa ThANe aNArie akevale jAva asabakravappahINamagarI egaMtaticche asAhU paThamassa ThANasma adhammapakravassa vibhaMge evamAhite // ------- Page #107 -------------------------------------------------------------------------- ________________ kAsurajyanta iti adharmapalajjamA jerattaese lattae"f anuyogAsU0 jhApakAlA adharmasamudAcArA adharmavittiti knnddN| - vRsyAmiva ca haNa chinda, haNa si kasalatAdIhi chiMda tti kaNa-NAsoTTansIsAdINiAsIsapoTTAI kanta tti vamocaMDA -zaidA AsurA raudrANi hiMsAdIni karmANi kareti raudrArAkSudroNAma svamanasAhavAso'pi Na muMcatiA bhasamIkSitakArI sAhussioNavamAremANassa vikRtIyAssa yaNIlI rAgasseva nniiniie| evaM tamsa mahisamAdIsattANi lohiyalitA pANitti mohitavANI vaMcakucakuMca auTilyai"ud-udbhAvobhAveSu chaiTaupu IgharakuMcanaM sokuMcanaM,adhA koi kicci mUlAisagaM,sasthakoi mAmImAnavicakSaNaH tiSThati, so ANati mA savvaM chijjataM ina 8 AhAyazvarasati etarasa, rAule,vA kahehiti,to ucaMceUNa acchati -jAyaso bAlA vaccu pralambhane"vaccanaM jadhAabhayo dhammAcchaleNa vaMcitI pajjItasmasaMliyAhiM gaNijhAhi, mRgo'pizINa ba cijjatiAadhikA kRtiH vikRtiH atyupacAra ityarthaH,yathA prakRtasyopacAzat samya nivRttiA,tathA atyupacaro'pi duSTalakSaNameva jadhAkattio seDI zayANaee atyupacAreNa mAhitI aniza aganaveMcula dhamaljhayasIna sainikravAhAvIsabhakaraNamadhi kacchatahiM taM veti kimADikSiNA deza-bhASAdi viparyayakaraNa kapaTama,jadhA AsADhabhaliNA AryArayovajhAyansaghAullagAla appaNI Page #108 -------------------------------------------------------------------------- ________________ jaya cattAzmiIdagANikkAlisAuMkavauvaM lokasiddhatvAccayayA kaTakArSApaNa-kUTamANAmitiAsAtisaMpayoga bahulA zaumAvizeSa: mAliyA nyUnaguNAnubhAvasya dravyasya yA mAlizayaNa dravyeNa saha saMyogaHkriyate so sAtisaMpayogI, aguNavatazca guNAnuzaMsA guNavatIti Ahaca 'sohotisAtijogI dabaM jaM uvahitAbbesu / dosaguNA vayaNesu ya atyavisaMvAdaNaM kuNaisAkSA -ele puNa ullaMcaNAdayaH sabve mAyAyAH paryAyazabdAH yondrazabdasya zaka-purandaravat zabdAH yadyapi kriyAviziSTA; tathApinendra jIvA zabda vyatiricyante tvaM yadyapi kriyAnimitto'bhidhAnabhedaH utkaMcanAdInAM tathApi na mAyAmatiricyataranse) evaM agni-sUrya-candramA abhidhAnamaidenArthabhedaH (dussIlA dubbatA duSTazInaM yeSAM taibhavanti du:jhIlAH, pAramitAvikarikhappaM visaMvadanti duraNuNeyAda -ruNasvabhAvA ityarthaH duSyAnivRtAnimeSAM te bhavanti duvvatA,yathA yajJadIkSitAmA ziromuNDarna aNhANaNyaM damAsayaNaMca eSamAdIni cale sAni tathApica chAlAdIni sattANi ghAtayanti (Aha hi-"phTzatAni niyujyante." "TaNAdisamRddho "tasya Anando bhavati kazci -danyena yastu pratyAnandaM karIti pratipUjAmityarthaH, satugarvAt kRta tatvaSTA nainaM pratyAnandati TuppAThiyANaM do bhvli| Ahari upakamizaktiptA,marAH puurvopkaarinnaam| doSamutpAdya gacchanti, maGganAmiva vAyasAH gAyA Page #109 -------------------------------------------------------------------------- ________________ savAau pANAtivAlAmItijaivi loga girahitAbabhaNa-purisavadhAdI pANAtivAsAlIvi appaDiviratAeivaM musAvAlAkUDasa -vizvayAdiseNa sahavAsa-leNAdInyAsAvahArA isthi-bAlAle gAdI vaa| mehuNe agAmmarAmaNAdI pAragAhe joNiposagATriAsalAte kodhAtIjAva micchAdasaNaM,savvAoNhANummaNa kAma puvamaMgito bAmaddijAti pacchA hAli,tathA visabbatI NhAlummaddaNaeNa -umahinjAti kSaNa abhaMga gAhitAvaNI kuMkumAdI kasAyA yA vilevrnncNdnnaadi| sahAdI paMca visayAlihitI apaDi viralalAma gaSTima agaMthimaM vA,esace alaMkArI, aNNo vi vatthAlaMkArAdi AsabAto AraMbha-samAraMbhAlosi vimAsAsivvAtIkaraNa kAraNa karaNaM sayaM etesiMcevajadhAdivANaM pANAtivAdAdINA aNNasiMca sAvajjANaM,kArAvaNamaNohiM issarAdINa pathaNapATANa limAMsAdI IsarA aNNehiM pAyeMtisilAto kodRNankauddharaNaM ahimaraNaM vAdyettuM palaM pana koTTati piTreti yAciMcanatA-kasa-vetta "lalA lauDAdIhi lajjeiA pAtAdIhiM tAlatizatalapahArA ratIna-paNhimAdIhiIesavadhImArelivAvadhati vANagalAdIhietehi ceva parikilersa kareMti,aNNehi akaradaMDAdIhiM kilesahiM ki lesenAparaM je AvaDaNNe tahappagArA,keliyA buccaMti, goragahaNa-baMdi grahaNa-udohaNa-gAmavadha-gAmaghAta-mahAsamara-saMgAmAdIhiM-sAvajA bhavodhikarA kammalIgA kamrmatA iha paratra vA pareSAM prANAH AyuH prANAdi paraSAMnANA paritAliAdRsTAntaH kriyate niyatve leghAma se jahANAmae keyi purise kalama-masUra lUNe to vA Page #110 -------------------------------------------------------------------------- ________________ vA musalaiNa vA ukkhale koTTato raMdheto vA Na sesu dayaM karati ajae ayate,kUro nirpaNaH,micchAdaMDetti upavAraddhakuddho / evAmeva tahappA titirAdIe Nivevaravo jiddayo ticchAdaDe pauMjali |jAvise tattha bAhiriyA parisA bhavati, taM jahA dAse titA adAso darasatat / tesulesu pesaNesu Niyujati paimaa| olAgAhI bhalI vi vittiiegheppti|bhaailii bhaailbhii| kAmakArakA o loga uvajIvati li, gharakamma-pANI yavAhAdIhiM se virAule veDiM kaaraavimti| tesi pi ya ja aNNata si. lahuo lahusao kAyI bhAtiyA kareti tA satya ruho / guru a prabAhAma (imaM dabhedha kaMThaM / prAyeNa jigalabaMdhA haribaMdhavA viNA vicAreNa kareti,jahA mA lavAjA posA vA sa pahAhitibhA-makuNa-pisuAdIhi jatthabaddho cArijjatiso cArao aNNo puNacArae uDu pigale hiM dohi tihi vAsattAhi gi joehi majyatisaMkIuilamoDitINAmajI hatyesu a pAdesu agana e bajjhati cArae aNNAsya vAso jmlsilskaudditmodditii| ima hatyAcchiNNaM kareha, elo vA do vA hatthA chijjati evaM pAdA vicArAdINaM / kaNNa-Naka-oDha0 cArita-datANaM viruddharajjarsa cAriNaM ca chijjti| itthI casIsa / ahimarAcariyANa muravo majhe chijjeti / asimA dIhiM baigacchI khaMdhe AItUNa vebhasu-- tae chijjatiAjIpaMtasseva hidhae upyAti purohitAdi jAva jillA / olavijjati kUce pabbata-pAdi-laDimAdIsu bAullaMbijjati | ruvizva jIvanto mAretuM sUlAito sUnAe poijjati,avANe sUla soTA muheNa NikAlijjatisUla bhiNNo majjhe sUlAe bhi Page #111 -------------------------------------------------------------------------- ________________ jatinasaToNaM kappetuM loNa-khArAdIhiM siMcaMti vaDA avakapiAjati / pAradAriyAsIhapucchinnati,sIho sIhIe sama sAva -lagAo acchati jAva zAmimANaM doNhavi kaDhasA chiNNaNItA bhavati / evaM kassai puttamA chetu appaNae muhe maMti|kaDaeNa vaiThituM palIvijjati kddgiuo| kAgaNimasaM kAgaNimettAI se sAI maMsAI kaptuM khA vijali / aNNatareNaM ti je aNNe Na mANita sugi- kuMbhipAgAdi kutsitA mArAH kumaaraaH| evaM tAva bAhirapurimANa deDakareti / / tA vi se atiraparisA bhavati,taM jahA-mAtA tivA,tesi pi ahA~lahue tivANaM vA kala uvakavaro vA ko tU NAsio hAritI bhinnI vA ima sIodaeNasiMcahI jahA miladosa vattie jAva ahita paraloyaMsi evaM tAvabAhiraparisAe vA / le dukaveti gAva parisAvati TukkhA to jAva apariviratA bhavati te puNa kiNu evaM kareMti? kAma vasagA, le yakAmA pharisAdiNI parisarA rAyA te ya isthimAdiNI, lata ucyate evAmeva te itthI kAmabhogesu mu + -cchitA jAva vAsAIn bhujita bhogA pasavituM verANamAyataNaM karmAcevAvaNi aTTakAmANisubahukAla dvitiiyaaii|usmnn tiaNekasI ekeka pAvAyatarNa jadhAdidvaM hiMsAdi Ayarati saMbhArI NAma gurugattarNa gahita se jA NAmae aehi pAtrakRtaM tarati,silA vA vicchiNNatto cirasma NibuDati golI puNa vippaMNibuDyuti evAmeva sadhappaNAraM vanmaSahule, pAve vajje vere0" gAdhA ayaso ti erohiM ceva bahuhiDahiM urchacaNa-vecaNA dIhiM sAhavAsa-do hAdIhiM agamma gamaNehi ya ayaso hoti,jesiMca tAI vaMcaNa-haraNa-kaNNachedaNa Page #112 -------------------------------------------------------------------------- ________________ mAraNAdikaraNAdi laisiM appiya hoti| kAlamAse / ...---- --- --------------jiccaMdhakArA anandhamapTAndhIkurvantIti, aNNo vi jAma aMdhakArI bhavatIti, appagAsesugamagharIvaragAdIsute puNa pracaMdhasleva mehacchANakAladdharata iva tamasA ujjotakarAbhAvAndhAca samasA / te caudyotakarA jyotiSkA evIcyante vavatagaha caMda paropyaraM cachindittANaM sarIrAvayavehiMmadavasA0 kAukiNha agaNilohe dhammAmANe kAliyA bhAgigAjAlA Ninti tArisI taihi vnno| phAsA ya usiNavedaNANe karavara phAsA, se hANAmae ke asipale sivA dukAvaM adhizAsijali durghiyaasaa| asubhANayA, asubhA darisa yoNa saha-gaMdha-pharisaiNa bAA vedaNAo vi asubhAANI cevaNaM. NihAti vA ,Ni hA ya suhitassa hIti, nihAca vissASA iti kRtvA leNa sthitaM ujjalaM jAba vedti| esa tAva bharAgola-silAgo jaTilato gurugapaDaNatyAkarI / mI aNNau rukravaditIsipaloM kIrati se jAmae keyi,sakarave siyA pavvayAge jaate| eyAmeva kAlasamae sigdha pAraesUbavajjati tatto ubar3e galbhavakasiesusiriya-maNuesa -kammabhUmagasaMvejavAsA uesu upavasatigatato bhujI gAto rAmajAva gAo dAhiNagAmie jAva dullamakSodhie etamsa sanasya esa dvANe annaarie|ptthmss TAsma adhammapakkhassa vibhaMga Ahite mahAvare doccassa ThANassama pakravassa vibhaMga esamAhijjati- vRha khalapAInaM vA kasaigatiyA maNassA Page #113 -------------------------------------------------------------------------- ________________ bhavati,taM jahAbhaNAraMbhA umpagihA dhammiyA dhammANUgA dhammiTTA jAva dhammaNa caivavittikapomaNA viharatisasIlAsanatAsa ppaDiyAgaMdA susAdhU satAto pANAtivAtAtI paDivijhIratA GharjI vAte jAvase yAvaNe sahappagArAsAvajjA abohitA kammatA parapAnaparitAvaNakarA kajjali talo vipaDiviratA jAvajjIbAe se jahANAmae aNArA bhagavatI IriyAsamitA bhAsAsamitAesaNA samitA AyANa bhaMDanmatta-jikkhevaNAsamilA uccAra-pAsavaNa-khela-siMdhANa-jallapAriTrAvaNiyAsamitA samitA vayasamitA kAya sAmatAmaNAtAvaNutA kAyagutA gussAgudiyA guttarvabhayArI akohA amaION amAyA anobhA saMtA pasaMtA Thavasa hA pahigiDA apAsanA yA ThiNNasautA miLavalelArkasapAI iva mukchatIyA saMkho iva NijaINA sIvI iva appaDihayagatIrAmaNAsa viva nirA laMbaNA vAuriva apaThibaddhA sArakhasalilaMva suddhahiyayA puravapata va nijhavalevAkummI iva gurti diyA vihagAva viSNamukkA svagAvisANaM va ejAyA bhAruDa pakAkhIva appamattA kuro iva sohIrA vasabhI iva jAlasthAmAsI ho va duddhazsiA maMdaro iva appakaMpA saNArI iva gaMbhIrA caMdI iba somalessA suze kucha dilaleSA uccakaMcaNagaM va jAtarUvA vasudharA isa savaphAsavisahA muhala hulAmaNo vivane tayasA jjaMtANasTiANaM siMbhagarvasANa katthati paribaMdha bhavati, se ya paDibaMdhe caubdhihe paNatte,tanhA-aMDaratiyA poyae tibA uggahe ti vA gaheti vAjaNaM jANaM disaM icchaMti tANataNNaM disa apaDiva ddhA suiyA bahabhUyA bhapyAthA saMjameNaM savasA apANaM Page #114 -------------------------------------------------------------------------- ________________ bhiAvemANa viharati / / tasiMga bhagavaMtANaM imA etArUyA jAtAmAtApittI hotthA, saMjahA-cautye bhatte chaThe bhatte aTThamai seTsame bhatte du ghAlasame bhatte cauddasAne bhatte addhamAsie mate mAsie bhatte domAsie timAsie caumAsie paMcamAsie chammAmie bhatte aduttaraMca NaM udharava cayA jikiravatta caragA uvirata rUNikvintacaragA aMtacaragA aMtaraMgA paMtacaragA lUhacaragA samudANacA saMsaTTacaragA asaMsahacaraNA sAtasaMsahacaragA dihalAbhitA adiThThalAbhitA puTThalAbhitA apuDulAbhitA bhikkhalAbhitA abhikravajAbhitA aNNAlacarAgA aNNAyalogacaragA uvaNihitA saMrabAdatiyA parimitapiMDavAliyA suddhesaNiyA aMtA hArA patAhArA arasAhArA virasAhArA lUhAhArA succhA hArA aMtajIvI paMtajIvI AyaMbiniyA purimaDiyAnidhigaiyA amajja-sAsiNo jo jiyAmarasamoI, ThANAiyA paDimAThANAiyA ThakkaDaAsaNiyA NesajjiyA vIrAsaNiyA daMDArAtiyA lADasAiNo appAuDA agattayA amaMDuyA ANihA dhutakaisa-masu-roma-mahA sAtaparikammavippAmuchAciTuMti tarNa ete vihAreNaM biharamANA vahaI vAsAI sAmaNNApariyAgaM pAuli pAuNittA bahu bahu AvAhasi uppaNNAMsi vA aNupyAsi vA bahana bhattAI paccaravanti paccakravAttA bAI bhattAI aNasaNAe chediti aNasAe cheditA sahAe kIratinagAbhASe muMDabhAve aNhANabhAve astavaNArI accha cae aNIlAhaNae bhUmisejamA managasenA kA semA kasaloe bebharavAse para gharapavese lakhAvaladdhe mANA-'vamANaUTIo hIlagAo jiMda NAo, khisaNAo marahaNAmI tamAo tAlaNAo uccAvayA gAmakaMTagA bAvIsa parIsahovasamA ahiyAsijjati tamalu Aroheti,tamahu~ / Page #115 -------------------------------------------------------------------------- ________________ | AzahitAcazmiIhaM umsAsa-nissAhiM aNataM aNuttaraM nivAghAtaM mirAvaraNaM kasiNaM paDipuNa kevamavaraNANAdasaNaM samuppADesisamuppADittA latI pacchA sipaMti bujjhati mujjati pariNivyAyati savvadukravANaM ataM kareMsi // egaccAe puNa ego bhayaMtAro bhavati,avare puNa puvvakAmAvaseseNaM kAlamAse kAla kiccA aNNataresu devalogesudevatAe uvaktAze bhavaMti, taM jahA-mahithiesu mahajjuliesumahAparakA mesu mahAjasesumahabbalera mahANubhAvesumahAsokvesu te Na tatya devA bhavaMti mahaDDiyA mahajmutiyA jAva mahAsukravA hAravirAitavacchA kaDAtuhita-thaMbhitabhuyA gaya kuMDalamaTTagaMDayana-kaNNA-pIDhadhArI vicittahatyAbharaNA vicittamAlA-mauli-mauDA kallANagApavaravasthaparihiyA kallANAparamANullevAdharA - -bhAsura boMdI pakhavArA dilveNaM sveNa digheNaM vaNNaNaM divveNaM gaMdhaNaM dilverNa phAseNa divyeNa saMghAe dive saMThAoNaM dibbAe baDIe ditvAe jutIe diLAe pabhAe divvAte chAyAte divvAe accAediveNaM taieNaM divvAe lesAe dasa disAo ujjIvemANA pabhAsemANA gati kalANA ThitikallANA mAgamesima hayA yAvi bhavati esa ThAse jhAyarie jAva sabaTukalpahINamayo epAtasamma su saadhuu|doccss ThANassa dhammapakrabassa vibhaMge eghmaahite| . - ahAvare doccassa TThANasa dhammapakaraNAssa vibhAga AhijjAti / iha rakhalu pAINa vA sa saMlegaliyA maNussA bhavati, bhaNAraMmA aparimAhA dhammiyAdhammiTTA rajAva viharati.susIlA subbatA utacApaDiviratA jAvajjIvAe savyAto pANAlivAtAto - Page #116 -------------------------------------------------------------------------- ________________ piDivirasA jAvajjIvAe je Avaso tahagArAAukA viratiprakArA,kecateviratAH1, ucyate, se jahANAmae kei purise aNagArAiriyA samisA jAva suhata0, Nasthi tesiM jAva vippamuktAM,lesiNaM bhagavaMtANaM ele vihAreNa viharatANaM jAtAmAtAvitI hotyA,yAtrAmA vA yayA saadhyte| akkhIvajaNavaNANulevaNANubhUtA | adhavA arcayanti tAmityartA zarIram ekkA jesiM gajjhA zarIrasAgatikallANA kalyAjagatiH devatvaM tastha vi aNuttarovavAti esu bemANiesuvA indra-sAmAnika, trAyasiMjJA- lokapAla-pariSadA-SstmarakSa-prakIrNakeSu na svAbhiyogyaH killipika-kAndarSikeSu / dvitikallANe ti uklosiyAhitI ajahaNNamaNujhosA thaa| ArAmesibha6 ti Agame sabhavagahaNe sijhti| esaTANe A rie|es rakhanudoccassa hANassa dhammapakvamma vibhaMge Ahile / / ahAvare lacassa ThANassa mIsavAssa bhige evamAhijjati-iha khata vAkasaMgatiyA maNussAbhavaMti, saMjhA- apipacchA appAbhA appaparimhA miyA dhAmANuyA jAva dhammeNacaiva vitti kappemANA viharati susIlA suvvamA supaDiyANaM dA sAha egaccAtI pANAivAyAjI, paDiviratA jAvajjIvAe egaccAtI appaDipiratA Ava je AvaDaNe tahappagArA sAvajjA abohiyA kammatA parapANaparitAvaNakarA kajjatisatoviegaccAptI paDiviratA egaccAtI appaDiviratA se jadhANAmae samaNovAsagA bhavaMti abhiga yajIvA-jIvA ubaladdhapuNNa-pASA Asava-saMvara-veyaNa-Nijjara-kiriyA-5higaraNa-baMdha-mokravakusalA asaMhajjA devA-sura-nAga Page #117 -------------------------------------------------------------------------- ________________ suvaNNa-jakrasa-rakamayasa-kiNNAra-kiMpurisa garula-gaMdhavya-mahauragAiehiM devANIhiM nigAMdhAo pAvayaNAmo aNAtikamaNijjA iNameva / nigarAdhe pASaNe jissaMkitA NicharivasA NivitigicchA laTThA gahitahA pucchilaTThA viNihichasaTTA abhigatahA aTTha-mija penmANurAga rasA ayamAuso ! miragathe pAvayaNe aDhe sese aNDe usmitaphalihA avaMjutdubArA ciyAghara aMteurapavesA cAuddasa-'TumuhiTa-puSNimAsiNIsu paDipuNNaM posahaM samma aNupAlemANA samaNe niragaMdhe phAsuesaNijjaiNaM asaNa-pANa-khAima-sAimairNa vastha-paDiggaha-kaMvana-pAyapuMThaNeNe OM saha-sajjeNa pIDhaphalA-senA-saMdhAraeNaM parilAbhemANA bahi~ sIta-bbata-guNa-vegmaNa-paccakravANa-posahIbavAsehi ahA parimAhi sehi vIkammahi appANaM bhAvaimANA vihrti|| teNaM etAraveNaM vihAreNa viharamANA baTUI, vAsAI samaNo bAsamapariyAgaM pAuNaMti pAuNitA AvAhaMsiupyAsi vA aNuppaNNajhi vA bahUI bhattAI paccakravAyaMtibahUI bhattAI paccakravAettA baTUI bhatAiM aNasaNAe chaideti bahuI bhittAI, aNasaNAe asA Aloiya parivaMtA samAhipakSA kAnamAse kAlaM kiccA aNNa relasudevaloesu devatAeuvarvatAro bhavaMtitaM jahA~-mahiDiesu mahajjutieK pAva mahAsoksesu saisaMptaheva mAva esa ThANe Ayarie nAva elisamma sAhU taccasya ThANassa sIsagassAvabhaMge evaM Ahita // --- aviratiM paDucca bAle Ahijjati, viratiM paDucca paDie mAhi jati viratAviratiM puDDucya vAlapaMDite A Page #118 -------------------------------------------------------------------------- ________________ -hijjati tattharNa jAmA sasatI aviralIesa ThANe mAraMbhaTANe aNAriejAva asavvuTukraNappahINamaga elimiccheasAhAtatyaNaM / jA sA savvatI viratI esa ThANe aNAraMbhaTThAMNe arie jAva sabvaTukkhappahINamAge etisamma sAhU,tatthaNaM jA sAsabbatI viratA viratI esa ThANe ArabhaNI AraMbhaTTANe esa ThANe Arie jAva savvadukravappahINa marage elisamme saah| ahAvare laccassa hAmmApakrabassa mIsAssa vibhage dhimmo bahuo adhammo zovottikAuM,teNa adhammAmIsao -viesa pakrato aMtatI dhamma pakrayeceva Nipauli 1 ko diDhato, jahANadIe keyi purisA hAAMti kei posAI sIyaMli kei asuyiNa vimuhAI -pakravAti gomAhisakaM ca chagaNa-muttussaggaM kareMti tathA vitaM udagaM bahuglaiNa Na virasIbhavati, kalusIkataM pi khippaM pasIdati,jahA subahagoNa sItIdaeNa thauvaM usiNIdagaM sItIkajati,evaM sAvagANaM bahuyasaMjameNa dhovI asaMamI rakhavijjati UMca-sammaviThThIjIvI -ati aga[--------] taMpiyasa visa) parIkyamANamapica- te bahuatarA jIvAjesusAvAssa paccakravArya bhavati te aime,taM jadhA --pAINaM vAisaMgaliyA massA0 appicchA appA raMbhA appaparihAdhamiyA jAva vittiM kappesANA susIlA egAtI pANAivAyAo paDi - - -viratA jAvajjIvAe egaccAtI appAuviratA,egidiesu apADivirayAjAva ja' bhAva'Ne tadhappagArAntatIvi ( eeo )tattI vime se adhANAmae kei tusamaNIvAsagA bhavaMti,upAsaMti tattvajJAnArthamityupAsakA abhigatajISA-5 jIyAH / abhigama-upalaM bha-kuzalAdayaH Page #119 -------------------------------------------------------------------------- ________________ - zabdAlAnAthI: anyonyena tvamidhAnenAmidhIyamAnA bodhaM manaH prasAdamutpAdayanti kiriyalivA kAma livAegAhra adhikriyala iti -adhikaraNa jIvamajIvaM ca kiyAdhikaraNeNa ya karma bajjhaliti dhakuzalAHAjeNa baMdhI tIvizvajjati so baMdhamokrato / asaMhajjA asaMha- - raNijjA, jadhAvAta hiM mairuna sujadhAvAta paDAgANi sakkati vippariNAvetuM devehi vi, kiM puNa mANusaihiM? aNAtikamANijja tti jAdhA ka smaisusIlassa guru aNatikamANale evaM laisi arahesA sAdhuNo sIlAI vA aNatikamANijjAI NissaMkitAI / le puNa kiha atikRmijjati?, saMkAdIhi saMkaTA dIhi dosehi ata evocyate NissaMkitA chi khitAdi / laTTA, jadhAkoi atyatthI saM jAtaM apapajjatvaM atyaM laTuM tuhI bhavati evaM te vi bhaNaSayaNalaTThA idha tutttthaa| gRhIta pravacanArthAH naye te bhavati [gRhItArthA] pucchituM pucchituM gahitA pucchithaa| vinizcito nirNItaH / anumija0 aSTriyAIpimAvetuMjAva miMati majjA buccati,jassarogeNa tayaM Adi kAuMjAva majjA bhAvitAso TuccikicchIbhavati evaM te AmajjA iSa bhaassitaa| - yathA so parivAyazI rAyagiha bhikaravaM hiMDaMsI jA jA se mahilA kaccati taM taM vijjAe abhijAetuM ekAe guhAe -choddhN| 'vijjAvAtiyo harati ti kAuM pddiviraavitii| plarisI ya bhattAdhAdi paziNentI paMthI limAhitiyAe paDiyarituM tehiM pavisituM jujhaMto mArito batAo amahilAo mA assa sA tassa dishaa| sAya ichAibhamahilA abhijoiliyA pati Necchai chilAbhaNati-- Page #120 -------------------------------------------------------------------------- ________________ majalisa parivAyagaaTThINa ghamilu khIreNa diprati tIse apaicchaMtIelonivari tehiM tassa apaikkhaMlassayAsituM ghasitu khIreNa sahamoThe tuM pAitA, jaghA jaghA pAijjati tadhAtA tammi purise paimma arubhati / sabvesu ghaDesu pItesu ya jahA parivAe aNurattA AsItadhA - aNurattA || ----- --- - . ... jahA sA tammi parivAe aDisese viNa virajjati evaM sAvaovicetiesu sAdhUsu a aNurato jai vi kiMci liMgatthaM vAra satyaM vA udAhaM kareMta pAsati tathA vi purisadoso ti kAtu Na vi pagAto virajjati / uvamA ekadesena dRSTAnta iti dRSTAnta iti - kRtyA jathAmA tammi pariyAyI ssA evaM pabayaNANurAgo so ahamija-paramANurAgastI |jnivi keNa viSpariNAmannai pavayaNAtI-kiM tujhe etthA diTThati ,tathA vibhAti maNetaM - ayamAuso! hai AyuSman (jigaMdho pAvayaNe ahe saise aNaDe ti liNA tisaTTAI pASADya sayAI aNDe / jassa vikassa vidhamma kati taMpibhAti-ayamAuso ! jAva aDDe sese aNDe, leNa gehA usitamalihA avagutaTA - kiM kAraNaM pihimANe kavADe tti NabadRi uigghADetuM] ugghADe kavADe vAparale tuN|uktNc-"kvaauNnno praNolejA" - - pavisaMtI jiyaMtI ma logo mA Nicya saMcArAdi virAhahi ti teNa Niccameva phalihaMussAetuM agadAraM --- ko Tuppamuhe akavADaM vihADe apaMguladAraM acchatiAciyajJAsAgharaMta ghare aNimitANaM jai vi ithiAo achatitatya gareti Page #121 -------------------------------------------------------------------------- ________________ jAvarasotitti tatvesaNaM sodheti kissai mahiDDiyassa asepuraM bhavati, taMpileNa aNuNNAtApavisitu mAtiAeSa tAvat darzana-- smpttuktaa| idAsiIlasampatprasiddhaye idama padizyate-cAuddasaTTamuddidvapuNNamAsie palatamAsassa aTThami pakravarasa udihA-- -amAvasA,puNimA iticandramA pUrNamAsa: syAt seye pUrNimA | paDipuNNaM posaha ti AhAraposahAdi eka posadhio pAraNaM avassaMsAdhUNa bhikaravaMdAUNa pAreti tamocyate-samaNe jizArtha phAsuesajji asaNaM vA eka paDi vAsArase pIDhaphaLage pahilAbha mANA viharatiAidANi sakhI sAvadhimmo samANijjatibahasIlabbata sIlAI sata sikkhAvayAIvitAI] aNuvbatAI.viharaM veramarNa Ni sahAdivisayesu jadhAsattIevairamaNe karaiti, adhavA bati tivAramaNaM titAegaDha piccaravANa uttaraguNe diNe plaanndde'nrhe| posahaM sarIrasakkAra pababhacera ra ayAvAro vAtivihI, AhArapariccAjhau uvavAsI appAsaMbhAvamANA aNNesiMcasAdhudhamma sAvagadhammacakamANAekArasa uvAsApaDimAauphAsemAta viharati udANisaNNikAso kIrati-jamhA abhigatajIvAna ujIvA uvalapuNNa Ava mokkhakusalA lamhA asaMhajjA devAsurAdisu bhaNatikkamaNijjA ya pavayaNAtI,jammA asaMhamA tamhANissaMkitAdi jAva bhabhigataDhA (apavAgati pratyAzatilakSaNaM kriyate- jamhANissaMkilAdi jAya abhigalhA ) vAgati pratyAgasilakSaNaM kriyate-jamhA nissaMkitAdilamhA asaMhajjA,janhA asaMhajjA lamhANissakliAdiH evaM Page #122 -------------------------------------------------------------------------- ________________ jimhA jisa kilAdijAva vAgati pnatyAgasilakSaNaM kriyAle-jamhA nissaMkilAdi lamhA asaMhajjA,jamhAasaMhajjA lamhA NissaMkilAdi; evaM amhA tissaMkilAdi lamhA jikarikhatA,evaM esonaM padaM chahu~tAha ekvekavAraM bhaNatehi jAva amhA abhilaTThA lamhA AlimijA AvaratA,tamhA pareNa puTThA vA apuTThA vA vadaMti-ayamAuso NiggaMdho pAvayaNe aTTe sese aNaDe, jamhA ya evaM pratipadyante tamhA ussitaphalihA jAva pavesA, jamhAevaM lamhA cAuddasa-dumImu0, [jamhA cAuddasa-'dvamImu.] tamhA pAraNAe sabhI jiggNdhii| leNaM etAraveNaM vihAreNaM visaramANA bahuNi vAsANi prApnuvanti paaupaal| pAulitA prApya,idANa avasthima sanehaNA buccati-AvAhasi H atyarthaM bAdhA A bAdhA jarA rogo vaa| sAdhusamIce vA Aloita-paDiyaMtA sAdhuliga ra sa-ghettuM saMdhArasamaNA vasaMthAraMgatA sa lAsaMsavippamukkA bahaNi bhattANika kAlamAse kAlaM kiccA aNNatarasu devesu devamahiDDiesu uvakttArole facer mahaDDIyA hArAvi gati kallAgA nitikallANA jAva bAvIsaM sAgarIvamAI, AgamissabhahA eAgabhavamadhIyA caritaM prApya siddhayAnti, ukkoseNa vA aDDamavamA haNANigaMtu sijjhti| esaTANe kallANa paraMparaeNa suhavivo ti kAuMNa ATArie kevalAlA taccassa mIsagassAmma pakkhassa AhitagAerSa bhaNitA adhammapakravA, tappaDivakravArA dhAmapakkhA ubhaya se jogeNa yatIsapakravAsisiM savesiM udANi kheveNaM paDisamArNa kIrati-je te adhamma ekkhassitA dhammapakvassilA mIsagapassitAya yalesabbe vibAlA paritAbAlapaMDitA Page #123 -------------------------------------------------------------------------- ________________ yabhavaMliga se ttimutteNa cevavakravANaM-aviratiM pahucca bAleyAvirata paDutva paMDiteyAviratAviratiM paDucca baalpNdditeyaa|ttyaa jA sAsavato aviratI esa dvANe AraMbhaTThAMNa, Arabhe asaMjAmo avirati si vA egtttthaa| tatthajA sAsarato aviratI esavANe AraMbhaTANe, AraMbhI asaMjamI avirati silAegahA tattha jA sAsavato aviratI esadANe AraMbhaTThANe (AraMbhI asaMjamA ---- avirati ti saaegtttthaa| tasyA rajA sAliralI esa TANe aNA bhaTTAsaMyamasthAnamityartha : (tasya jA sA avirata-viratI esaTANe AraMbhATANe sNymsthaanmityrthH| tathA mAsA avirata-biratI esa TANe AraMbhA-zAraMbhaTThANe, jeNa parimiyaM avajanaM ti teNa AraMbhaduraNe, Nicchayasuhati kAuMlityAromadesI ya, te NArie kevle|evN tAva so bahuvidho adhammapakkhodhammaparayo mAsagaMpakarayo yatisu ANesu aviratIe saMkhivituM samotArito, yathA-"jI'bhojanamAtreyaH" evamegha saMkSepa punarapi saMkSipyamAraNA dosuhANesu samo tarati yadapadizyane-- ---- evAmeva smaNugammamA A samaNugAhi jamANa deg imehiM ceva dIhiM ThANe hiMsamoyAraMti,jahA-- - dhamme caiva adhamme ceva uvasate ceva aNuvasate ceka tattha NaMjese paDhamassa DhANassa adhamma paravarasabibhaga eSamAhie, lassaNA mAI timi tevahAI pASAyasayAI bhavatIti makaravAyAIlamahA-kiriyAvAdINaM akiriyAvAdI aNNANiyavAdINaM veNaiyavAdINa, Page #124 -------------------------------------------------------------------------- ________________ levi jevvANamAhaMsAle viptimokkhmaasuu,levilvNtisaavaa.tevilvetisaavittaaro||----- ----' evaM samaNugammamANa / samyag gamanAdhiAtavI lAnArthAH" iti kRtvA samyaganugamyamAnAH, samyaganu - cityamAnA ityAsamaNugAhinnamANa ti anu pazcagAve yadA zAhitaH kazcittAnevArthAnanyAna sAhayati yadA te'rdhAH karma sampadyate tadA ucyate te'rthAH samaNugamyamANA imehiM dohi ThANehiM pulbudihiM samotarativrataMjadhA-dhamme ya adhamme ya uvasate ya aNuvasaMta ya, tattha je se paDhamassa adhammapakSa rasa vibhaga evamAhite / tasya prAdezakAni kAraNAnicA imAI siNiNa tisaTThAI. Adau tAva dasIlA pAvAliyA, zAssAe ityarthaH siddhi zAstuM bhRzaM vadantIti paavaadukaaH| samAseNa ca usu TANesusamo0 kiriyAvAdI akiriyAvAdI aANiyavAdI[veNadara -kimarthametAni tiNilisaTrANi pravattAni ucyate-yathaiva vartha karmakSapaNAnasthitAH,evaM siddhiM pAyamAnA eva se visvacchanda vikalpai saMsArAbhAva klezAmAbaM vecchantyato'padizyate te vi gelvANamAsu, se vi panimokkhamAsu / tatra yahAM tAvadAtmA nAsti keciccAsatprakAreNa karmasantatiM caicchanmiAnti) te bandhAbhAvAt kevanameva karmasantate rucchedAnirvANamicchanti / Aha hi-"karmacAsti."[ karturabhAve ko badhyate mucyatelA? kevalamupAdAnakSayAta pla dIpavat tainavayupAdAnakSayAnirvAnti evaM karmopAdAnakSayAdanamAtAnupapattezca santata rabhAvo bhavati,saptatyabhAva eva ca nirvaannm| Page #125 -------------------------------------------------------------------------- ________________ Aheca- - --- "ayodhanAtasyeva."yeSAmAtmA vidyate sADakhyAdInAM levi apalimokravaM sakhI mokkho paDimokravo |aah prakRti vikAravimI kSo mokSa:"--7 kasya kSetralasya vidyamAnastha vidyamAnaivaca prakRtivikAre jJAnAnmokSI --- bhavati / api ca "prAptAnAmupayoga"[- ] vaizeSikA gAmapi vidyamAna eva ghaDaracako mucyate / evamanye'pi svacchandavikalpaiHsaMsArAbhAvamicchanto'pi na mucyante |aahjli saMsArAtI namuccati Na vA moeMti kiM khalu logo tesaraNa pavajjati ?, ucyate micchatANubhASa ti| te vi laveti sAvagA kUTapaNyamAhavat / te visAva itAro,AmravataM (Aznavatra AnuvAAmityartha:yaHzubhUSan zrAvayati snaavitrobhvti| evaM tAva AdItIrthakarAH kapilAdayaHsAvaelarbati tacchicyAzya pAramparyeNamithyA darzanAnubhAvAdeva te vi vinati sArvati sAvatArI yAvadadyApi viSayAnukUlaM dhamma dezamANAH u] hi bhavabIja' isiddhanddhAle. 29] / jaha 'gantuma zaknuvannudhAsa' tathA niravamahamuktaH tathA bahuehiM abhisaMpaNNA Aha-karA etANinisiyANi lisaTTANimicchavAdINi?, ucyate,yena hiMsAmupadizanti, hateNa mokkhI bhavati, te lAvat bhavatthuceva,je vi mokSavAdI aham pasaseti / - - mokravassa paDhamargati,yathA-sAirakhyAnAM yamAzAkyAnamapi dazakazAlA: kapighAlatrApyahiMsAmAnyA,nacAhisA teSAMgariyodharma Page #126 -------------------------------------------------------------------------- ________________ sAdhamam katham / sALayAnA tAvanyajJAnAdeva mokssH| Ahahi-evaM tattAbhAsA vaizeSikANAmapi abhiSecanA pavAsa-brahmacarya-gurukulavAsa-vAna prastha-dAna-yajJAdi-nakSatra-mAnA-kAla-niyatA dussAtanA,tava hiMsaiva vaidikA garIyasI yasmAt, yajJopadezAtAutahi madhuvaM prANivadho yo"zAkyAnAmapi satyaM garIyo dharmasAdhanam katham ?,ko'pi bhikkhuehi bhaNitI-sikkhAvataM--- mevhA teNa musAvAdavajjAI gahiAIte ghetuM ca bhejati,bhaMjatI vutto-kIsa bhajasi?, sau bhaNati-musAvAdavairamaNa mae Na gahitaM, taeNa sarva aniyaMJcevAevaM tasiM ahiMsA vaNadhA guruI amhaM tu ahiMsA sIlaMgA,kathaM kRtvA, dRSTakRtyAditi hetuH| leceva pAvAdiyA appANumANeNa divato kIrati : tesave pAvAliyA AdikarA dhammANaM NANA paNA jANAchaMdA jANAsIlA jANAdikSINANArutI jANAraMbhA - NANajjhavasANasaMjusA ega mahaM maMDalabadhaMkiccA save egayaociTThati // purise ya sAgaNiyArNa iMgAlANaM pAti bahupaDibuTi puNNa a yomaeNaM saMDAsaeNaM gahAya te so pAvAtie Aigare dhammA UNApaNe jAva NANAjhavasANamuMjutte evaMvadAsI-hamI pAvAtiTA! AgarAdhammAf TI paNA jAvA azavasANa samajuttA! imaMtA tuma sAgaNiyANa iMgAlapAti bahupaDipurNa gahAya mUha tayaM muSTutta pANA dhareha No yaha saMDAsagaM saMsAzya kujjA No ya hu aggiAMbhAgiyaM kunjA No yaha mAhammiyavedAvaDiyaMkujamA yo Page #127 -------------------------------------------------------------------------- ________________ yahuparadhambhivavedAvaDiyaM kujjata ujjuyANiyApaDivaNNA amAryakubvamAtA pANipasArehA iti vaccoM se purisa tasiM pAvAdiyANata -maNiyANaM iMgAlA pAti bahaparipuSNaM aaumataNaM saMDAsateNaM gahAya pANiMsuNisirati,tate NaM te pAvAdiyA AdirA dhammANaM NANA paNNajAvaNaNAjhavasANasajuttA pANipaDisAharati tateNaMse purise tesave pAvAtie Adigare dhammANaM jAva TITI jhavasANasaM -- evaM bayAsInha bhI paabaadiyaa| AdigarAdhammArNaNANApaNNA jAvaNANAjjhavasANasaMjuttA kamhA tume pANipaDisAha rahI, -pANi no ijjhejjA, dave kiM bhavisyatiI,dukrava,TukrA ti maNNAmANA paDisAharaha esa tulA esa pamANe esasamosaraNe patteyaM tulA --paleyaM pamANe pattayaM samIsaraNatattharNa jetesamaNanmAhaNA evamAlikkhaMdhitijAva paveti-sabai pANA jAva sabbesattA hatabbA bhajjAvetatA parighetalA pAratavitavvA kilAmaitaLA uddavetalA,te AgaMtuchehadAete AgaMtubhedAe jAyate AgaMtujA-jarA maraNa-joNijammaNa-saMsArapuNabhava-gAlAvAsa-bhavaparvacakalaMkanImAgiNI bhatissaMti, te bahaNa daMDaNANaM bahaNe maMDaNANa----- lajjapatAlamArNa aMbaMdhaNANaM jAva gholaNANamAitaraNANapiimaraNArNamAimaraNA bhagimImarANa bhajjA-mRtta-zata-satra hAmaraNArNa dArihArNa dohagANaM appiyasaMvAsANapiyavipaNanIgANaMbaNaMTukkhadommaNassANaM AbhAgiNI bhavissaMti, aNAdIya -caNaaNabadamAdIhacAuratasasAekasAraM bhujjI mujjI aNapariyahissaMtiteko sinjhissaMtiNI jhisati,jAvaNI Page #128 -------------------------------------------------------------------------- ________________ / sambadukravANaM ataMkarimsaMti, esa tulAesa pamANe esa samosaraNe patteyaM tulA pase ye pamANe patteyaMsamosaraNe titya je te samaNa mAhA evamAikkhaMti jAva para veti-save pANA sabe bhUyAsavejIbAsale sattANa halavA ajjAvetabyANa parighetabbA uhaveyavvA se No AgaMtuchedAe leNI AgaMtubhedAe jAva jAi-jarA-maraNa-jauNi jammaNa-saMsArapuNabhava-gavAsa-bhavapavaMca kalaMkalI bhAgiNo bhavissaMti, teNI bahUNa daMDaNA jAva No bahUNa muMDaNArNa jAvaNaM duraSa dommaNassANaM No bhAgiNI bhavisati, aUn - dIyaM caNaM aNaSayarga dIhamaddhaM cAuraMtasaMsArakatAraM bhujjo bhujjo jo bhaNupariyatissaMti, se sijjhissati jAva sabbaravA aMta kirissaM ti . . ..... ................ le so pAvA diyaa| pravadanazIlA: praa0| AdikarA dhammANaM asabhAvapadabAeelesititthArArNa tacchAsanaprati panA bANANApaNNA jAvaNANAraMbhA, adhAbhAvena ke kAraNeNa dhammaparivaraTAgaTThA paNAvAvAraNa aNNama UNAI dhamAsAdhaNAI bhaNiyAiM bhAmaNA ahiMsamavANAmANa| mnnicce| ceva karaNA ephNa AbetukAmeNa egaTThA melettuM bhnnitaa| maMDalabaMdha kAtuM - magadha jamA dauNi vAhAo AkuMcitAo aggahatyoha mellitAo pAdhA bhavaMtiloeu vaTTa maMDalaM ticyAti,maMDalabAhAi maMDala bAhA, evaM sesiM saMhalibhAe jaghA pariesaNAe ladhedha NivesitA lepicentanti kUro labhati'tti uvavidvAjAva pussiI sAgaNiyA iMgAnANaM --- hilihilentArNa pAtiM paccati tasyAmiti pAvI kasiyA lohamayI sAmayI vA sA chubhaMtehi caiva amohiM aMgaragaha Page #129 -------------------------------------------------------------------------- ________________ limiNalaNeNa bhagitullatA sAbhavalite ayomaeNamaMDAsaeNa gahATA jeNevale pAvAiyA teNIva uvAgacchati, ve pAvAti eevaM vadAsI -hamI pAvadiyA AdikarAdhAmANe imaM sAvAThiI pAsiM muhura muDusaM vIpsA ekA bhaNAti-muhattamattaM dhareha, No saMDAsa eNotuM aNNassa hasye dAtalA pavihitA,NI agziAyabhaNAvijjAe AdiccamatehiM azI bhijjai,sAdhamiyavedAvaDiyaM pArsaDiyamsa thaMti,parapAsaMDilassa vi paricaeNa thoi, ujjuka DAdAnugAunugA parivADIe ThitI bhAvujjaga siNiyagaM 2 dhamma pariva rA satyAlo penetyarthaH / amAyaM kubamANA vakSyati, mAyA aziSTAM bhagAdi,NikAyaNaM parivaNA NikAyapaDivaNNA saba hamAvitA hatyarthaH,sabehi paMcamahA pAta gagI- baMbhaNa-risi-bhaNa-gAmAdIhiM evaM tAva tityagarA tassIsA ceva mahApAtmA hIsavadhA sva samayasiddhayA casvatIkirANAMpAesu iti vaccA evaM NikAetuM tasiM pAvAtiyANa taM pAti saiMgAlaM saMDAseNa Nisarati / nAgArjunIyAstu-yomaeNa saMDAsa gahAya iMgAle 'vnnisrti| lau Na te pAvAtiyA AdikarA dhammANa 'mA ujjhI hAmIti mAtuM pANiM parisA harati / tate se purise te pAvAtie evaM vadAsI-he bho pAvAdiyA ! AdikarA kamhA pANi No pasAredhate bhAMti - po DaljhejjAsI bhAti NiyavayaNakIvido-pANimmi kiM bhavati? te bhI lAbhAMti-dukkhaM bhvti|sopddibhaai imaM dukraya bhavati, jati a dukravaM maNamANa pANI yA pasAredha NaNu atANumANeNa caiva ema tula ti samabhArA,hA -- Page #130 -------------------------------------------------------------------------- ________________ -NaktalI katI NAmati / evaM adhA tulbhaM dukrarva NA pirya evaM salvajIvANaM dukravamaNihUM, pamANamiti subbhava pamANaM, sAkSiNA ityarthaH, jaha kassa i suhamagir3ha ? dukkhaM vA piyaM? / uktaM hi:-- -- ------------ - vastrAdibhizvedihanAbhiviSyat pracchAditAkAthamala bhAmo 'ym| - - --- - tvameva sAkSI sahajAlarUpa, yadyatra rAgapraNayo bhaviSyat // 1 // savesi jIvANaM ettha suha-Tuktatule samyaga avasaraNAmiti tulyo'rthaH, katthaisuham |ptteyN tulA, ekaikaM prati prtyekm| pratyekabhApa ekkai kamsa jIvasya tulA sahapriyANa duHkhI gaNAMca,tadheva ekaikapamA samosAraNaM ca kI rati / eSa dRSTAntaH / ayamopa nayaH tattha je te samaNa-mAhaNAetaM suha-dukravatunaM attaparaga li bunamajA tA bhAti save pANA kahaM talA uhavetavA kahaM ca rNa bhaMte ! haMtalA 1, ucyate - uhasikAdi anulAnAt tehi sabvehiM pANA i tilA uvadda vetanAdi aNuNyAtA bhavati |uktN hi-bahaNaM - tasa-thAvarANaM tamhA uddesiyaM Nabhuje / athaiyAmaivoddezimAdi anumanyamAnAnAM ca ko dopaH ucyate, anirmokSaH amucyamAnazvacAturate saMsAra kelAre AgacchativadAe,yathA mAmA ya gacchati evaM AntavaH desacchedo hatyacchedAdi,salacchedo sImAdi,jAva kalaMkalimAvabhAgiNI bhavisatiAki cAnyat-varNa daMDaNANaM jAva abhigI bhavimmati,aNAdIyaM canajAva aNupariyaTTisali te siksi smati |es tulA je puNa atto vameNa sabajIvehi tulA saha-dukravatula patitAmA samosaraNa patteyaM sunA evaM -- Page #131 -------------------------------------------------------------------------- ________________ bhimANA tattha je te samaNa-mAhaNA evamAikrAMti sale pANAna hatavAlacyAhatAAevaM uddezikAdivivajjiNo te No A- - - gaMtuMcchedAe taM caiva paDilomajAva sabbaTukravANa ataM krrsNti| bhaNiyANi kiriyANANi, ettha pUrNa parisamANa kIrati-i zyAvahiTAvajjA bArasa kiriyANA adhamma pakrave' Nuvasame samIlArinnati, teNa vuccati---- - icyetahi' bArasahi kiriyA ThANehi vaDhamAUTI jInA simi-su No bujhisuNI muccisu Nau pariNi-bvAIsu jAva No sabdukaravAja aMtaM kareMsu vA No kareMti vA No karisati vA / eyaMsi caiva lerasame kiriyA ThANe vaTTamANA jIvA - | sinjhisu bujhisu mucciMsu pariNivAIsujAva savvadukravA aMtaM kareMsuvAkarati vA karismalikA evaM se bhikkhuAyaDI Aya hite Ayagutta Ayajoge Ayaparakkamai Ayaravivae AyANukaMpae AyanipheDae AyANameva pADasAharejjAsittimitA ---|| kiriyaDANaM vitiyaM ajjhayasammataM // - - -- ------- ucca lesu bArasasu kiriyahANesu vaDamANA jIvA atItakAle jo sijhaMsuti saMpayakAle No sijhaMti, evaM aNAgate NI siNDisammatiAterasame kiM puNa? kiriyaTThANe vahamANA jIvAsijmaMsu vA 3. ( evaM so bhikkhUjI poMDIevutto kiriyANava jjao adhammApakrakha aNuvasamajao ya kiriyaDAgasevI dhama pakravAhitIupasaMtI AyaTThIjo apArakaravatijatI AyA Page #132 -------------------------------------------------------------------------- ________________ mivati AtmavAna loke'pittIdyale-"arakvaMlo anAtmavAn akSavA appaeNa se aTTo AyaDI apaNo hilo iha eratyaya - loe, caurAdI dosuvilo esu appaNo ahitA / appaguttANA parapaccaeNa logpttinnimit| Atmanaiva saMgamajoe jhuMjali Na parapacca yaThaM / sayameva paramati keha.puNabhaNati- -- IzvarAt sampravarteta, nivateta tozvarAt sarve bhAvAstathA bhAvAH puruSaH sthAsnurna vidyate // 1 // --------- 'sarvebhAvA tathAbhAvAH 'elacca AyaparakamamahaNeA parihUrta bhavati evaM prAkRti-kAla- svabhAvAmAmapi AlaparakamagahajoNa pAhasedhI katI bhvti| appANaM rakkhaMtI AyarakravatI bhavati bhAtANurakrivato vA anu pazcA jhAvai kiriyahANa saiviNI, leza - adhAmaphalI dugadukheNa saMpayu(yAtte kapijjamANe dardu jasseva kaMpo bhavati se AsANukaMpae,paramAtmAnaM vA'nukampamAna: AtmanA hAtmabhAnukampale tadanukampate tadanugrahAt / AtaNippheDae attANa-saMsAracAmA jippheDeti,atAi UNAdIhiM guNehi niSphe iti AlagipheDae [attANameva paThimAharejjAniti bemi, kiriyahANahi~so paDimAharali, paDi sAharitA akiriyahANe ThAve // ||hitiiybhuutskndhehitiiyaadhyyn kiyAsthAnaM samAptamAchA. . ajjhayaNAbhisaMbaMdhI-tebhikkhuNA kammaraNayasamudviteja bAsabArasa. Page #133 -------------------------------------------------------------------------- ________________ pAkiArayadvANavivajjaeNa tairasamakiriyaDANAsaviNA AhAragutte kA bhavitavyAm vikSyati- AhAragutte sAgni se sahie saMdAmaekhAsi timi"|jo phAsujAhArI so AhAragutI bhvti|ttr ucyata- keyi jItA saMcitAhArA kethi acittAhAra. tiko vA kimAnI, enebhisaMdhaiNa taliya majjhayaNamAyAtaM AhArapariNA! phAsugAhAro so AhAragutto bhavati, cattAni aNuo'gadArA, puvANa - pulIe satiyaM pacchANupullIe paMcama aNANu pulIe egAdimatagacchagalA jANAmagikaNe AhArapariNa] 1 AhAro jikiravavi rakhI prinnaay| AhAraNikarakhevI paMcadhA yAptaM ThavaNA davie zvese bhAve ya ho bodhle| eso khalu AhAre Nikrayevo hoi paMcavihIM / / 169 // dave saccittAdI kheteNArassa jAtI hoi| bhAvAhArI tivihI aue lose ya parave / / 170 // ---- NAma ThavaNAgAhA eso khalugA [uttrhii| ..---- ve saccittAgAdhA dabbANi aahaartihbaahaarii|sii tividhii-scittaadi3|| sacito chavidhI- pudavimAyAdi (puDhavI lo mAdI,"api kardamapiNDAnA." hA AukAo saJcittI bhogma-talAgAdi aMta 'rikaravI yAle ukAmI sacihI AhAro iTTapAgAdisu mahataisu a agiTTANesu aggim sagA sammucchati,te tacaiva sacita Page #134 -------------------------------------------------------------------------- ________________ agimAhAraili,sesA maNamAdayo Na taraMti jalamANa sacita agimAhAretuM |ukthi-"ekaa nAsti avaktavyazyAune ranA syaammitrvt"| lau mAhAro puNa tesiM holi hemaMta sIta visAvalANaso puNa jI aggIlI prakAyAH pratApa so sacittI ti -- - vA acittI tivA(sacitta le puNa niyamA AhAreMli jIvA, jeNa sINa khuNA to amala bhI vi AsAsati,jadhAmucchito pANieNa |vaaukaa bhI lomAhArI-sIyalaeNa vAseNa appA ijjati vaNarasatI kNd-muulaadii| tasA maMDukke jIva te caiva sappA garmati,maNUsA vi kei chuhAitA jIvaMtiyA ceva mNddukkuliyaa| evaM acittI mI-sI avibhaasitlo| Navari aggI 2 acitto bhAgitabbI, abhaMte auraNI odaNa kummAse." bhaNilo dalyA hAro vivihI khesAhArI jI assa gararasa AhArI bhogo ngrodhbhogaa--(gaa)| AhAryata ityAhAraH visao mAhArI tti vuccali,jadhA madhurAhAro kheDAhArI yasmA dvaapysnehiindhnaadi| idANi bhAvA hArI, taisi ceva sacittA-'citta-mIsagANaM davANa jevaNAhagI te buddhIe vIsuvIsu kAUNamAhArinnamANA bhAvAhAro bhavati tasya vi ka-kasAya-aMbila-madhurarasAhi jaTibhadiya visayo ti kAUNa prAyeNa pNti| uktaM hi-rAibhatte bhAvatI titte vA jAva mdhurevaa| itare'pi cAnuSa) Na / ukta hi-"jaDDI jaMvA saM vA." [ ]mRduvivAda bAsyA paDhayaznaudanaH pradAsyate, zItoTno na prazasyate, zItoTkaM tu prshsyte|evN tAvadbhAvA hAro TravyAbhaya ukta / idANi jo --- Page #135 -------------------------------------------------------------------------- ________________ AhAraili AhArI samAgnitya bhAva ucyate-salo AhArentI udaiyarasabhAvassa udaeNa aahaarti| katararasa udai-- yamsa ?, ve aNijjassa kammarasa udaeNa, paMceva ANupubbI."[uttarAnigA* jamhAvuta-"uhi~ ThANehiM --+-- -- AhArasapaNA samuppAnjAti, taM jadhA-aumakoDatAe dhudhAvedaNijjasya kammassa udaeNa malIe saTThI vaogeNa " sthAnAMga0 sthA04 - 1jamhA udamikasya kSuddedanIyasya karmaNa udayAsa AhArati kevalINa vi yo dayika pAriNA---- -miko bhAvI iti / tamhA siddho bhAvA hAro / bhAtA hAro tividhI oelome a paraveve |eersi tiha biemAe caiSAdhAe saMvevabakravAtaM.------- sarIreNIyAhArI layAya phAsaiNa lomaahaarii| - pakravavAhArI puNa kAvalio hoti jAyasvI // sarIreNIyAhArI-tayAi phAseNa lomaAhAzA' paravevo jaM sarIrassa pajjattIe pajanasao vA AhAreti ||jo auyAhArI elassavakravANaM purillAe gAdhAe pulbaddherNa saM0---- auyA hArA jIvA satve apamattagA munneyvaa| ...pajjalagAyalI pakhava haiti bhayitavvA / moAhArA jIvAsa mAhArA apajjatAappujjattagA u ojati sarIraM, ojAhArAsarImahArA ikatare? sabbe AhAragA, Page #136 -------------------------------------------------------------------------- ________________ rAje AhAreMti je AhAragA,te puNa tattatetUsaMpANamaSevanaiha savIrapajjattIe pajjattagAvA pajjappamANA vA, sarIrapajjatI --- puNa AhArapajjattIe pajjayamamANasseva, savvabaMdha Adaviya prAva sarIrapajjattIe pajjatto / jaisarIrapajjattagassavi ojAhArI hoti kiMbuccati aujAhArA jIvA sabve AhAragA apajjatA" 1 ucyate-iMdiya-ANApANu-bhAmA-maNIpa jattIhi apajjattA kuttaM bhiiyaahaarvrvaann| idANilomAhArasma bhaNNAli-"tayAi phAseNa yalomaAhAro"ti etassAhApAdamsa rilIya dhAe ---- pacchimaddheNavakkhANaM - ------ - pattA tulome pakrove hoti bhayila lA1 - - katarIe prajjattIe ADhavetuM ?,lattha tathA gheppali, phArmidi-yamityAH ,jaMuNhAbhitatto chArya gaMtUNa chAyApoggalehiM AsasatisavvagAtalomakUvANupaSidehi,Asasati sItavAteNa,bAurakheva gAdIlAtaNavAunsasaliNhAyaMtI vA,evamAdi lomAhAro ti| gadhI vilomAhAro caiva,jeNa paravevAhAra dha AhArijjatI A-- hAze tenacakSuSmatA anyana vANa dIsati seNa loSAhAra lopa iva lopaHadanimityarthaH, adIsaMtAcIrA hareti teloSAhArA - buccati, emI puNa lovAhArI Niccameva bhavati abhiogaNibatti tI vA annaabhognniyttitossaa| pakrayevAhArI punnbhijjti| kA bhayaNA, kadAti AhAreijadhA uttarAkuza aTTameNa malakAleNa pakSevamAhAramA hArati,saMvejAvAsAThaANaM agiyii| Page #137 -------------------------------------------------------------------------- ________________ va ga syAi phAseNaM liputtAidANi paravegA hAmsa vakravANa, tena cyAle-- enidiya-devANa meraiyANaM ca nAtha pvkhevo| - - sesANa pakvevA maMsArasthANa jIvANaM // 13 // egindi-jAragANaM devaannNcevnnsttiprvevii| - semANa pakkhovIsaMsArasthANa jIvANa saMsANAdiyavajArNa orAliyasarIrirNA siMjibhidiyamathile pakrave vaahaaraa| ---------- eke vAcAryA etadeva trividhaM AhArama nyathA buvate, saMta) jadhA-pakravavAhAraH auyAhAraH loyAhAra iti tatrayo milendriyenI palabhyate parasavIre prakSipyate sI pkrvaahaaro|yo prANa-darzana-bhavakA rupalabhyate dhAto pari -NAmyatesa onAhArAyaHsparzenopalabhyatedhAtau pariNAya te sa lIvAhArAvRttI AhArI / aNAhAragAya idANiM vattaLyA-je jattiyaM vA kAlaM aNA hAramA bhavanti kALa lAva bhaNati * ecaMca do-va samae linni vasamae muhttmddhvaa| sAdIyamAna haNaM puNa kAlamaNA hAragA jISA / / 1411.--- ekkaM badobasamae tiNi sAe mahattamaddhabAsiAdIyamaNikSaNa vA kAlamajAhAragA jIyA Page #138 -------------------------------------------------------------------------- ________________ vRttI kAlo gAdhAsiddha ev||idaanni aNAhAgA cTAMti te dRvidhA--------- chamatthA kevalI yAtatya chamatyA annhaargaa|-.............. ----- * evaM ca dona samae kevali parivajjiyA annaahaaraa| marthami dINi loe ya pUrie ziti samayA uzA eka va do va samae kevaliparivajjitA akSaNAhArA mithammi dauNi loge ya pUrita tiNi samayA tu|| ega va do va samae ti vigahAtIe / kevalImA hAragA duvidhAsiddha kevali aNAhArA bhavatthake valiaNAhArA / bhavatyA kevali aNA hArA TUvidhA, taM madhAsogi0 ayogI sayogi bhavatyakevalimA hAragA samugghAtagalAta puNa thanmi dauNimayaM pUretI loe bhavati taie samae NirAhatI paMcamasamae loga puuraiticutthsme,tisuviannaahaaro|| aMtomuhattamaddhaM selesIe bhave amaahaaraa| sAdI yamaniha puNa siddhAya'Na hAragA hoMti // 16 // ------ -idANiM ajI gibhavatya kevali aAhAra au dhAsiddho caiva aMtI mahattAsiddha ke vali aNahArao vigAdhAsiddhI sAdIya aNidhaNI siddha agaadhaarii||--- joeNa kammaeNaM AhAreI atrNjiivii| teNa paraM pIseja jAba sarIrassa prajjatI // 1 // -- - - - Page #139 -------------------------------------------------------------------------- ________________ uvadhajjamANAceva sabaMdhekatmAjIgaNa AhAraiti / tImIseNa jAva orAliyasarIrapajjatIe pajjatto bhavatiApacchA aurAliya- -- - sarIreNa ceva AhAreti / evaM veuvviyaAhArAsarIreNaM puNa niyamA AhAragI ceva,vutto AhArI |idaanni pariNAjadhA sasthapariNAe // --- bhANitA NikaraveSaNijjuttI sattANugame sutaM-- - mai AusaleNa bhagavatA evamakvAyaM-baha khalu AhArapariNA NAma ajAyaNa,tasma NaM ayamaI-iha khalu pAIja vA eka savvatI sabbAvaMticaNaM logaMsi cattAribIyakAyA evamAhiti taM mahA-apagabIyA mUlabITA porasIyA baMdhabIyA, sesiMcaNaM ahAbIeNaM ahAvagAseNaM ihaegatiyA sattA puDhavijINiyA puTavisaMbhavA puDhavivakkamA tajjINiyA tassaMbhavA tabbatamA kammIvagA kammaNidANerNa tattha vakamA vidhajoNiyAsupuDhavIsujhakvatAe viuTuMtiAte . jIvA tAsiM gANA vidhajINiyANaM puDhavINa siNehatAhA,li,te jIvA AhAreMli puDhavisarI ra AusarI leusarI bAusarIraM vaNa -ssalisarI UNAvihANaM tasa-thAvarANaM pANAsarI ati kuvaMti parividdhatyaM taM sarIgaMpuvAhAriyaM tayAhAriyaM vipariNata bhAravirakaDaM saMtaMrA savyappaNalAe AhAraM AhAreti // avare'viyAM sesi puDhavijotiyANa rukravANaM sarIrAvaourn jAgaMdhANANArasA jANAphAsA pANAsaMThANasaMThiyA jANAvihasarIramAlaviuvitA se jIvA kamovavaNNagA bhavaMtili Page #140 -------------------------------------------------------------------------- ________________ svaatN||----- - ahAvaraM puravasAyaM ihAliyA sattA rukravajoNiyA rukavasaMbhavA rukkhavakamAlajjINiyA tassaMbhavA sabakamA ka movA kammanidANeNaM tasya kyA puThavIjANiehiM karavehi rukravattAe viudRli, te jIvA tesiM puDhatIjoNiyANaM rukravANaM -- siNehamAhAreti,te jIvA AhAreti puThavIsarIraM Au0 te unvAu0 vaNassaisarIraM jANAvihANaM tamanthAvarANaM pANaNa sarAraM acittaM kavyaMlipazividvatvaM taM sarIragaM paLAhAriyalayAhAriyaM vippariNAmiyaM sAruvikarDa saMtaM avara viyaNa siM rukkhajINiyANaM sakkhANaM sarIrANANAvaNANANA jANArasA jANAphAsA saMThANasaMThiyA jANAvihasarIrapuragalaviuviyA jIvA kammovavanagA bhavatIti makkhAyaM // - ahAvaraM pUrakvAyaM igaliyA sattArukha joNiyArukkhasaMbhavA rukravakatA tajjIliyA sarasaMbhavA tavvatamA kammovA kAmANivANeNaM tasya vanAmA rukavajo jiesurukravakSAe viuIti,tejISA tasiM rukkhajoNiyANa rukmaNaM siNehatA hAreti, te jIvA mAhAreti puDhavisarI Au teuvAu vAra vaNassa isarIra lasa-thAvarANa pANANa sarIraM acittaM kuvaMti, parivijaya taM sarIgaM puvAhAriyaM syAhAriyaM vipariNayaM sAruvikarDa saMcitavaMDa) avare viyaNa tesiM rukhajINiyANa rukkhArNa sa -'rArANA NAvaNNA jAva tejIbA kammIvavANa bhavatIti makkhAyaM / / Page #141 -------------------------------------------------------------------------- ________________ "ahAvaraM purakaravAyaM ihAiyA sattArukravajINiyA rukravasaMbhavAkarakhavAnA tajjoNiyA sarasaMmayA salachamA kammI--- vagA kammAnidAje tastha vakamA kakvajaNiesu ruvAvasu mUlattAekaMdattAe vaMdadhatAe layattAe sAla lAe pavAlatAe patta sAe pupphatAe phala lAe bIyattAe viuda'ti, jIvA siM rukravajINiyANa sakkhANa siNehamAhAreti, te jIvA AhAreti pu visarIraM Au0 leu bAu0 vaNassANAvihANaM tasa-thAvarANaM pAANa sarIraM acita kala ti pAraviddhatthaM taMsarIragaMjAva sA ruvikarDasaMtaM, avare viyajatasiMkadaravajANiyANa mUlANa kaMdAparavAja sayANasAlArNa padhAstINa (pavAlA) jAva--- -bIyANaM sarIrA pANAvaNNA OUTLYgaMdhA jAva jANAvihasarIra puragala viuviyA lejIvA kammocavaNjagA bhavatIti mkvaayN| - ahAvaraM pUrakkhAyaM ihagatiyA sattA rukkhajIniyA rukha saMbhavA rukkhacakamA lajjINiyA tassa bhavA tabakamA kammIvAnA kAmaNidANe tasya dhakkA sikvavakamA tajjIniyA tassaMbhavA tabbalamA kammodhavanagA kammaNi dAta khajogiehiM ruskhehi amArIhattAe ti uTuMti te jIvA tesiM rukravasoniyANeruskhA sinnehmaahaareti| - - - khaayN| he te jItA mAhAreMli putavisarIraMjAva sArUvikaDaMsaMta,savareviyaNaM tesiM rukavajI NiyANaM ajjhArohaNa sarIrAUIUI RUTI SINH ahAvaraM purakaraNAta, ihegatiyAsattA ajjhArI jogiyA ajjhArohasaMbhavA jAvakAmanidANe satyavanamA rukvajoNiesa ajjhA rohesu ajjhArohatsAe viuli.te jIvA tesiM rukravajoNiyANe ajmArohANa sihamA hAreMti, jIvA pudavisarIraMjAba sArUvikaDaM saMta, - avare viyaNa siM ajjhArohajojiyA ajjhArohAga sarIrA jANAvA jAva makkhAyaM // Page #142 -------------------------------------------------------------------------- ________________ pavijINiyANa rukravANaM sarIrANANataNNA jANagaMdhA nANArasA mANaphAsA saMThANa saMThilA nANA vihasarIrapoggalaviuvitA lejIvA kAmIbavaNNagA bhavetIti makavArya | .. ahAvara puravAta ihegaliyA sattArukravatINiyA rukravasaMbhavA jhakaravapukkAmA tajjI piyA tassaMbhavA te vukamA kAmovA kAmanidANe tattya bukkA puDhavi joDiehiM rukravAhe kavaravattAe viTuMti te jIvA tersi puDhavI joNiyANa sakkhANa siNehamAli se jIvA AhAreti pUrvavIsarIraM Au0 te u.bAu0 vaNaphatisarIraMnANA vihANa lasathAvarANa pANANaM sarIraM accitakuhali parivihatya taM sarIragaM putvAhAriya vippariNaye sAruvikaDaM saMtaM sabappANAeAhAraM AhAraitiavare biyaNa tasiM rukarabajoNiyANaM rukmANa tIti karavAyaM // sarIrA pANAvaNNA nANAgaMdhA nANA ravI nANArasA nAphAsA nANAsaMThANa saMThiyA mANAvihasarIna poggala viusitA te jISA kamIvaNNA bhAvaM, ahAvaraM purakaravAyaM vahagatiyA sattArukarabajoNiyA rukkhasaMbhavA sakarakhavIkamA tajjINiyA tassaMbhabAlatthukmAkAmI vayA kAmanidANeja tatyAnukkAmA sakravajINi esu rukravesurukravattAe viuTuMti tai jIvA tesiM rukravajoNiyANaM rupavA siNe hatAhAreti te jIvA A hAreti pratisarIraM A 30 te u. paNassatisarI mANA vihANa tasathAvarANa pANA sarIraM accittaMkuvaM parivicatvaM taM sarImA puvA hAritaM vippariNaya sAruvikaDaM saMtaM avare biyaNa tesiM rukkhajoNi yANa rukravANaM sarIrANANAvaNA jAva te jIvA kammo banaNNA bhavatIti mkvaary| ahAvaraM purakvAyaM ihe gliyaa| sattA rukkhajINiyA sakkha saMbhavA sakkhavukkAmA taMjINiyA tassaMbhavA tevukamA kammogA kammaniyANeNa latthavukamA rukravajINiesurukSesumUlatAe kedattAe khaMdhatAe tayattAe sAlattAe pavAlattAe panAsAe pupphattAe jAva 'avareviyaNa sesi ajjhArIhajIjiyANaM mUlA jAvabIyANa sarIrANANAvaNA jaamkrvaayN||- ahAvara puravasthAla imatiyA sattA DhavijIjiyA puravi saMbhava Ava jANA vihajoNiyAsu puDhavI sulaNasae7 Page #143 -------------------------------------------------------------------------- ________________ -----.."ahAvaraM puravaravAta igatiTA sattA ajjhArohajoNi yA ajjhArohasaMbhavA jAva kammaNidANeNaM latyA vakkamA ajjhAroha jI jiesu ajjhArIhattAe biuti,se jIvA lemiM ajjhArohajoNiyA ajjhArohANa siNehamAhAraiti,te jIvA AhAraMti puDhavisarIraM AsarIraM jAva sArUvikaDaM saMtaM,avarevi ya ka lesiM ajjhArohaNoNiyANaM ajjhArohANaM sarIrANANAvanA jAva mkrvaayN||------- --- ahAvaraM purakakhAyaM ihegatiyA sattA ajjhArohajoNiyA ajjhArohasaMbhavA jAva kAmaniyANeNaM satyavatamA ajjhArohajoNi esu ajjhArI hesu mUlattAe jAvabIyasAe viuTuMti te jItA tesiM ajjhArohajoNiyANaM ajjhAzehANaM siNehamAhAreMsi jAva avare viya Na se siM ajjhArohajoNiyANaM malANaM jASa bIyANa sarIza pAvaNA jaavmkvaayN| ahAvaraM purakkhAyaM bahe gatiyA sattA puDhavijogiyA puTavisaMbhavA jAva NANAvihajogiyAsu pucIsu taNattAe vi uTuMli, te jIvAtasiMgANAvihajIniyANaM puDhavINa sije hamAhati jAvatejIbA kasmIbavaNNA bhavatIti mkrvaay|| evaM puDhavijINiesu laNeca taNatAe ciuti Ava mkvaay|| evaMtaNajoNiesatargasutaNattAe viuIli,tagajogiyaMtaNasarIraM ca AhAreti jAvamakvArya evaM taNajIjiesutaNesu / mUlatAe jASa bIyattAe viudRti se jIvA jAva evmkrbaayN|evN osahINa vittAri AlAvagAevaM hariyANavi saariaalaavgaa| Page #144 -------------------------------------------------------------------------- ________________ 1 ahAvaraM purakvAya ihagaliyAsattA puDhadhijINiyA pudavirsanavA jAva kAmaNidANeNaM tatya vakamANANAvihajoNiyAsu puThalIsu A yatAe vAyasAe kATAttAe kuhaNatAe kaMdukattAeM ubvehaNiyatAe NilvehaNiyattAe sachatsAe uttagattAe vAsANiyattAe kUrasAe viuThUti, te jIvA sesiM jANAvihajoNiyANaM puDhavINa siNe hamAhAreti, te jIvA AhAreti puDhamavisarIraM jAva saMsaM,avare viyaNa siM puDhavijINi-- yANaM AyANa jApa kUrArNa sarIrANANAvaNNA jAvamakkhAtaM, ego caiva AyA vagI saisA tiNi sthi|| - - ahAvaraM puravatAta ihe gatiyA satA udAjINiyA udAsaMbhaSA jAva kammaNiyANe tattha baksamA gANAvihajIgiesUda udaaisa rukravatAe viuti tejIvA tasiM NA bihajoNiyANa udagA mijo hamAhAreli,tejIbA A hAreMti, padavisarIraM jAvasaMtaM, avare viyatesi udagajogiyA ruktArNa sarIrANANAvaNNA jAva mkkhaay| jahA paTavijogiyA rukkhA cattAri gamA ajjhAkahANa vitava, tANa osahIrNa hariyANaM cattAri AlAvagA bhaagthvaaecho|| ----- ahAvaraM purakvAyaM igaliyA sattA udgajoNiyA udgasaMbhavA jAva kammaNi dANeNe tastha bakkamA jANAbihajIjiema uva esu udAttAe alApalAe AsAe, avagattAe papAsAe sevAlasAe kalaMbugattAe hadattAe kase sAtAekacchabhANiyattAe upalatAe paumatAe kumudattAe naliNattAe subhAttAe sogaMdhiyattAe paoNDariyamahApoMDariyatAesayapattattAe sahassa pattattAe evaM kalhArakoMka "payattAe araviMdattAe sAmanasatAe bhisabhisamuNAlapukkhalatAe puravalacchibhAttAe viu ti, te jIvA tersi NANA vihajoNi Page #145 -------------------------------------------------------------------------- ________________ zANaM udagANasihamAhAreti, jIvA AhAreti paDhavisarIraM jAvasaMta avare viyaNa lesiM udAjINiyA udagANa jAva puravalla- " -cchibhagANaM sarIrA TNAvaNNA jAva makkhAyaM ekko ceva aalaavgii|| - - - ---------ahAvaraM purakvAyaM ihegaliyA ihegasiyA) stA tasiM ceva puDhavijoNiehi kasvahiM rukravajoNiehiM rukravehi rukravajI ji ehiM mUlahiM jAva bIehi rupanavajogiehi ajjhArohehiM ajjhArohajoNi ehi ajjhArU hai hi~ ajspAro hajoNiehi mULehi jAva sIehi puDhavijoNiehi taNahi saNajogiehiM taNehiM tAjoNiehi mUlahiM jAva bIehi evaM osahIhI viliNi bhA lAvagA,evaM hariehi vitiNi bhAlAvagA, puDhavijINi ehi vi AhehiM kAehiM jAva kUrIhiMudagoNiehi ruskhehi rukrabajoNihi -rukravahirukkhajINiehi malehiMjAvavI ehiM evaM majhAkahahi vi tiNi taNehi pitiNAi AlAvA, osahIhi pi tiAi , hariehiM pi siNa, udAjIliehi udaehi avaehi jAva pukravalacchibhaehi sasapANalAe viuhati // le jIvA tesiM puDhabIjoNiyANaM udAjINiyANaM rukkhajoNiyA ajjhArIhajoNiyANaM lagajIjiyANa ausahIjIjiyANa hariyajoNiyArNa rucakhANaM ajjhAbahANa tANa o---- sahINe hariyANaM mUlA jAvavIANaM AyA kAyANa jAva rANaM udagANaM avagANe jAva pukravalacibhamANa siNehamAhAraiti, tajIvA AhAraMtipUDhavisarIraM jAvasaMta, avare viyalesiMkvajoNiyANaM ajjhArohajoNiyANa taNajoNiyANa sahi--- Page #146 -------------------------------------------------------------------------- ________________ jINiyANa hArayajoNiyANa manajINiyANakaMdajoNiyANa jAvabIyajINiyANa AyajINiyANa kAyajoNiyANaMjAva kUrajINiyANaM udagajoNiyANaM avAjogiyANa jAva pakrAlacchibhAjoNiyA tasapANANaM sarIrA jANAvA jAvamakkhAyaM / / ------- sujhaM me AusaMte 03 khalu AhArapariNA tassa ga ayamaTTho idha khalu pAINa vA i paNNavAdimAo padhuccA savAtI ti malA o vidisAo u adho agAhitAo sabvAti ttisavvasaMkhe veNa cattAri bIyakAyA, bIjamaiva kAye -bIjaprakAra ityarthaH taMjadhA-gAjIyA, aggabIjANijesiM2tilamAdINaM, sAli- kalama-alasimAdIyA vitaNA agabIjA,jersi -yA agalattA sapaMti parohati ya se agavIjA | mUlabIjA pAallagamAdI poru ThacchAmAdI khiMdhabIjAsalaimAdIbhidanta mAmA rjunIyAstu"baNassatikAtiyANa paMcavidhA bIjAe vakaMtI evamAhijjati-saMjadhA-aggA mUla pelya0pIru0 karabaMdha bIjarUhA,chaDA vi - ----------- etiyA sammucchimA abIjAmAyate "1 jadhA uTTAvaNe vuDhe samANe jANAvidhANi haritANi sammucchati, paumiNIo vA navae talAe sammu cchati,purANe vikatthAyi puvyaM Na hotuM pacchA sammucchati / urpha hipana ica rAjahamAzca gatesiMca adhAbIjeNaMti yadyasyabIja svatadeva nasUyate yathA zAlibIje zAlyakaze jAyatenakodvAdayaH / athavAdhA'vakAona je jattha khese jAyate,yathA susajjitake dArapallave prAvRrakAle zAniyite, pASANIpari nopyate navA upto'pi jAyate, athavA bhUnyambu-kAlA''kAzamayogo rAhAte Page #147 -------------------------------------------------------------------------- ________________ aighAvakAhaNejAejatiyA ega savya, jahivaNassatiphAyatte vi sati rukkhA umaNibaddhaMNasaisAuaMpuDhavijoNiyA pRthivI yoniryeSAm utpattiH AdhAraH prasUti miztyirthaH "yumino, yotIliyauniH, yozimizabhAvamA padyanta ityarthaH,karmakArIrIvA, jIvo vRkSamA puraskRtaHyA~ ca prasUtikSamA bhUmimantareNa na prasUyale sau puDhavijogiyo bhavati, jadhA jale viNA jalasnaM na jAyate, jazA jassa joNI so sattheva saMbhavati paGkajavas bIjAharavatA |uktN caH-- - kusumapuropte vIje, mathurAyo nAGkuraH samudbhavati / yauvatasya bIjaM tatraivotpadyate prasavaH // 1 // sthA yathA pratizcandrakasya disusamudbhavaH sa caikatra dRzyate, pratimukhasya vA''darzake pratibhAgI dRzyate, etaduktaM bhavati-yAhi yA yasya yoniHsA tavaiva sambhavati / puDhavivakramati, kaisiMci AlAvago caivaesanAsthi, jasi pi asthi sesi piunArtha eva tassa mahona,tadhAra vi viseso vuccati-jadhA tejoDio paDo taMtumaya ityarthaH, kAraNAntaritaH kriyamANo tantubeva bhavati, na dezAnta rA'bhyAhiyate vA,vRkSa stvevam na caivaM kthm| iti, ucyase-koi sAmava [f] pudavikAiyapurekaravaDo puDhavikSiAya sarIraM viSajahAya lAmaceva deze sahArI3 a NNesuvA tatmAnakRntapudavikkAyiema sakarapattAe ghiuti tattha kAryAtarasaMkame kamo gheppati,aNNo pUNa dezAMtarAto sakAyAto vA Page #148 -------------------------------------------------------------------------- ________________ carakAyAtI to Agamma rukavatAe vakkamatiA tajjoNiyA lamsamavA lavakrama titaMcevANirAmeti,jadhA jAjassa jINI so- + tamima ceva saMbhavati SNatya, yathA pAyAjAta suvarNa jAyate, na sarvasmAt pASANAt jATAta iti evaM puDhavijoNio pUda visebhavo puDhavivakkamo yaNa savvAto puDhavIo jAyate kadhaM puNabhUmIya usmarille pattharovari bANo jAyate ?,tajyoNiyahoNa su saltane laM pariharitavaM bhvti| kammI vA kamajogA bhavati, jojassa jogI bhavati so tassa uvajogI buccati, yathA saghavAne va dAra uvajI vaye sAravaNa kulaiNa igIle sa tIse evaMguNajAtIyAe dAzyiAe, dArikAceva dArikA,mA vi etassa uvayigA,evaM tehiM tabidhAI ikatAI kAI sakarakhAu aNivvattagAI jaisi sakkhANa Nodha upakkaM bhavati tathA bhaugamadhye kici je NA jhara la uvaika , siNeharasa vA tellassavAghayassa vAimaramANaM aNAvaka,tadhA ADhAH pramANo ghaTaH, ADhApramANasyaivameyasya dravyasyetarasya vAuvayigo,patra-puSka -phaLAdilakSaNavyatiriktAnA tesiM aNNapudavikAiyAdizArIriNA uvayigo kammaNidANa ti NiyANaM hetuH kAraNamityamarthAntaram vAtika - - evaM -sya hivyAdhe vAtanadravyAhAra evalidANaM,evaM pettiya-sibhiyANaM pipattiya-siMbhAjidANAyathA naniniTAmo vyAdhiH utpadyatela karmajidAnasantareNa na jharIrotpattiH bhavalIlyala ucyate-kammaNi dANeNa tattha bakkamA, katara kAma ra sakkhamANA gotaM,lassIdayeNa jANAvidhajogiyAsu puDhavI titAsi pi puDhavINaM "sacitta saMvRtatibhAzyaikazaH" tathA prakAzAyoniH, NANA vidhANa ca aNNesiM -- Page #149 -------------------------------------------------------------------------- ________________ puDhavikAiyAdINaM chaha kAyANaM joNI viudRti tti viviyogaviziSya pRthivIkAryavRkSasvamabhisamprApya vartante viuti tijIvA tAsiM siNehaM te jIvati je puDhavikvAIesu uvavaNA sAsiM li jAtu auTAbhUtAsUbavaNNA ati ddha sthAnoNiyAsuuvavaNNA / siNe hI NAma sarIrasAro Apiveti, Naya egalaiNa ceva saMvatyuM viti| ko diTuMto?,jadhA aMgattho jIyo mAmalugAtunha AhAreti ra yamAtuM kiMci vi pIlaM janayati, strI-puMsorga parasparagAtrasaMsparzAta puSTirbhavati, nacalayoH pIDA bhvti|ten "abassa yANibassa ya"-71 jivAvyayA aMbamaNupavisitUNa dUseti,Naya bissa pIDA bhavati jeNa vrddhtennivH|emo vivaNassaikAyiko rujharayo tAsiM puDhavINaM -saNehamANe jaya siM pIDaM jaNayati parivatI kadAyi pI Dejayati asamANavaNNa-gandha-rasa-sparzAtA evaM uvavajjamANA AhArI bhavatito parivaDhamANA, puNaparivuDDAya le jIlA AhAreti puDhavijJazarIraM jAva zarIrasannikRSTaM AuchAyapi aMtanikkha bhauma vAA - bhomma bhUmItI ubhidiya jAtI, pANitaM jaMtargaceva bhUmitha vahatamavahaMta vA, temau chArAdi,vAu bhUmikhalUgato vA AsatovA, vaNassati parIpparaM mUlAsaMsattA,jaha aMvasma, taha kAugokarIsa-mANusa purisAdi nArjunIyAstu-avaraM caNe asaMkhaddhaM pudavisarIraM jAva jANAvidhANaM tasa-thAvarANaM tasa-thAvarANa acittaM kubati,jaMtAva puvvaviUDaMceva jIveNaM jIvasahAmAhArasAegoNDalipi adAsarIrattAe pariNAmeti tadA acetniikroti|kdhbaarannenn jIveNa parigahitalAva aNNasarIrattAe Na pariNameti,jadA puNa Page #150 -------------------------------------------------------------------------- ________________ pazcitaM bhavati,-jeNebajIveNasarIgaNivattitamAsItadA aNNo jIlo AhAratiAparividdhasthati prAktatenajIvana muktam puvAhAriya titaM sarImA jaM sovaNassaikAio puDhavisarI AhArati taM pitehi jIvehiM "AhAramayA pANa" iti kAUNa ceva shivyttit| ata eta kuThaM bhvti-pulaahaartmaivaanyjiirairaahaaryte| tayA hAriyaM tije enidiyA telayA hae ceva AhAreli, phAsidieNetyarthaH / jesi pi milidiyamasthi taisi pipuvaM phAsidieNa spRzilvA nApazcAd jivendriyamapyAsti 1, ucyate-yasmAjjiA spardhA gajAti, aptinA anAsvAdanIyena spRSTA dahyate evamanyadapi dantoSThatAlbAdi spavitti, macalatra kiJcidanyadA-svAdayati vipariNataMti puDhavitA iya hi maujUga sividhau prakAraiH tamezca vRkSatvaM pariNatam (sArUvika ti samAnarUvAra sAvikaDaM, vRkSatvena paarmitmityrthH| savya paNatAeAhAreti nAgArjunIyAstu evaM sampratipannA:-avaraM ca NaM, kataraM saMbaddhatasaM barddha vA,jo puDhavikAiyasarIrahiM tasyApi - nibhogasaMzleSa ityarthaH, temi tappaTalatAe siNehamAhArayati, asaMbaddhaM pujaM pAsa to puDhavisarIraMvA te puNapaNNattI AlAvamA ghi bhaNati,lesiM purANavaNNa-guNe gaMdha-rasega avare viyaNa,katare abare ?, ThANAvare, uvavajjale gahitaM avaziSTa mUlAdisyAjadhA galsavakalieNa jAvalamaMti,tattha vidulahabodhi paMca pilagAo iMdiyANivANivatteti tAva avavitta evameva niSe-- kAdaya:,evaM te virukkhajIvA jAva mUlAdINi Nivatteti tAva jo avaraM bhavati, AdizarIramityartha: mUla-kandAdijAvavIja tAva aSa Page #151 -------------------------------------------------------------------------- ________________ iMbuvaMti, anyAnItyarthaHNANAvaNNa ti nAnA antiratvenavaNNa ttipaMcavidhA, tajadhA-kiNhAnIlAla raghadirazizapAdiNANAsarIra siNANA vidhebhyaH sarIrebhyaH pudgalAnA hAratvena gRhItvA AtmazarIrANi vividhaM kurvanti, adhatA NANAvidhasarIra-NANAvidhapunalA viku vvaMtisi,alpArIrA:sthUlavArIvarAzca tathA surUvA duvA thirasaMghataNA dalabalasaMghayA ityArthI, prakAzAvada prakAzAcca rasavIryavi- - bhAtazca bhedA bahavo vibhaavyitvyaaH| vividhapuggalA vikukSitA te jIvA iti keSAJcidajIvAH vAnasatyAH tatpratiSedhArzamucyate-te jIvA kAmo0 kadhajIvA, spRTAkuJcanAt sarohAd aGkarAt svApAna AhArakAcciAkammovavaNNa tivaNassaliNAmassakAmassIda - eNa,na tvIzvarasRSTAH adRpTena vA uvakaraNadravyANi vetyAdi / esa tAva puDhavilopio sakravo vutto,idANi tAmmacaiva puDhavijINie rukkhe aNNo rukravattAe bakkamati--- -ayA taraM purasravAtaMga ayetyAnantare, athAvara pUrSamAravyAtaMpuravA taM gaNadharosIsANaM akravAti, titthAreNa akaratAtaM puravAtaMti adhavA adhAvare puNavakhAtatiriA ityAnantarye, punArvajJopaNe,Ai maryAdA-'bhividhyoH, yA prakathane, punA bhAsyAyate dhauSavat svarapara tAva ra kAra deze kRta punarAkhyAta bhavattiAtasyaiva sakravassa kizcidanyadAyAta,dhegasyiA sattA - sakaravauNiyA / katare ti?, pudavijIjiesu sarasuje ese AdijIvA puDhaviNINi esusakarave surukravattAe paLUlA le sucava adhibhintasumUlAditvenaM tameva samaravaM parivahayamANA sakravatAe viuti|sem tathaiva jApa bhavatitti makaravAta ||kiNtpuraa akravAta Page #152 -------------------------------------------------------------------------- ________________ pumAkhyAsam ,esatAta rukkho avibhiTTo kutto, padamI puDhavijoNiI rukravI,bitiurI puDhavijohiyAkvajoNio - -- sakaravI tannibhayotpadyate, lalio rukravajoNio rukavI, yaduktaM bhavati-yo'sAvadhAniyotpannAH / tasyaiva nibhayotpanna: tasyaiva niznosa jAtaH anAca anavasthA manodanIyA,tRtIya eva vRkSaprakAre sarveSAmevAtarbhAvAt ete tiNi suttdNddgaa| - caturthastu tRtiiyvRkssmuulaadinivevaaprtipaadkH| evamavyAkulena cetasA paryalocya sUba daNDakAH anyatrApi tvyaaH|| -- evamamayaiva bhaDyA ajjhoka haiNa tattAri daNDagA / sAdhAraNa nAmaka eba daNDakaH, teSuye'nye utpayanle lekha vibhaETbhAvaH, rukavehi rumarakhajINie , mUlahiM jAva hArate hi vi tiNi / atra ditIya-tRtIyAvekaveti kRtvA caturthasUtradaNtukA bhAvAbhamAdhUnAM caturtho'bodheSu daNDakA AnakAyikAnAM caturtho / AvAkAdiSu muusskaaH|iaanni so cyeva tisamo mUlAdiNA dasaviNa visesaiNA visasijjai.zarIravatA yathA zarIramaviziSTa nadeva pANyAdibhirvizeSe viziSyate,vanavatA sAmagRhabaddhA viSayavadvA evaM samaskhe ti aviziSTo vakkAmo butto,sau puNa visesijnai bhUlatAe,mUlaM nAma mUliyA, jAhaM mUliyA paDDiyAo, bhUmyantargata eva sakandaH, kandasyovari khandho tayAulI savyaruvArI rANi sAlesuvi hoibaMdhAto mAlA azA ityarthaH | pavAhito patA, pataMvaresu phalmaNi pupphe hiMso phalANi, phalahito bImANi // ---- Page #153 -------------------------------------------------------------------------- ________________ azAvaraM purakakhAMta ihAtizAgarukarabajoNi emu savaravasu anjhAruhasAe sahajanmani ahiyaM bhAmarhasi tti ajjhaarohaa| .. rukarabarasa utAri annI sakaravI paI lalA- vazikkhA ti, so puNa pippalo vA aNNo vAkoTi rukavI aNNama uvari jAtI / evaM taNa-o sahi-hariemu cattAzcittAra AlAbagA bhANi sadhyA |hos iko caivAsastesiM kAyANaM puDhavimUlAhArI tti kAUNa leNa pudhi - paDhavisaM savA bhaNitA amilaa|idaanniNaa usaMbhavA buccasievaM tAva ete vaNarasati kAdayA logo visaMpaDivajjati jIvaM tileNasa hapaNNAvachinnati kAUNa paDhama bhaNi tA, semA enidiyA puDhavikAiyAdayo catvAri dusaddahaNijjati kAUNa rAcchA buccati |vnnsmaaikaaiyaannetrN su sasakA jho,so puNa oraI bhI liriksa jIIi maNuo deve ti| tattha NeraIyA auraIyA e leNa appacakrava tti kAUNa Na bhAMti, te punaranumAnanADA: laiNa bhAMti, tasiM AhArIvadhiH AnumAmika iti kRtvA nApadizyate,satueAtAsubhI maujasA prakSepAhAraH / devA api sAmprataM prAyeNAnumAnikA eva, lesu vi e salo AhAro omasAmabhikkhaNeNa ya, sau pUNa AbhogaNitito aNAmogANipatti to ya, jadhApaNNattIe aNA bhI geNa aNusamaligI, AbhogeNaM jaI0 cauttharasa uko tetIsAe vAsasahassehi atthatIceva cati / iha suttevaNa satikAiyArNataraMmaNUsAsatirikva joNie ttisaJcitataratti kAuM pddhnNbuccti|| ----- ahAvaraM purakvAyaM NAvihAmaNasmA saMhA- kammabhUmANa akammamamagANe aMtaradIva AzyiANa mila Page #154 -------------------------------------------------------------------------- ________________ karaNaM semiM caNaM ahAlIeNaM ahAdagAseNaM ityIe purisamsa ya kammakaDAe proNI ettho mehuNavattiyAeNAma saMjogI samupajjaine duhalo vimi helaNe he saMviNati satya jIyA isthitAe purisatAe "puMmalAe viudRti, jIvA mAtuoyaM pitusukkaM saM tadubhayaM saMsada kalasaM kidibasa sappaTamalAe AhAramAhAreMti, tato pacchA jaM se mAtA jANAvihAo rasaviAtIo AhAramAhAreti tato ega deseNaM auyamAhAreMti, ANupuveNa vuDDA paliyAgamaNu viNNA latI kAyAtI abhiniyamANA itithaM pegatA jaNayaMti purisaMpegatA jANa yati NapuMsAM pegatA jaNayali.te jIvA DaharA samaION mAukaratI sappiM AhAti, ANupuveNaM vuDDA auyaNaM kummAsaM tasa-thAvare ya pANe se jIvA AhAreMli puTavistIre jAva sAradikaI-saMta avare vi yaNe lesiM NA NAvihANaM gussA kamabhUmagANaM akamma mANe aMtaraddIvagA AriyANaM milakravarNa sarIrANANAvA bhavaMtIti makkhAyaM / adhAvaraM jANAvidhArNa maNusmANaM AriyANAM milakkhUNaM sesiM azA bIjaM maNussabIjameva hi magussassa prAdurbhavidhyata: bIjaM bhavati, taM tu zuka zoNitaM ca, taM puNa umayamapi yadA aviddhatyaM bhavati |adhiivkaase ti jINihitA avidvatthA, esthabhaMgI-bIja niruvAhata jopI sivahatA bIja vihataM jINI uvahatAlA evaM satta koTThA isthi' si kAuNaM alodaramsa - adhAva kAsI bhavati, isthiIe purisassa ya strI puruSarsayoga uttarA-dharAraNisaMyogavat saMsparzakarma Aha hi-"vakta vakteNa --- Page #155 -------------------------------------------------------------------------- ________________ simpIDya nirmapya adhanAraNI"[ ----] karma karoti iti karmakarAH, karma-samarthA vA kammakaDA,aviddhatthA ityarthaH / vidhvaMsthata -"paJcapaJcAzikA nArI,saptasaptalikaH pumAn " eva puNa mehuNa* mehuNabhAvI mithunakarma vA maithunam maithuna pratyAyika mehaNavasIo, aNNo vi AliMgaNA-'vatAsaNasaM jogI bhagakIDA ca asthi, na tvasau gaNyate gotpattau / tehatI vimiNehe, siNeho mAma anyonyagAtrasaMsparza, tathA AhArasya AhAritasya rasa-zoNita-mAMsa-medo'sthi-majjA-zukrAntI bhavati puruSasya nAryA ojataH, sayadA puruSasnehaH zukrAntI mAryo daramanu pravisTA mAryojasA sahasaMyujyate sadA so miNI hI kSIrodakavat aNmANa sNcinntigRhaatiityrthH| tatthajIve si tasmiM latyamaNuppaviDhe siNe he svakrama nirvartita svaliDA isthittAe pu0 napuM0viutiAmA bhIrya mINiyAMpitaH jhAkramtato pacchA jaM se mAtA NANAvidhAau rasavirAisIsvIrAdiAo NayaviMgaIo jovi odaNAdi avigatIAha rI bhavali so'pi prAktanAda bhAvAda yadA vigalo bhavati sajJArIrahavana-pariNamito bhavati tadA AhAryate |uktN hi-'emidiyasarIrANi - sI loyAoya) mAhAliegadesI ti lassa phala-veTa sariNI rasaharaNIe yatholpalamAlena puruSA ApibanyApa: aNupubeNa viuTuMti"sa sAhaM kalalaM bhavali"---..] garbha paripAka garbhaparipAka puNa aNucaritaM prArayetyA tito kAyAlo abhiNivaTTamANA itithaM pegatA janayanti AtmA,nakI vetyAH svakarmavihilameva sevAM janmamikatham? mANussa NAmassa kammAssa udo, na kevala - - Page #156 -------------------------------------------------------------------------- ________________ durImAtA-pilarI samAnugRhItaH vizeSastu mAtA,mata etaduktaM bhavali-itithaM pegayA jaNayaMti, ekadA mAmakadAyizcirya kadAcita puruSaM kadAcid garbhagata eTA marati,tema ma janitI bhvti| te jIvA DaharAtIraM sapi,khIra mAtuH stanyaM , sappiM sAsaM vANavaNItaM vA,sema kaNTAm ||evN lAva gatavaM syimaNussA bhaNisAjadhA jAyali AhArayaMtiAidANi sammucchimamaNusmANaM avasaro pattI,so a - uvariMdarUtasaMbhavehi vRccissati / idANi paMciMdiyatirikkha jogiyA bhnnti| tatya vipadama jalayarA--- --------"ahAvaraM puravakhATAM NA vihANa jalacarANa paMciMdiyatirikvajANiyArNa, jahA-macchANaM jAva mArA, sesiMca ahAbIeNaM ahAvagAsaNaM itthIe purisasma ya kammakA lahevajAva lato egadeseja auyamAhAreti, aNupulveNaM vuDDA paliyAgamaNuciNNA lalI kAyAo amimiTTAmANA aMDaM pegatA praNayati porya pegatA jaNayaMti, se aMDe abhijjamANe - isyi pegalA jalAyati purisaM pegatA jaNAyaMti napuMs ipagalA jaNayaMti, tejIvA uharA samAA AusiNe hamAhAreMti ANupuloNaM ghur3AvaNassati kAyaM lasa-thAvare papANalejIvA AhAreMti paTavisarIraM jAvasaMta, avare viya sesiM jANAvihANaM malacarapaMciM. diyatirikvajoNiyANaM macchA prAva saMsumArANaM sarIrA jANAvA jAvamakvAyaM / / --- ahAvaraM purakaravAta NANAvihANaM cauppathathalacarapaMciMdirAtirikkhoNiyA, lejahA-egArakhurANaM duraghurANa Page #157 -------------------------------------------------------------------------- ________________ nAgaDIpadANaM saNApphayA, sesiMca mahAbIeNaM ahAtagAseNa iTIe purisassa ye kAma Aya mehuNayasie NAma saMjoga samuppajjAla, te duhato siNehaM saMciti,tastha NaM jIvA isthittAe purisasAe jAva chiTTati, te jIvA mAuM oyaM piu sukcha evaM mahA maNussANa jAva -isthi pegatA jayaMti purisa pi napuMsAMpi, tejIvA harA samANA mAtu khIraM sapiNaM AhAreli ANupuverNa buDDA vaNassatikArya sama zAvare ya pANe je te) jIvA AhAreti putisarIraM jAva saMta,avare viya NaM taisiM NAjAvihANaM cauppayadhalaMca paMcediyatiri karava joNiyANa egarakhurANa jAva saNa phayANa sarIrANANAvaNNA jAva makkhAyaM // ------- --- ahAvara purakaravAta NAvihANaM uraparisapAthalayarapaMcidiyatirikkhojiyA, saMjahA-ahINa a yArANaM AsAniyANaM mahIragANale siMca ahAbIeNamahAvagAsena isthae purisa bhAva taMceva,nANa aMrDa pegatA jaNa-- yati pIya paigatA janaTAMti, se aMDe ubhijjamANe isthi paigatA jaNa yati purisa piNapuMsagaM pi, te jIvADaharA samANA vAkAyAmAhAreMsi bhANapuleNaM buddhAvaNassasikAyaM lasa-thAvara pANe te jIvA AhAraiti puTavisarIraM jAvasaMta, avare biyaNa siMNANAvihANa urapari sappalacara paiciMdiyatirikvaahINaM jAva mahogANaM sarIrANAvaNNA jANAdhA AvamakkhA // ---------- ahAvaraM purakaravAyaM jANAvihAgaMbhuyaparisappathalacarapaMciMdiyatirikraSajoNiyANAle jahA-gohANaM mau Page #158 -------------------------------------------------------------------------- ________________ lAf sehANa saraDA sallA saravANaM khaurANa gharakoiliyANa virasaMbhanANaM mUsanA maMgusANaM payalAiyANaM birAliyANa jauhANaM - - cAuppAiyANa, siMcarNa ahAbIeNaM ahAvagAseNe itthIe purisarasa tha jahA uraparisappANaM tahA bhANiyalaM jAva sArUvikarDa saMsa,avare liyaja siM jANAvihAja bhuyaparisappacidiyathana yaralirikrabArNa taM0-gohANaM jAvamakkhAtaM / / - --- ahaviraM puravaravAla jANAvihANa khahayarapaMbiMdiyatirikravajoNiyANaM,taM jahA-cammapakravINa loma pakravINaM sa mugApakravINa vilatapakaravINa tesiMca gaM ahAvIeNaM ahAvayAseNa itthIejahA uraparisapA,nANasaM tejISA DaharA samAjamA ugAusiNAmA hAraiti ANAveNavuDDA vaNassatikArya tasa-thAvare ya pANe, te jIvA AhAraiti puTavisarI bhAvasaMta, avare vi yaNa tesiM jANAvihArNa vahadharapaMciMdiyatirikvaSoNiyANaM cammacarakhINaM prAva maravAtaMga------ adhAvaraM jANAvidhArNa jayarANa macchA kacchA matAsIgheNaM / athavA jaNa jaitthIe ya parisassa ya kamma kaDAe jINIe etya ja mehuNa siNehaM / te jIvA DaharA sAmANA AusiNeho ti AukAo ceva,adhavA jAtamAtrA ojasA ceva ArakkAyamAharati Natu pakkhevaNaM, teNeva te pussaMti parivardRtIya, adhA rakhI rAhArANaM ratau reNeva vuDDANaM aNusamayikA vuDDI mu hutyA divasadevasiyA,vaNasmAlikAiyANaM sevAna hariyAdilasa-thApare jati tato macche caiva khaayli|aahhi Page #159 -------------------------------------------------------------------------- ________________ - asti matsAstimirnAma, asti mtsystimiddilH| timizilagilo'pyasti / tahilo'pyasti rAghava dizA------------- se jIvA pudavikAiyaM kaddamamaTTiyaM khAyaMti AuMtisilA ya pibaMti, marakhudhiyA macchaM pANiullaMgasaMti, agI uda gAdi vAta pi lihaMti,vaNassalIvuttolasakAyo jalacare ceva, magarA ya cauppada-mANusse ya ugaTuMli, prANAvidhatasapANa jAva piccaIyA ---- - --- - ---- --- adhAvare catuppadANaM gAraburANA esesi aMDa, NavariNatyi AhAre pANI jIvA raharAti,sA pariSaNI tANi aMDagANi saeNa kAraNa pelliUNa acchati,evaM gAtumhAe kusaMti,sarIraM ca Nivatteli, puNa aMDaja kaNaM caiva bhavati pacchA sriirNjaayte| vAgulamAdI cammaparavI polayA / etesiM puNa maNuyANaM paMciMdiyatirijoNiyANa yasalesipividhI AhAro bhAgitalI,taMbaMdhA-Amoganivatito ya aNAbhaugaNititI yAvRttI paMciMdiyatirikva joNiyANA haaro|idaanniN vigaliMdiyatirikravAjoNiyAhArI buccati-- ----- ...ahAvaraM purakaravA saM ihegatiyA sattA NANAvihajoNiyA jANAvihasaMbhavA jANAvihavakamA tajjoNiyA lassaMbhavA tabba savakamA) kammIvA kammaNidANe NaM satya vacamA NA vihANaM tasa-yAvarANa pANANa sarIramusacittesubA acittasu vA aNusUrya tAe viuddehi, tejISA taisiM gANAvihANa rasa-thAvarANa pANANa sije hamAhAreli, tez2IvA mAhAreti puTavisarIraM jAvasaMta, avare viyaNaM Page #160 -------------------------------------------------------------------------- ________________ tisitasanthAvara jogiyANa aNusayANa sarIrANANAvaNA jAva makaravAta // evaM duruutsNbhvttaae| evaM khaDagattAvAda adhIvara purakaravA sattANA viha jAvakamma0 rakhuru hasAe bakatioile. ahAtaraM purakaravAta ihe galiyA sattA NANAvihaoNiyA jAta kAmaNidANe tattha vakkama prANAvihArAM thAvarANaM pAANa sarIre-su sacitsesu vA acitte su vA taM sarI vAta-saMsiddhaM vA vAtasaMgahitaM vA vAtaparizataM uDDhavAte su ur3e bhAgI bhavati ahevAtesa ahebhAgI bhavati tiriyaMcAtesu siriyaMbhAjI bhavati taM jahAIsA himate mahiyA karae harataNue suddhodae se jIvA tasi UTION vihANa lasa pAvarA pAlA sihamAhAreMti, tejiib| AhAreMti puDhavisarIraM jAva saMtaM, avare vi yaNaM tersi tasa yAvarajINiyANa omANe jAva suddhodagANaM sarIrA LNA vaNNA jAva makkhAtaM // -- ahAvaraM pusakravAta ihegatiyA sattA udAjoNiyA udAsa bhavA jAva kAmaNi dANeNaM tastha vakamA sasathAvara joliemu udaestU udAsAe viudRti, te jIvA lesiM lasa thAvarajINiyA udagANa siNehamAhAreMti,te jIyA AhAraiti puDhaSisarIraM jAvasaMta abare viTA tesiM lamathAvarajoNiyANaM udagANaM sarIrA pANAvA jAva khAtaM // - ahAparaM purakramAta ihetiyA sattA udagoNiyANa jAva kammaNidANeNaM tatvakamA udagajoNiesu Page #161 -------------------------------------------------------------------------- ________________ udAsu udAtsAeviuTuMli se jItA sesiM udgajogiTANaM udagANa siNehamAhAraipti,te jIvA AhAreli puDhavisarIraM jAva saMtaM, ssathAvarajANiyA bhavare viya sesiM udAjINiyANa udagANa sarIrANANAvaNAjAva makkhAta / ahAvara puravA taM ihegatiyA sattA udagajoNi udAsaMbhavA -- yANa jAva kammaniyAoNaM tattha vakamA udagajIjiesu udaesu tasapANattAe viudaMti, jIvA tesiM umAjINiyANa udagANaM siNehamAhAreti, te jIvA AhAreti puDhavisarIraM jAva saMta, avare vi yaNa siM udagajoNiyANe lasapA sarIrANANA vaajaavrvaayN| -- ---------- mahAvaraM purakaravAtaM ihegaliyA sattA NAvihajoNiyA jAva kammaNidAoNaM tasya vanamA UITIvihANa lisa-thAvarANa pANA sarIrasusaccilesu bA acittesuvAagaNikAyasAe viuI ti, te jIvA tasiM gANAvihANaM tasa thAvarANa pANA siNehamAhAti se jIvA AhAraiti puda visarIra jAvasaMta, avare viyANaM taisi tasa thAvarajINiyANa agaNI sarIrA TOINDI jAvamakkhAtaM saisA tili aalaavgaajhaaudgaannN||------------ ahAvaraM purakaravAta ihegatiyA sattA jAjA vihajoNiyANaM jAva kammaNidANe tattha balamA DANA vihANaM tama thAvarANaM pAANa sarIresu saJcittesu vA AcattesuvA vAucAyattAe viuhRti,jahA bhagaNI tahA mANirAyAcattiAri m| // -- Page #162 -------------------------------------------------------------------------- ________________ ahAtAraM purakaravAtaMgaliyA sattANANAvihajoNiyA jAva kammaNidANeNa satyavakamA prANAvihANaM lasa thAvarANaM pAANaM sarIresusaccittesughA acitterasuvA puDhavittAesakkaratAe vAluyantAeimAau gAhAbhA aNugaMtavvAo--- 'pUtavI ya savarA vAluyA yauvale silAya lonnuuse| ------ ayatauyaleba sIsagaruppa suvaNNe yavare ya // 6 // hariyAle hiMgulue maNIsilA sAsagaMjaNa paSAle / abbhapaDala-maSAnuya bAdarakAte maNivihANA // 2 // gomejate ya ruyate aMke phali he ya lohiyo ya / ------------ "magAyamasAgale bhuyamoyagaiMdaNIle ya zA ----- caMdaNa ruyamaya hasAmapulae saugaMdhie yboddhbbe| -- caMdappala berulie malakate sUrakaM te ya // 4 // eyAo padesubhANiyalAoNa gAhAsu jAva sUkastAe SiudRti,te jIvA tasiMNANAvihANaM tasathAparANaM pANANaM sinnehmaahaareti| - te jIvA AhArati pUDhavisarIraM jAvasaMtaM, avare viyaNa siMtasathAvarajoNiyANaM puDhavINa jAva sUrakatANaM sarIrANANAvaNA jAvama svAtaM.sAtiSNiAlAvagA jahA udagANaM. ---- Page #163 -------------------------------------------------------------------------- ________________ 7 -- ahAvaraM purakkhAlasatyai pANAsave bhUtA savye jIvAsalve sattA prANAvihajoNiyA gANA vihasaMmevA NANAviha vakkamA ti sarIrajoNiyA sarIrasaMbhavA sarIrabalamA sarIrAhArAkAmovA kammaNidANA kammarAtiyA kAmaThiliyA kammaNAceva vippariyAsa-- muti|| se evamAja se eSamA yAnivittA AhAragutte sahita samite sadA jaeti bemi / / / / AhArapariNAliyamanjhayaNaM smmt| --- - adhAvaraM idhgliyaa|kmmnnidaannenn satyavakSamA jANA vidhA tasa-thAvarANa tasAtirikrakha joNima-maNUsA auAniya jJAnI gatA,teU ghAU vilasA caiva, thAvarA puDhavI aNusUrya tA, aNusUyaMtA NAmArImanusRtya jAyante, tadeva cAnusRtya jAyanta tijadhA-sacittesuvA julAo likaravAo sayavato chappadA ya makuNA puNa mANu sasarovajIviNomAnupahArIrAAyAdeva jAyante, zarIropabhujyamAneSu paryavAdiSu na tvAyatra, gorapAnAmapi zArIreSu yUkAdayo bhavaMli go--- kIDAya / acintesu vi esesu avyAvaNNastu jUvAdayo saMbhavati,aJcittI bhUte-su tu kRmikAH saMbhavati evaM diya-teM diya-ca uridiyANaM pi sarIrasu aNusilA jAyate,jadhA-vicchiA rasa upari bahavo viMcchiA saMbhavati,acittIbhUtesu yakimikATyo jAyate teukAe sacittA masagA saMbhavaMti,jehiM aggipANAdivasthANi agisojjhANi caiva kIrati lattha aggI lattha bAto vi asthi jebA bAukAyanissAe AgAsa sNbhvti| 'yuttA lasa-thAlarA idA tattha puDhavimanusRtya baiMTiyA kAgadayo saMbhavaMti teMdiyA kuMthu-pipIlikATyocaturidiyA pasaMgA, parisAste bhUmi Page #164 -------------------------------------------------------------------------- ________________ paDilehaMto uTTheli salamAdayaH,AunAe pUtaragAdayo, vaNassatikAye paNaga-bhamarATyo, acittesuSietesujAyate // tejImA lesiM jANA vidhANa lasAvarANaM purA NANAvidhANaM lasa-cAvarANa sarIresusacittesu aaciromu a diyA sattA durutattAe viudRti, durUtaM NAmamutta purImAdI sarIrAvayavA, tattha saJcittesu maNusmANa lAva pohesu samigA gaMDolagA koTThAbhI asaMbhavati saMjAyante, bAhi piNigatesu ghiu cAra- pAsavaNAdisu kimimA sammucchaMti, azvitesu vi gosvakaDevaresu ya udarAntaza:kRmyAdayaHsAmucchati titirikvajoNiyANaM pi sacitte udarAntaza: ujyemu kipniyA saMbhavati, udarAto vigitesu ujjhesu gaNemu ya kimigA smmucchti|bhnnitaa durUlasaMbhagA / iTANi khuragA vuccati-- -.-. ----- adhAvaraM idhaisatiyA rANAvidha jAvakamma khuru hAttAe bakkamati,rabaruDagA jAma jIvaMtANacaiva go-mahisAdINaM cammassa aMtI sAmucchaMti, pacchA lekhAyaMtI khAyaMto camma bhettUNa uDeti, pacchA seNa vaNamuheNa lohitaM gIharatiA acittesu vi ete gavAdisa rIrasusammucchati abhiNavamaDesuAthAyarANa virukravANa maMto sammucchaMti, acittANa vighuNAli jIvA, taisi pANAvidhAidAji tiri ksajoNiyANa adhikAraceva vANA enidiyAceva vRcchti|ttth vipula AulAI A aAbaraM ihe galiyA sattA sAta vacamA NAvi_su tamathAvaresu egAdeso kIrati taM sarI kataraM sarIyAM 1jata 'bhAukAIyasarIramA bhatismati vAtasavilu tivAuNINio aaukaaiio| uhaM hi-"abhe pAte to lesmA vAteNa galbhA smmucchti|" - Page #165 -------------------------------------------------------------------------- ________________ savAlamaMzahitA macituti, sAmucchitA guNasattA aauchaaiyttaaeprinnmntiityrthH| U bhajAti urddhamAgI,yauhibhUmyantare AulAo samucyAta bAdaraharataNugAdI, se uDDavAtehiM puDhavIhitI ukvitto jo bhAgAse sammucchito adhobhAgI vAte hi pADajjati dhArAhi karagatAe yA puNo pariNatI pddeti| tiriyabhAgi si jadA tiriyaM bhavaMtiricchaM Neti jo pAIti, sasamucchito gurutvAdvAta puNa janayati / tavidhAmAni tu, taMjA-osI himaM jAva suddhodae, sesaM taha ceva AlAvA kA sabve hi kAehito duradhigamA puDhavitti kAUNa leNa pacchA vuccissai / - ahAyara ihegatiyA agaNijoNiyA OTNAvihANa lasa-yAvarANa sacittesu a acittesua, sacittesu tAva hatthINaM jujjhatANa deta rakhaDakhaDAsu azI samucchati mahisANa ya jujhaMtAja siMgasu aggI sammucchati acetANa aDigANa vi|evN beMdi yA vitadhA aDiesu jadhA saMbhavati mANitavaM thAvarANaM acaitaNA pattharANaM AgAse AvaDatAgaM agIsammucchati, acetaNANaM uttarA-dharAraNijoeNa agIsammucchati tabidhANANitu-vale AlelAri AlAvA // --------- adhAvarANa NAvidhA tasa-thAvarANa bAjINIrNa NANA vidhANa lasa-thAvasaNaM,Na viNA bAukAeNa leu Ae samma cchatitti kAUNa jatthacava saJcita acitte bA aANikAo sAmucchati evaM cattAri AlAvA mANitalA // idANi puDhavI -UAvi dhANaM tasathAvarANa saccittama acisesubA, sappANaM matthae manI jAyati hatthINa vimuttiyA masyaesa,sappANa yamacchANa ya Page #166 -------------------------------------------------------------------------- ________________ udara-su, gu rasANa vimuttasakarAo,acittA rigo kalaibara-chagaNagAdINi lolattAe pariNati |thAva rANaM sacittesubaMsapavAsa mItiyAo jAyaMti, acittANa vi lavaNA zArAdisukadvamAdi loga sAe pariNamati, agaNIvicchAnigAlAdI lonniihoti|evN cattAri - AlAdhagA / idAjisasamAsI-- ------ idhagatiyA sattA prANAvidhAniyA TITIvidha saMbhavA je paDhavikAyA puDhavijogiyA jadhA saNDa puDhavIe sakkare pattharA sammucchaMti, pradhAnakA-'yaskAntAdayaHA ujoNiyA, sarIrameva vA jINi-puDhavI puDhatIe evaM semANa vi,zarIra NyevAhArayanti |kaamunnaa gaIo gacchati rUNirayAdI |kmmunnaa hitI uchosa-majjhimA kammuNA vipariyA vipajjAso jadhA-maNusmoNe. raIo hoti,maNussavettANeraIyaravetaM gacchati, kAle-gairaIza kAlaM gacchati, maNussagatibhAvA devAtibhAvaM gacchati AmANadha agusa ssA''hAre narakAdiH viparyAsaH,tasmAt guptaH gavasaNA gahaNe0 dhAsesasA 8 sAmite di 3 sadA nityakAlaM yAvadAyuH zeSaM nirvANaM vA gacchatigato aNurAmo vidAtiyA-jANaNA jAtammi zihilave ||svesi piNayA0 // ---- ---- - / / iti AhArapariNA samtA ||chaa, evamAhAraguptasya sataH pApaM karma nabadhyate, ni] apratyArakhyAtasya ityarthaH senAdhyayanaM apaccakkhAjakiriyA / raprakramaH NAmaNipaNe apaccakravANakiriyApahANaM Page #167 -------------------------------------------------------------------------- ________________ NAma ThavaNA davie aiccha paDisehaeyamAvaiyAesI paccakkhANarasa chatiho hoi NivI / / 179 / / ...-.--- jAnaThavanA gAdhAdibbapaccaravAjali davekavA paccakravANaM dalabhUlInA paccakravattiolabadravyastha dravyayoH dravyAgAMvA pacca kviANajojasacisaM aktiM vAdava paccakravati taMdabbataM sAdhaNasAvayANa yAsAdhaNasaJcittAdi savvadanANi jAvajjIvAe paccakravAtAhAsAvago viya koi jAvajjIvAe AukAyaja savvaM saJcittaM kaMda-mUla-phalAti paccaravAti, kauisacitaM AU kArya vajjei.aksi majja-masAdi jAvajjIvAepaccaravAtaikoi vilIo visabAtI jAvajjIbAe paccaravAti, yadi digaMvA koi samAtI paccakravati koi mahAvipativajjAnaM AgAraMkareisAvagA vikevi jAvajIvAe maja-masAti vannati daveNa taccaravANaM jadhA-rajoharaNeNa hatyagale paccakravati,dava hetuMvA paccakravAi, jayA ghammillasmAdabbabhUtI vA jo aNu vyuttI rAjataMdavapaccaravAjA aticcha samaNa atticcha baMbhaNa ti paDisedha evAjadhAko ikeNaijAitI kiMci bhaNati - Na deEi ttiAmAtApaccakravANaM duvidha:-- mUlaguNa uttaguje paccaravANe iha adhiikaarii| hoja hutapaccaiya appaccakavAja kiriyAmgadaranA // appaccakravANakiArayA smtaach| Page #168 -------------------------------------------------------------------------- ________________ mUlaguNa uttaraguNe * gAhA / mUle sadA desaMca, uttaraguNa savvaM desaMca vimAsA taM pacyAkaratANaM / idANiM kiriyA,sAjadhA kiriyAra bhAvapaccakravANAdhikArI,bhAvakiriyAeM payogakiriyAe samudANa kiriyAe ya,tassa rakaravaTThA bhAva pratyAkhyAtaM tadiha vrnnyte| kahaM ? hojjaha tappaccaiyaM apratyAvyAnitvaM appaccaravA jakiriyAsubahamANassa, apratyAkhyAninabhya kriyA karmetyanAntaramiti kRtvA avazyamevabandhI bhavati, tataH saMsAro duHzvAnicetyarthaH, appatyAkhyAnaM varjayitvA pratyAravyAne prytitvyaam||nnaamnnippnnnnii gtii|suttaalaavesuttN uccArata :- ........ suyaM me A3saMteNaM bhAvatA evamakkhAlaM-iha khalu paccakravA kiriyANAmamayaNe, tamsaNaM aya te-AtA paccakkhANI yAvi bhavati AtA akiriyAkusale yAvi bhavati AtA micchAsaMThieyAvibhavati AtA ergatadaMDe yAvi bhavati AtA etabAle yAvibhavati AlA egaMtasutte yAvi bhavati AtA aviyAramaNavayasakAyavakke yAvi bhavati AlA appaDihayapaccakkhAyapASa - kAme yAvi bhavati, esa khalu bhagavatA akravAte asaMjale avirate appaDiha pacAkaravAyapAvakamme sakirie asaMvuDe eliDe etibAle egaMtasute,se bAle aviyAramaNavayasakAyavakke suviNamavi Na passali, pAve ya se kammai kjjti|| - ----- sujhaM me AusateNaM bhagavatA iha khalugaetasyAdhyayanasyAyamartha:-tatra pratyAkhyAyinaH AtmanaH pa cakravANaM bhavati tadadhikRtyocyate, AtA paccakravANI yAvi,bhavatiAtma grahaNaM Atmana eva pratyAkhyAnaM bhavali,na ghaTAdInA kitapasyA Page #169 -------------------------------------------------------------------------- ________________ manaH,yasthApnatyAvyAnakiyA, niyata iti vAkyazeSaH, jassa tAva satve sAvajjajogA paccakravAtAlastha sarvasAvaghayogappatyAkhyAnakriyA kriyate, yasyApidezapratyAkhyAna lasyApi ye napatyAkhyAtA: sAvajajogA latprasatyayikA karmAnavo bhavati, pralyA vyA tebhyo na bhavati | so apaccakravANI,je akiriyAkUsale dharmArtha-kAmArtha-mokSArtha vA kriyamANa karma kiyA bhavati sahiparItA tU azobhanA kriyA akriyA bhavati, akriyA sUkUzala: akriyAkamAla Aha hi- anathaSuttaka lya " r . ...... athavA na kiyA kuzalaH ani yAkuzalaH, ajAnaka ityarthaH, ghaTAtmavAsaH, akuzalAndasya mAnyapratiSedhaH | AtA micchAsaMThise yAvi bhavati mithyA pratipatti, sidhyAdhya vasAya: micchAsaMsthitirityarthaH, tattve atatvAbhinivezaH sAmicchAsaMhitI, evaM dharma-sAdhu-satya-pAtrAdisvapi yojya evaM tAvaddInaM | prati mithyA saMsthitirukkA, AcAraM prati acorI acIrattaNa bhAvati,mAyI unnusaNa bhAvati jadhA udAdhimArI, asiMtamulI vaa| ega daMDe tinakasyacidapi daNDaM na pAtayati, piturapi katI sasya ma mariseti / erota bAle ti jicyameva iDDesuvisaesu aNDeisu asaMpakkesu dohiM rAga-do sehiM ti Agalipnai bAlaH, kAryA-kAryA nabhijJAtvAvA mUDho vAlaH ityAnarthAntaram |ergt sute ti yathA''svApasuptaH za bdAdInAM viSayANAM santi kRrAnAbhapyupalatA na bhavati evaM sI hitA-ahitakAryAnabhijJatvAd himAdimukarmasu pravartate / ekAnta maharNa paNDita-bAlapaNDita nivRtyarvam / AtA savicAra vicaraNa vicAraH, vittaranti yasya kAya-vAI:-manAMsi sa bhavati savicAraH, maNa Page #170 -------------------------------------------------------------------------- ________________ vayasakAyavakke latramanIvicAra idaM cintyaM idaM manasA prakRtyamAvAvicArastu idaM vAcyamidaM na vAcyam kAyavicAro'pi ityaM--- mayAnakarttavya itthaMcakartavyamitisavidhAramaNasavayasakAya Jcala kuzamakuzalaM vAmanasA cintayati,vAcAna bhUte kAyena sthANuriva nizcetastiSThatitasyApi tAvat karma badhyate, kimaka punnsvicaarmnnvyskaayvkkss| Aha-punakyi mahaNama punarutam, ucyate, ekakAlaM kadAcivA yugapadyauzilvAt evaM sUktaM bhavati / uktaM ca-"kAe bahuajjhappaM sarImAyA"[ ] AtA appaDihatapacyAkaravAlapAvakamme yAvibhavati, paDihataMpaccakravAtaM paDisaidhitaM nivAritamityarthaH, Na parihata paccakravAtapAva kammI apaDihatapaccakravAtapAvakammI / Aha-punaruktam mAgutaM AtA apaccakravANI TAvi bhavati"idAnImavi iti paccakravAtahaNA punaruktam ucyate-tatrApratyAkhyAnI uktaH, na tUtaM kimasyAkA pratyAradhyAnam, bahatu pratyAkhyAtasyaitatkAryANi cApadizyante apaDihatAdi saccA pratyAkhyAnIna pratyAkhyAti taducyate, kiJcit himAdi pApakarma sadasyA pratyAkhyAtaM aparihata paccakravAtam / esa khalu eSaH iti yaU apaccakravANI Na tu desa-savapaccaravANI vAsa evaca asajatI aviratI ya,ko asaM jata-aviratIyako asejatI avirato aappaDihatapaccakravAtapAvakammosa evaca ekaMvadaMro,evaM jAva naesabAle tti bAle avicAramaNavAyasakAyavaThne tti adhikaraNe su| aparihatapaccakravAte suviNamaviNa passatitti, kaisiM svapnAntikaM karmacayaM na Page #171 -------------------------------------------------------------------------- ________________ gacchatIti, asmAkaM tu svazAntikaM karma aviratipratyayAbadhyate,sau a puNa asaM jI avirata jAva avicAra vo apyekaM svAmapi nipazyatirAvAnapadhAdikarma kAtanadhAviya se pAvakamme kajjatibadhAta ityarthaH / sthApanA pakSa:---.......... - tastha codae paNNava evaM badAsi-asaMlae mane pAvale asaMtiyAe klIe pAviyAe asataeNaM kAraNa pAvaeNaM ahaNaMtassa amaNakravassa avicAramaNa-vayasa-kA yakassa suvivi apassato pavi kAme jokajjati,kasaNasaM he 1,caudaga evaM cavIti-aNNa yareNa maNe pAvaraNa maNavattie pAvekamme / / kajjati,aNNayarIe patIe pAviyAe bativattie pAve kamme kajjaiaNNayareNaM kAraNaM pAvaleNaM kAyavattie pAve kAme kajjati,haNelassa samaksassa sakyiAramaNa-vayasa-kAyavakassa suviNamapi pAsao eraMguNajAtIyassa pAve kamme kanjati / puNaravi cIdA evaM bavIti tatthaNaje te evamAhaMsU-asaMtaejamaNeNa pAvaeNaM asaMtiyAe vatIe pAviyAeasataeNaM kAraNaM pAvaleja ahaNetarasa amaNakravassa avi yAramaNavarAsa-kAyavakassa muviNamavi apAsalI pAye kAma kajjati tathaNaje te evamAsu micchA te eSAmA hesu sasthapaNNavae coyama evaM vadAsI-tasamma jamae pUvata, aMsalaerNamaNeNa pAvadeNaM asatiyAe vatIyAe pAviyAe asaMtaekAeNaM pAvaeNaM ahavassa amaNaksassa aviyAramaNa-varAsa-kAyavakassa suviNamaviapassatI pAvekAme kajjatile samma kassa Na ta hai?,AcArya Aha . tasya khala bhagavatA chajjIvaNikAyahepaNNattA,taMja hA-padavikAiyA jAva lasakAvUyA, icce tehiM chahiM jIvanikAehiM Ata]: ..." Page #172 -------------------------------------------------------------------------- ________________ appaDihatapaccaravAta pAvakarale jicca pasadaviyaupAtacitta daMDe, saMjahA-pANAlivAe jAva parigahe kohe jAva micchAdasaNasallAAcArya Ahe-tattha rakhanu bhagavatA vadhae divase paNNAse se jadhANAmae vadhae siyA gAhAvatirasa vA gAhAvati puttarasa vA raNo vA rAyapurisassa vAva NidAe pavisismAmikhaNaM laNaM vahe smAmi pahAremANe se kiM nu hu nAma se vadhae gAhAvatissa vA gAhAvaliputtarasa vA raNau vA rAyapu risassavA varNa nidAe pavisissAmi khaNaM laddhaNaM vahessAmi prahAremANe diyA vArAo vA sutte vA jAgaramANe vA amittabhUte micchAsaMThite picca pasadavibhIvAtacitaDai bhavati?,evaM viyAgaremANe samiyAe viyA gare colae-haMtA bhavati ||acaary Ahama-jahA se vadhae lassa vA gAhAvatissa tassa bA gAhA vatiputtassa tassa vA raNo tassa vA rAyapurisassa ravarNa NidAe pavisismAmi ravaNaM lakSaNaM vAhessAmi tipahAremANe diyA vArAo vA sutte vA maramANe vA amittabhUte micchAsaMThite NicaM pasaDhaviovAtacittadaMDe, eSAmeva bAlevi-- * savvesi pANANaM jAvasattANa diyA vA rAo vA sutte vA mAgaramANe vA amittabhUte micchAsaThita Nicca pasaraviovAtacittadaMDe,saM0 pANAlivAte nAva micchAdasaNa-salle evaM khalu bhAvatA akkhAe asaMjale avirate aparihayapaccaravAyapAvakamme saphirite asaMkhuDe etadaMDe egaMtabAle etisute yAvibhavati se bAle aviyAramaNa-vaTANa-kAya va ke sUviNamapiNapassati pAve ya se kAme kannati / / jahA se vahale tassa vA hAvalisma jAva tassavA rAyapussissa patteyaM pattairya cittasamAdAe diyA thA rAmo vA mutte vA Page #173 -------------------------------------------------------------------------- ________________ jAgAramANevA amittamate micchAsaMThite nicca pasadaviovAtacittadaMDe bhavati, evAmeva vAle sosiM pANArNa jAva sosisattANaM - -- pattayaM palaTAM cittasamAdAe diyA vA rAmaovAsusa vA jAgaramANe vA amitabhUte micchAsaMThite nicca pasaDhaviovAtacittadaMDe bhavati // -- latya codae paNNavarga evaM vadaMtaM vadAmi kAma saGgiH manI-vAk -kAyayoge rAbhavahetubhiH karma ladhyate iti yuktametat yat punarucyate-asaMtaeNamINa pAvaeNaM asaMtaerNa asatA avidyamAmaina amanaskatvAda vikalendriyANA,saMjhinA--- tU aprayajyamAnena manasA, egidiyANa bAcA pAsthi jesipi asthi tersi piaprathajyamAbhA vAcA kAyaHsarvephAmapyasti, tribhirapi yo avicArajAva bakka suviNamapi apassatI hiMsAdipAve kamme No kujjati / dRttAntaH AkAzam yathA''kAzamamamaskatvAnni theSTatvAcca karmaNA na badhyAle evaM tasyApi sandhI nayuka(ka) kasya NaM taM heturakasmAddhetI riTArthaH / atha kasmAvatI: karma na badhyatI, ucyate -ayogitvAt / ihahi aNNalareNa maNeNaM pAvara aNNataramahaNAlIva-manda-madhyamAnAM manasA pAhaNaM veditavyamleSAMta mAnasA hiMsA dIni vastUni manaHpratyayika manasA,evaM vaie kAryaNa aNNAtareNa haNaMtassa amaraka syaca nirUddhavicAramanaH prayuktamanI-bAkAyakarmiNa vRtyarthaH, apTovaM svapne rAzyatA evaM guNAjAtIyasya guNAbhiniveza kiyate, athavA baMdhaM pati guNa eghAsau bhavati Tona baTAte karma, yuktItata tatya iccovamA hasu evamAkhyAnti,asataeNa maNeNaM evaM vaIe kAe ahaNatassa amaNakarapassa avittAraAya vakkamsa suviNamapi Page #174 -------------------------------------------------------------------------- ________________ apAsalI pAye kamme kajjati,ole eyamA sumicchAle eyamAhAcodaka pakSaH-evaM vadala codA pANAvarI evaM badAsI-jamayA puNutaM syAt kimukta?- aMsataeNa maNaNa pAvaeNaM gAva pAvai kAmI kajjati tatsamyaga na midhye tyarthaH / kasma saM hetuM kasmAddhetIrityArtha tatpa chanjIvanIkAyA hetuM,navAyitavyAH (vyApAdayitavyAH) itiheturapadeza pramANam , taM jadhA-pudavikAyA jAva tasA, icce tehi - chahiM jIvanikAhi~ na kadAcidapi tasya Avidhikacittamutpate, anutpadyamAneca avidhikacitte tasya pratyAravyA minaH tesu AtA --apaDihatapaccakravAtapApakammI apaDihataapaccakravAta pAvakarmatvAdevacAsya NiccaM pasaDha jAvadaMDe, NicvaMsava kA bhUza zaTha prazaTham satataM nirantaramityarthaH, vividhI atipAtA atizabdasya lopaM kRtvA viyopAte iti bhavati, tena vyApAta citta ddde| taMjA-pANAtivAta, vartamAnasyetivAkyAzeSaH lA pANA"chakAyA puDhavAdi"-----] / evaM musAvAde'vi, apaDi halapaccakravAtapApakarmasvAsevaM zivaM pasada aliyabhAsaNacitta dahe. adiNAdANe viNicaM pasaDhaparasvaharaNacittadaMDe devAdinahuNAsevApasaDhacittadaMDe, na kiMcidivyAdi maithuna pariharatItyarthAH, sarvaparigraha mAhajapasaDhacittadaDe na kiJcinna parigR-- lAtItyarI: kohaNa kassa russai apI va mAtApitrI putrasya vA, evaM saise suvibhAsA, ticchAdasarNa prati lamhAtaceva --- micchatta pasaDhAcatadehe samaraucaka-vaidika-lokArAti-lokazrutyAdimiHmAnitAntarAtmA na zakyate tasmAdasadahA-- Page #175 -------------------------------------------------------------------------- ________________ maucarAitumAsyAdeSA buddhiH-akurvataH prANAtipAtaka tatpratyAyika karmaSadhyata iti pratijJA sa eva ca pUrvakti apaDihatapacca khAtapAvakarmatvAditi hetunidrshnm| tastha rakhanu badhae diTuMte paNatante -sejadhAma vadhaegAhAvatimsa vA jAvarAyapurisamsa vA koi tAva pititirodhe vi putaM vA mAreti, koi putavirodhe pitaraM mAreti, koi ve dina mArei,aNNaM kiMcci akkosa-vadha-da DAvaNAdi dukaravaM upyAtayati, evaM rAjA rAyapurimANa vi vibhAsA, sa tu apakRte vA anapakRte vA vadharavAM nidAe ti-appaNo Ni varNamatya mAmpratamakSaziAko'haM karSaNaina tAvat karoti puvivAha yA rogatiziccha vetyAdi pazcAdvarSayityAmi mANe naI liyA vatassa chir3a labha,tasya ravaNI,evaM cattAri bhaMgA / nAgArjunIyA:- apaNo araSajatAe tarasa vA pussirasa vA hinaM alabhama -Ne No vahelitaM jadA me ravaNo bhavimsati tarasa vA purisassa chidraM lamismAmi tadA me sa purise avassa vadhetave bhavissati evaM maNaM pahAremANe " ti evaM mAnaH MEnrayat saGkalpayannityarthaH diyA vArAo vA sute vA jAgaramANe vA suktaM kathaM pAt iti cannanusupto'pisvakila kyan mevAmivaM ghAtayati,sayAhA apaiti,taMbA'mi na pazyan ta bhAnudhAvati |kiyaa nyat-pratyAkhyAne ca AcArAd anAcAratazca prtyaavyaatH| uktaH saMkSepAcavAye vaNijaH dRSTAnta:, mitra evAmitrabhUtaH ambiI bhavatItyarthaH, mivasyantitaH semicchAsaMThie yadyapi kiJcidusthAnA -SsanapradAnAdivinaya vikSAmahetuM pUrvopacArAhAka--- Page #176 -------------------------------------------------------------------------- ________________ syacit prayukta sthApituSTaGgaLA dAtadumratvAdaso' asaGgAdhopacArAt samsadbhAvopacAra iti kRtvA miSTAsandhitIceva bhavati, -viccha pasada adhA vIraNastambaHsao aNNANa garamUlo dukravaM ulledetuM evaM tassa visovadhipariNAmI vaizA evaM ubeTernu, mArejhaNavi usamati, adhA rAmakittabIriyaM pititadhaveriyaM mAre 30 vi aNuvasaMtarI rasta vArA niravattiyaM puDhavi kaasii|. Aha hi--- krimaan| --- - - - - -- aparAdhasamena karmaNAna pumAn prItimupaiti zaktimAn / adhikAM kuru vairayAtanA dviSatAM jAtamazeSamure // 1 // eSa dRSTAntA-ayo-eyAmeva bAne visvesi pANaM jAvamattAnaM aviratatvAta bhamilabhUte micchasaMhite pica diocAta apratyAraba nitvAt prANAlipAta-tatyatikaina karmaNA jassa diyA vArAtIvA jAva jagAramANe vA badhyate |ythaa tasya rAjAdiyAsakasya anupazamite vaire ghAtakalvaM na nivartate evama sthApi pratyArakhyAninaHsarva prANibhyo vairaMbha nivartale, anivvatteca vaire prANavadhA pratyAyikena karmaNA'-- jasaM badhyata eveti / uktaH upasaMhAraH nigamanasyAvasara:-'pratijJA hetvoHpunarvacane nigamanaM' itikRtvocyate-tasmAdapaDitapaccaravAyapApa karmatyAt pazyAH akurvato'pi prANAtipAta-tatpratyayika karma badhyata iti paJcAvayavamuktam / evaM susAvAdAdImuviyojayitavyaM jAba micchAsanasale boke'tya paMcAvayavam / esa khalu bhagavatA akravAto asaMjate avirate aparihata jAva pAvakAme, evaM Page #177 -------------------------------------------------------------------------- ________________ + paNNavaNa vadhAdiIle upasaMhalecIdaka Aha-jadhAsai vadhake tamsa vA gAdhAvalissa jAva purisarasa patteyaM patterya vIpsA, ekkejhaM prati pratyekAma ko'rthaH1-yenattasyApakRtaM tasminneva tasya vadhakacitta mutpadyate nAnyatra, anya' hyasau vadhaka prApta mapi tatsambandhinaM putramapi na mArayati,sahi tasminneva kRtAgasi vairiNi tadadhakacittaM manamA samAdAya gRhItvA ityA,amulabaira diyA vArAto vA jAba jAmaramANo vA amita micchAsahita jAvAcita daMDeevAmeva bAla evamavadhAraNe, evamasau bAlAsave siM pANANaM,kimiti vAkyahoghaH, patteyaM patteyaM cittaM samAdAya,kataraM citaM samAdAya,badhakacittamityarthAdiyA vA jApAramANe vA amitta mUte micchAsa NiccaM jAva daDe bhvti| so caivacaudao evaM pa'cchiNa pacchAbhagati-Noti |myaad buddhiHnkathaM na bhavati pacchAsocaiva codo bhaNati-- jo igaDDe samaDhe, coyaka-iha khalubahave pANA je imeNaM sarIrasamussateNaM No divAvAjo suyA vA nAbhimatA vA vijJAtA vA josi ko paleyaM patteyaM cisasamAdAe diyA vArAto vAsute vA jAgaramANe vA amittabhUte mi cchAdasaNasne AcArya Aha-tatva khalu bhagavatA vedir3hatA paNNattA, tamsapiNadidbhute ya asaNNidivase yAse kiMtaM saNidiTTate' je ime sAipaMciMdiyA pajjatamA etamiNa chajjIvANakAe puDucca saM-puDhavikArya jAva sakArya se eAtiko pudavikAeNaM Page #178 -------------------------------------------------------------------------- ________________ kiccaMkarei vi kAravaivi, samsaNaM evaM mavati evaM khalu ahaMpuTavikAeka kiccaM karIpti vikAravemi kiNIcaivaNaM se evaMbhavati-maNa vA imeNa vAsai yataNaM puThavikAeNaM kiccakara vikAravei vise Na tAto paDhavikAyAto asaMyUjaya aviraya appaDihayapaccaravAyapAvakammai yAvi bhavati evaM jAba tasakAle ti bhANiyavaM, se sezatio chajjIvaNikAehi kiccaM kare vi, tassa evaM bhavati-evaM khalu chahiM jIvaNikAehi miccaM karemi vikAravaimi vi,gaucevaNaM se evaM bhavA-imehi-vA imehi ghAse ya lehi sahiM jIvaNikAehi jAva kArasi vi, mai yatehiM hiM jIvaNikAehiM asaMjaya avizya appaDihayapacca sAyapAvakamme saM0-pAraNAtivAte jAva micchAdasaNasale. esa khalu bhagavatA bharavAe asaMjate avirata appaDihayapaccayAyapAyakamme suviNabhavi apasmatI pAve yasekamI kajjati settaM saSNidiTuMtA se kisaM asaNAdiTuMte 12 ima asAmajI pANA -puTavikADyA prANa vaNassalikAiyAchaTA vetiyA tasA pANA jaisiMNI lakkA ti vAsanA zivA paNA tivAmaNeptivA vaI si vAsayaMvA karaNAe asahi vArasae karaMsaM vA samaNujANittaete viNaM vAle savezi pANaNaM jAva satlesisasANaM diyA vA rAto vAsutte vA jAgaramANe vA amitatA micchAsaMThilA piccaM pasadavitI vAtacita daMDA saM-pAgAtivAta jAba micchAdasaNasave, icceva jANaNI cevamaNo No ceva baI pANANaM jAva sattArNa davaNalAe Page #179 -------------------------------------------------------------------------- ________________ soyaNatA jUraNatAetippaNalAepiTTaNalAe parilappaNasAesa dukravaNa-soyaNajAva parisapANa-baha-baMdhaNa-paziiphalesAtI appaDiviratA bhvti|| iti rakhanu se asaNNiNI visattA ahoNisaM pANAtivAte uvakSatijati jAva ahoNisaM parigahe uvakravAtimali gAvamicchAdasaNasalle unakavAvijjati,savvajoNiyA virabalusattA saNiNo hoccA asaNNiNo hoti asaNiNo hoccA saNiNI holi, hojasaNNI aduvA asaNIstha se avivicciyA avidhaNiyA asAmucchiyA aNaNulAviyA asaNi kAyAtovAsaNikAe saMkamaMti saNikAyAto vA asaNNikArya saMkAmati saNikAyA to vA saSNikAyaM saMkamaMtiasaNNikAyAta kAasaNikAyaM saMkamaMti,je ete saNNIvA asaNNI vA savve se micchAcArA NiccaM pasadaviovAtacittadaMDAta-pANAtivAte jAva micchAdasaNasalle evaM rabalu bhagavatA apanAte asaMjate avirate apADihayappaccakraNAyapAvakamme sakirite asaMvuDe egaM / babAla etisute se bAle aviyAramA vAyasankAyavakke suviNAmaviNa pAsai pAveya se kamne kajjali // idharavalu irINansamussaemaNa zarIraM cakSurAdInA indriyANAM manasazcAdhiSThAna imemeli madIyena, paNNavarga vA bhaNati -tvadIyanacakSuSA, sadIyena cakSuSAna diTThA pubbAsUkSmatA ti] tvAtmakRSTA api, sUsthUramUrta yastu viprakRSTa vvAnna dRzyaMta, tasmAntau dRSTA,protreNa na zrutA,manasA masutA,ebhireva tribhiHcakSunotramanIbhiryadhAviSayaM dRSTa-bhuta-supi Page #180 -------------------------------------------------------------------------- ________________ T-vijJAsAna bhavanti,jamhAyale taNa Na divA vAsutA vA viruNAyAvAaNavakAriNI anupayujyamAnAdhya ityataH tasyatesuNI patteyaM - diyA vA jAvajAgazmA vA amitta bhAva daMDe, kaya bhaviSTAnti iti paDiseho aNuvattai cevA evaM codaeNa kutte paNNavatI bhaNAti-ja vilassa appaccaravANiyassa a vasaM uppAjatitadhA visolera avirati pratyayAdamuktavairobhavati -- satya ravalubhagavatA duvidhA diTThalA paNNattAtaM adhA samniAdalule yA asajJiAdidvaise ya,saMjJA a zAmtIti saMjI,nasaNI asaNI,maMtI dRSTAntaH kriyate saNNiAdivatta rAje ime saNipaMciMdiyA paMcahi vipajjatIhiM pajjalagA elasi dhajjIvaNikAe pazucca vuccati, kAyaggahaNaM ete chajjIvanikAyA ArabhyanteyAMpratItyApi vairiNo vairaM prasUyate aviratamsAsya, se egatimo ti codao buccati,tumaM vA aNNaM vAkoI ihapuTaSikAyeNa puTavila sarvA eva pRthivI aviziSTA, sadvizeSAssu lolusilopana-lavaNAdayaH kRtyaM tena desi tasmAd tabveti temeti silaMbA lelaM vA vivai,lavaNeNa vaMjaNaM lavaNayati, tasmimiti camaNAdi karoti, tasmAditi mUpiNDAt_gharAdi karoti taditi tadeva mRdravyaM bhakSayati,evaM tAvat svayaM kroti|annnn vA kAravAvati, kehi cekacatuhi pagAraha lena tasmistasmAdvA taSTreti |gii caivaNaM tassa evaM bhavati imeNa vali saMjadhA-kaNhamatiyAe -- Page #181 -------------------------------------------------------------------------- ________________ 1vA. jAsejAAvaDiti AsaNNevA dUrevA kaNhAvAjAva paNarAmattiyA,tAe saghAkiccalipaNa-amukkhaNaNa-soyAdI karoti jati viya se evajAe kajjatadhAvi se samANavaNa varNatve sAla aNNeNa vA guNAntareNa tulyaguNAe,NI evaM bhavati amugAya vA, sthAnAdIni karityAmi, jattha se samAvaDati tattha ciTTha NisIyarNavAuccArAdivAsiraNa vA,saevaM tI paDhavikAyAtosavvAtI ceva apaDihatapaccaravAlapAvakamme yAvi bhvti|se ega AuNhANApiyaNa-seyaNa-bhaMDIva zaraNadhuvaNAdI, ivi viseso bhavati sthAdUdakAdiSu tathApi samAmbAdAvizeSo bhavati leikAeNa vipayaNa-vipAcA-prakAzAdi syAt dhAtubAdiko mAhimacchANAdivizeSastathApi mahiSIgaNesu akseiso,evaM aggikammiyAdINaM khadirAGgArAdiSu visemovi samANAsukhaTizALemu avise soevaM vAukAeNa vividhRvaNa-vIyAdimudhuvaNa-bhAvAmaNAdisuAvaNassalikAeNaM kadAdisamANAvibhAsA tasakAraNaM bi-siMdiyAdisamANA-samANe vimAmAAtadupayogastu jJAna-vAhana -AjJApana-mAMsAzupayogAdise egatio chahi jIyalikANI kiccha karati vA bhAraveti vA, chahiM jIvaNikAehiM ti saMyogasutaM saMyoge liga-ca-paMca-chasaMyogA vibhAsilavAAtatya saMyoga davagiNirisaNaM-jadhA koi ghaNadava vijsavamANo dhUliM vatthAmati pANiyaM pi bhANI ti patidarva deti vAtaM pi vivAbhaNAdIhi yaNamsati-samaya-sAhu-limAdI halasAvi tesuceva kAemuM saMsitA suligAramutiMga)-uvayigAdiyo Page #182 -------------------------------------------------------------------------- ________________ / godhavApuccha yesUNa tAe sapeli Ni puNAI.se evaM bhavati imeNa vA imeNa vatti, dugasaMyogeNa vAbhAva chakkAyasaMyogeNa vA, NiccaM - | (kirca) kareti vi kAraveti viga katAiuvaramati se ya tehiM bhAva asaMjata bhAva kamma taM jadhA- paativaate| evaM masAbAte - viNa tassa evaM bhavati- idaM mayA vaktavyamantaM dRdaM no vattavyamiti se ya tato mumA vAtAo sivihaM liviheNa asaMjate / adi pAdANe idaM mayA ghetalaM isa gotabaM amujasma Na / medhuNaM ime me vi imaNa parigAhe imaM ghetalaM isnn| kodhe imassa sasmita vvaM issa , evaM jAva paraparivAta vibhAsA micchAdasaNe vasaMvA tattvamiti zoSamatattvamiti syAvicAraNA | bhavati |abhi-- pahe tu micchArTasaNe yate nAbhigRhItaM tat tasya tattvaM pratibhAti |sesesu aNabhiAgahie Na tamsa etaM bhavati - imaM tatvaptima astvamiti esa khalu akravAte asaMjate yasyAkurvato'pi hiMsAdINi pApAni aviratatvAta kamAnisamAbhavatyeveti sidhvaMsositamaNi tti diddhto|| se kiM taM asaNiDhite, asapiNADhate sajinAmasaMjinAM manaH sahayatayA sadabhAvAdasya tIvatIlAdhyavasAyakRtI vizeSata supta mata-mUrchitetaravaditi vijJeyaH se ime asaNNimo saMjadhA-puDhavikAe adhAchaDA vAliyA tamA pANA, subediyA jAva sammucchi maciniyatirikravajogiyA sammucchimAmaNummA ya, jemimAthi takkA vA jAva vaItiyA, teSAM hi mana:sadravyAtAyA abhAvAt prama sAnAmiva paddhavijJAna na bhavati, tadabhAvezcaiyAM to dIni na sammavanti, to mImAMsA vimarza itthAnAntaram yathA saMlinaH sthANu-puruSa Page #183 -------------------------------------------------------------------------- ________________ vizeSAminA manda prakAzo sthANu-puruSocite deze sarkayanti-kimayaM sthANuH puruSaHpa iti evamazinAM UrdhvamAbAlocanAtA na bhavati cA sthANuH puruSo veti|sNjnyaam saMjJA pUrvahATe'rthe uttarakAlamAlocanA sa evAyamartha iti pratyabhijJAnaM prajJAnaM prajJA,bhRzAM jJA prajJA,avyabhicAra gItyAlaH / manana manaH matirityartha ,sA cAvagna hAdiH vayatIti kavAk / jilbendriya-galavinAstitvAd yadyapi vAga vidyate TvIndriyA dInAM mAnA tathApyeSAM pApa himAdi karomi kArayAmi vetyadhyavasAyo nAsti, anadhyayasAyapUrSikA ca vAga avAgeva mantavyA,sada storvikopaat| yadRcchI palabdhemanAta-supta-mattAlApavat dhuNAkSaravaDA svayaM pApakaraNAya aNNehi vA kAravettae, yadyapi na kArayantima kurvanti svayaMtaha viNa bAlA sabvesi pi pANANa aviratatvAt diyA ghA rAto vA jApa amittabhUtA micchA-NicvaM pasada jAva daMDAti,pANAtivAta jadhAladhAmusAtAdevi-jadhAmUbhI abaka, vidhUvatvAcca kamsuNo Na musAbAtA virato bhavati ete vijJA sattA avyaktacikivikAzalda karemA NA musAvAtAtI na ghiratA bhavati, apyevaM saMlinA vAcyA-'vAcyavizeSo'sti,teSAM tu tadA'bhAvAt sarvamava micchA bhvti| adattamapiteSAm idamasmadIyaM baTuMcIpArAkyamiti vicAraNA 'sambhavAt adattAdAna sarvasteyaM bhvti| yadyapi kiJcin kAThahArakAdi mamIkurvanti tathApi tatteSAM kena dattaptityadattAdAnaM bhvti| maithunamapi makSikAdIni napuMsakavedaM veda | yanti / AhAryeSu ca dravyeSu parigrahAko dho'pyeSAmasti, na sutIyaH, bhAvamAyAmoso tti vibhAsA / micchattaM aNabhihitaM |icvecN Page #184 -------------------------------------------------------------------------- ________________ jANaNI cyeva maNo NI ccevamaNo NI cceva vadhI pApaM kartuM kArayituM vA sabvesiM pANArNava, kataresiM (satvesiM)sattArNa asaNINI .. dukravaNalAe sikravAvaNAe,parivASarNa mAraNaM vA TuktavarNa vA svijana-dhanaviprayogAttha zokAjIraNa jUraNaM svajana-vibhavAnAma prAptau prAptaviprayogenAvINyapi kAya-vAD-manIyogAn tApayati tippAvaNA sarvatastA payati paritApayati, bhirntyetyrthH| asaNI saNimAdi maccho macchaM maNUso vA rakhajjamANassa jaM TukrA latoso dukkhAvaNAto apiDivirate vicheto vi dukravatIvi - Tukravaveti TukravAveti vAtavAndhavAnAca tasmin naSTe mRta vA zoko bhavatItyatI zocAvanAdaviralA / yUreti jaisi bandhutiprayogaM karoti vA tavakSitA jIvaMtiNati to sreNti| tribhistApayanti tAneva bhakSamANAH, paritApaMyanti ca taDAndhavAMdhyA asaNio vita saNiNI iva te dukravAveMti jAva parisAveMti, javi maNI sthitI vimaNavajanahiM dohi lAveMti, bhogovitesiMpucchAle bhavati / ityevaM tersi maNNI -asaNI thA TukrakSaNa jAva paritAvaNAto apaDiviratA,vadhaH tADagaMmAraNaM vA siMga-khurAdIhiM vadhaM visaMtANa sabbi kyiAoelehiM ceva vadha-baMdhaNadIhi parikile se ti jimhA ya evaM tamhA te hiMlI dukavAvAhito apaDiviratA bhavaMti iti khalu te asa pilo vimaNiM TukravAti kisaMga puNa siNNI] saNissI ahaNisaM jicyakAlaM pANAtivAte uvavAvinaMti uvakvAvi jjati ma avAjnatiAkairAdhyAyante bandha-mokSavihistIrghakAniccaM musAvAde uvaNAvamijjA,dasaNasaNe ubauktaM - Page #185 -------------------------------------------------------------------------- ________________ asaNi-saNidRtrAntadvayamA kimatemasAdhyate?,saNiNo asaNiNIya aharNatA amalAya avirata tathAcobhASitaMca je mageNa Nilata nikSepAdhikaraNa jikiravaviNI saMjIyaNa -NisaraNaM ti adhikaraNa Nitita avasaI ca,saleNa paraMparabhavagatIvi | aNubajjhati, jAtajjJApanArthamidaM sUtra-savvajoliyA viskhalu sattA kAmaM sarve yonigrahaNAdiha NavaprayogayogA kAyavyA,iha khalu zabdavizeSagrahaNAta kAyagrahaNaM mantavyama, kAyAdhikArazcAmuvartita eveti / tasya paMca kAyA tasakA yavajjA NiyamA asaNNI,tamA vi | baiMdiyA teMdiyA caturidiyA tiri- maNussA ya sammucchimA asaNI,jesammucchiAhiMto uvavajjati gairaiya- devesu le vijAva apajjattamA sApa asaNNIceva,saNI hoccA asaNI hosi asaNNI hocyA saNNI, jadhAbhAviyA abhavigA yanisargata: siddhAna evaM kazcitsejI vA natkSayA jIvaHnisargasiddhAtabhayitvajJAnAvaraNIyakodayAdasaMmitvam labAyopazatAt saMsitvam pUrva yaccArcitahoM:"iti tena - saMjinaH pUrvam, tatpratipakSAtu punaH pratidhedhaH kriyate, na saMjI, tatra saMlinAM vyAkhyAne utareSu nivRttA kathA: tena saMlinaHAdAyabhidhI yantIyatrApi trasathAvarA tavApisurA-'suravaThyapadezAdevaMkramo bhavati,jadhAjamAramANo puriso svapiti nidrodayAt nidrAkSayAcca | puna pratibudhyate prativaddhazca punaHmpapiti, evaM saMzitvaM jIvAnAM naimittika nanisargikamiti khoddvym| yasmAcyaulA kAyAmA nanisargo' stisaMhityamasaMjJitvaMvA lammAva ruddham aviruddha calasmin gatiprayAgatilakSaNaM yatAyato'pavizyate-hojna Page #186 -------------------------------------------------------------------------- ________________ -TAN adavA asaNItityasai avadhiyA(avivicciyA)"vicira pRthagbhAve avivicyAvivicya,lAnAvaraNIyAdi karma [ pRthakla svetyarthaH, vivite'pi avizodhitaM bhavati yadutmRsTa UThanIrakhAvat jA orI mAvase saiNa ceva krammeNa uvyaSTriya padaNuvedaNesu tirikravajIjiesu uvavajjati devA vi prAyeNa suhahANesuceva uvavajali |uThaM hi-kavilyamArogyamatIva medhA "E- 1 avidhUpiyA adhAdhUlIya poDalagaM parihaveUNa vatthaM puNo dhauveti kaMbalI vA pIle u. puNo paphoDinnati, evaM so vidhute puNo - tacchecaM vishodhyet| asamucchiyatti, chidira dvaidhIkaraNe " asmucchinnrinnaat| ahavA" sRjatiso' anutsRSTamiTAkalapravat / aNNutA viyA ti tehiM hiMsA dIhi~ AsavahArahitaM prA(pAvaM) uvacitaM tAikAU NANulapAti-hA! Tuha kayaM ti| ahavAsavvANi pAhilANi, akvavetuM puDhavikAiyaNibbatamNi kAmANi je ya tasA asaNI sANI vA tanivartakAni ca nAmA dIni karmANi sAI pi atividhiyA bhAva aNaNutaviyA, taiHsvakarmakRtaiH karmabhiH anuviddhAH saNikAyAlo vA NeraDya-deva-gamavakkaM liyatiriya-maNu smatavibhattA tusiNI],sesA asaNI, siNi kAyaM saMkamati cha bhagA le sANI bA asaNI ghA,jadhAege gAma-nagarAI ------ vA anyonyasAnte galyA pratyAgalalakSaNAnuvartinaH asaMsinaHsaMjhimo vA dRprAnta vayemo pasaMhRtA / teSAM sarveSAmarpaNamadhunA save te micchAcArA, apratyAravyAtatvAt katham ?,sarva kaTukavipArka sucaritamapi pudalasya mithyApTeH idAnI caritArthasthApi Page #187 -------------------------------------------------------------------------- ________________ nigamanA tunarAma nANaM kriyate apaccakkhAlitvAt savyajIvasu-NiccaM pasada jaavdNddesaavdvaaressu| tAni caitAni taM jadhA-- pANAtivAta jAva micchAdaMsaNAsale , evaM khalu bhagavatA akravAta, coTagaM paNNavI evaMbhaNati-yaduktavAnasi Adau-ahaNatassa amaNa svassa pAve kamme jo kajjati tadetat evaM khalu evamavadhAraNe yathaitadAdAyuktaM padhaka dRSTAntena saNi asaNNidiI tehi ya dohiM eva. masAvayapratyAkhyAnI asaMjate aviratejAva suviNAmaviNa pAsati pAve yasekamme kajjati, evamupapAdita apratyAravyAnI avirata ityarthaH sacAviratIhimAdyA,teNa pANAivAteNaM jAva parigahe kothai jAva lobhe ti kasAyA mahilA, pejje doseti kaSAyApekSAvaiva rAga-dvedhe gRhItI,kanaha jAva rati arati ti gokasAyA gahitA, te ya etesu caiva pavesu pANabadhAdisusamosAre savvA, mithyAdarzanA'virati-prasAda kapAya-yogAH paJca bandhahitavI esesupdesuvibhaasitlaa| uktama pratyAkhyAnam tena tu pratyAravyAnena apratyAkhyAbhavataH kriyA bhavati karmabandha ityarthaH savipAkastu zArIramAnasAuchukAo vaidaNAo, tejadhA-ujjalA liulA jAva duraghiyAsAje puNa saMjatavirata pariha sapaccaravAtapAvakAramA bhavati tassa kiriyA bhavati, karmabandha ityarthaH,lahAvA narakAriSu nI papadyate |evN sau caudI paccakhANa -phiriyAphajavivArgasaNasAbhalIlatyojAva saMjaAtabhI paNNavarga vaMditsA evaM pracchati----- -- codakaH se kikuda ki kAraNAvaM kaha saMjata 'viztappatipaccaravA tapAbakamme bhavati? AcArya Aha-tattha khalu bhagavatA chajjIvaNikAyAma-mAgurumarA sAmucchimmA bhasma Page #188 -------------------------------------------------------------------------- ________________ yA haiU pattA, saMjahA-puDhavikAcyA jAvalasakAcyA,se jahAnAmate mana assAtaMdaDeNa vAaTThINa vA muTThINa vAlelaNa vA kavAleNa SAAtI hijjamANAssa vA Ava uddavijanamANasma vA jAva lomukkhANamAtamAvi vi hiMsakAraM dukravaM bhayaM parisaMvedemi, iccebaM jANasace pANA jAvasale sattA daMDeNA vA nAva kavAleNa yA AtI uijja mANe vA hammamANe vA tajijjamANe vA tAlijjamANe vA jAva uddatijanamANe bA jAvalomukkhaNaNamAlamavi vihisakAraM TukravaM bhayaM patisaMvedeti,evaM paccAsace pANA jAvasave sattA na halavvA gAva uddaveyaba - esame dhuve Nitite sAsae samecca loga zveyaNahipavedite.evaM se bhikkhU virate pANA tivAyA to bhAva micchA saNasavAtI , se bhikkhU No daMta pakravAlaNe daMte pakkhAlejjA, jo aMma No bamaNa jo dhUvaNiti pihite, se bhikkhU akirie alUsate akodhe jAva bha lome vasaMte pariNibuDe, evaM khanubhagavatA,akravAte saMmatavirata paDihasapaccakkhAtapAvakamme akirie saMkhuDe egaMtapaMDita bhavali -tibemi||-- // iti vIyasuyakrabaMdhassa paccakravANa kiriyA FIR cautthaM ajjhayaNaM sammatta / ---- se kiM kula ki kAravaM saMjasavirata jAva kAme bhavati, soli so haM:-kimiti pariprazne, kiM kuvvaM vrataM tavI dharma niyamazIla saMyama vAsaMjatavirata jAvakAmo bhavati 1,jaNa mucvaijja savvakravANaM kiM kArakhaM ti kimanyaM kArayanti ? ziSyA''cAryasAka ndho darzitaH dharmakathAsambandha ityarthaH AcAryovalIti-tatthakhalU bhagavatAkAyA hepattAjahA apaccaknavANissa saMsArassa Page #189 -------------------------------------------------------------------------- ________________ he chajjIvaNikAyA tacceva hetU mokravAyAsatyanivRttasya punaHAtA sumuhadukrayatulaNaNAtuMbhikkhUvirato pANAlitAsAto jAvasa lAlo taheva prANAtipAtAcA mithyAdarzamAvasAnAH saMsAra hesavo'viparItA mokSahelavo bhavanti |ukt hi-yathA prakArA yAvantaH" ] tata ucyate-evaM-sai miravU virate pANAtivAtAto AvasalAto sebhikkhU akirie jAva saMvuDe | japucchitaM te suhammA / kaya saMjato bha vati tadevamAravyAtam - evaM khalu bhAvalA akravAte saMjate jAva saMvuDe, esapaMhite yAvi bhavati si bemi // ---- ---- / / apaccakkhANakiriyA sammamAcha" -- - evaM paDihayapaccakkhAyapAvakammarasa AyAze bhavati, elena AyarasUtaM ajjhayaNaM paDi -pakraveNaM aNAyArasutI padavayam AcArI zikvivitallosutaMcAeksika cakkAjakhevo jAma-ThavAyAro dabbe bhAve ya hoti nnaaylii| .... emeva ya suttassa vikridevo cauviho hoti| jAna o mdhA / AdhAre zikave yo catuchao, gAhA-AyArassa[dazavai nigA0 ---- jayA khuddddiyaacaare|suttss jadhA vissysute|| ---- AcArasutaM mANiyaM vajjetavyA sadA annaacaaraa| abahassutassa hojjA virAhaNA estha jasiyAM / / ---- --'yArasutaMbhANayaM0 gAhA |aacaaro yatra varNyate zrute tadivaM AcArabhutam tasya AcArabhutasthAnakAreNa pratirodhaH kriyate na AcAra Page #190 -------------------------------------------------------------------------- ________________ zUlaM annAcArabhutam anAcAra ihavarNyate ityatI mnaacrshrutm| anAcArAzya varjayataH AcAraeyabhavati,mArgavipazcit pathika-- dRprAntamAmAta yayA-mArgavipazcita pathika unmA varjayetAnApathagAmI bhavati, nacInmArgadodhairyujyate evamanAcA varjayan A. cAravAn bhavatinacAmAcAradodhairyujyatItenu anAcAre abahussuto jANati baiga kAraNeNa acArasutaM bhagati / baje tavyA sadA aNAcArA abahussutassA [uttrddhN]|| - ----- etassa u pahisedho ihamajmayaNammi hosiaaycii| -------- tI aNAyArasuyaM ti ya hoI NAma tu esazsa | tirasa upaDisedhe [gAdhA] kilararasa etassa?, jo ajjhatyAcciyassa tti teNa aNAcArasutaM NAmeNa hoti ajjhayaNa yo puNa pA-- -vio idha aNAcAze vaalnnjjtigtonnaamnnimnnnno|mulaalaavgnniphnnnno------- ---------baMbhaceraMca AkSaya AsapaNe dmvdhi| assi dhamme aNAcAraMNAcarejja kyaavi| baMbhaceraMAdAya gRhItvA / AcArotibAcaraNaM livA saMvarotti vA saMjamotiSAbaMbhaceraM tivAegaDAmAsupaNNe Asu prajJAyasya sa bhavati AsuprajJA kevalI tIrthakara eka, tasya vaktavye vyApAraH tIrthapravartanaphalaM yat prokaM [tattvA0 kA ---] 1 anye lukeva linI dharmopadevA pratibhajanIyA: vamaM vayiM tiDamAMca vakSyamANa vAcakaukta vA katarAMvAcana adhime aNAcArAcarejjA Page #191 -------------------------------------------------------------------------- ________________ asmin lAvake dharme'nAcAraH akartavyamityAH, anAcAravatIMca vAcyamabAcA nabUyAta kadAciditi ahani rAtrau ca sarvAvasthAsu, natu yazA laukikAnAM nanarmayuktaM vacanaM hinasti" ||1||sv "satyagdarzana-jJAna-cAritrANi mokSamArga: "tittvA09-1] iti kRtvA satyAdarzanAcAra eva tAvadAdAvucyate-- aNAdIyaM pariNate aNavadazo livA punno| -- sAsatamasAsate yAvi iti diSTuiM Na dhAraye / / etehiM dohiM ThANehi, vavahArI nnvijjtii| etahi dohiM ThANehiM. aNAcAraM vi jaannaahi|| ajAdIyaM parikA mAsya Adiviyata ityamAdi,aNavadAmiti aparyavamAnaMcAsti, tadanityamili paratanI brUte,"sakAraNavannityam . ] iti kANAdAH / sAGmayAnAmapi ahetu sahityam "tadevamanAdyaparyavasAnaMca zAzvataMcaikeSAm zAkyAH punasta viparItAMbUte-sarvamAdima anavadargara gharavadazAzvatamityarthAtadevaM paratannAH kecicchAzvatavA dina ityata: sAsatamasAsate yAvi iti diviNa dhAraye, ityevaM dRSTiM darzanaM na dhArayet hRdi| manasi doSaH ketumAlAveta caitat etehiM dohi ThANehi vividho viziSTarI vA avahAro vyavahAraHanupadezaH amArgaH, anItiH avyavahAra ityanAntaram / kathamakAntenaiva zAzvatavAdinIvyavahAriNa? te tuhi sarve sarve sarvatra sarvathA sarvakAlaM ca nityAnityeke nuvate, teghoM saMmArAbhAvAt tadabhAve nAgeva mokSAbhASaH; azAzvatavAdinAmapisa'dhA sarvatra sarvakAlaM cAnityamiti adhartA kSaNamiGgitvAt saMmArAbhAvaH, sadabhAve ca prArIvamIkSAbhAvaH,bandhamIkSazcArya prayAsaH, Page #192 -------------------------------------------------------------------------- ________________ kizyAnyata-"suhandukkhasaMpayogI ezaMtucchalammi yo" -------],yasyacaitau zAzvatAzAzvalagnAhAvekAntena vyavahAramavatarata ityt| etehiM dohiM ThANehi aNAcAra vimANAhi sanyAnivirAdhanetyarthaH,sadabhAveca lAgeva jJAna-cAstriyorapyAbhAvaHsthA / kathaM pratipattavyam ? kaTI vAvyavahAro bhavati, ucyate-sadasatkAryatvAt tatpratiSedhaH, aGgalIrAkahaprAnta: yathA suvarNa suvarNasvenAvasthitapleva kAraNAntarasA aDalIyakalvenolpAte, tavinAze ca suvarNasyAnivRttiH astyevaM jIyau jIba vaitApasthita eva nAmakarma pratyayAnArakAdi bhAvanotpadyate nArakAdivirAmAcca manuSyatvenotpadyate,jIvadravyaM tu nArakakAle ma nusyakAle cAvasthitAm ghaTa-paTAdipyaghyAyojyam syAt-AkAzAdipUtpAda - vigo na vidyate, strApyuyama AkAzadI,"tiNhaM parapaccayato"---------]|anAha-ganu zAkyA dRSTirevamavyAktatacanA, ucyate, teSAM hi punalo nityA-'nityatva prati bhavanIyA, asmAkaM tuniyA-'mityAH MbhA(sarvabhA) vA iti vAcyametat - utpAda virAma-dhauvyaparyAyavayasaGgahamAla zrIvarddhamAnasya zAsanaM [zAsanaM bhuvi] pd|| evaM sarvabhAvA nAmanyamAnAH ucrAmAnAvyavahAramavataranti, vyavahArAdanapetaMca manyamAnamucyAmAnaM vAna AcAraM vijahejnAra azamanyo darzanAcAra: Page #193 -------------------------------------------------------------------------- ________________ baucchijissaMli sasthAro,saLI pANA annelisaa| gaMThiA bhavismaMti, sAsayaM ti vaNI vde|| - esehiM dIhiM ThANehiM bavahArI Na vijjii| ---- eaihidI hi ThANehiM, aNA yA vijA pAhi / / daucchijirasaMnisatthAniyasya kilApavargo'sti na cAstinavasalvotpAdakatasyAnantatvAt kAlasya sasthAro vitAvanIcchijji - sati tIrthakarA ityarthaH, ki puNa je aNNAsissayaparivArA maukarakhaM gacchati / Ahahi-tvaddezanAmatItaH kAlaH kimahaM tvnttaavgunnaam| manUtaM "deviMdacakkAvaTTittaNAI." gAdhA / apolisatti amana zA bhkssiinnkleshpRthgjnen| gatiAbhavismati, mAnTi na zaktA bhattuMgaThiyasatvA iti vAkyAdhyAhAra sthAbravIti-bhavyesu siddheSu abhavyAH sthAsyanti yataH saMsAroma parihAsya ti, tathApi namokSAbhAva iti madopA, avazyaMca saMmAramokSAviti dvandva siddhyA bhavitavyam sukha-duHkhavat zItoSNakcyetyAdi / athamA bhUt saMmAra ititena apavarga eva nAstIti mantavyaM, nA tathA vi sAsayaM ti vi] jo vade, mA bhUt saMsArAbhAva iti doSaH adhacabhaNati sataravacodI-save bhavasiddhiyA jIvA sijjhissaMti tadhA vi bhavasiliya virAhao logo bhavismatitti, adhaNa savve simjhisma ti tathA vibhavasiddhiyAvirahio logo bhavimmati ti adhaNa samvesinjhismaMtiNo NAma bhavasiddhiH,evaM mAsatiticA asA. sati tivaanniivde|----- Page #194 -------------------------------------------------------------------------- ________________ esAhaM dohiM ThANe ivavahAro0 vUmI-doNi hANAgi vIcchijjirasaMti, bhaviyA, adhaNa vocchijissaMti NA gAma bhaviA,adhavA saisA ... save gaMThiyA bhavismati tathA vi esehiM dohiM ThANehiM vavahArAdItyatazca darzanaM ca bhavati, etehiM dohiM ThANehi aNAyA vijANAhikataraM anAcAram danAnAcAram / syAt kathaM mantavyaM vaktavyAM vA jayantIti se jahANAmate sallAgAsaseDhI" evaM mantavyam pareNa vA pUDheNa vakta vyam . - / uktI darzanAcAraAcArasyeti / idAnI caritraM prati zraddhAnamucyate---- je keva khaDyA pANA aduvA saMli mhaalyaa| sarisa taisiMveraM ti asarisa lIya No vde| etehiMdIhi~ ThANehiM bavahAro Na vijnii| etehi dohiM ThANehiM, aNAyAraM vijaannaahi|| : . ------ je kei khuDDazA pANAgaindriyANiprati khaDgAsave egiTiyA vaiiMdiyA, kamavRddhijAva paJcandriyAH, athazarIraM prati kunthumAdI ghuDagA, hasthimAdI mahAlayAsaMti vidyante srvlokprtykssaaH| AlayaH zarIrama, mahAnAlayo yeSAM te mhaalyaaH|taashv nirdhAsu yadi kazcit pRcchet ArjavatvAd durvidagdhI vA-sarisaM tesiM veraM kAma, se mAremANassa kiM mariso kammabaMdhI bhavati si ? tatya ko va vahAro ucyatI- etahidIhi gaNehi kadhaM na vidyate 9, jatibhAti-sarisI kAmabaMdhI to mahAlayA pazcittA,itarathA tethUna tikA UNa adhAma mIna logaravabhIrU ya te pAriharati khulae ya kuMthumAdI esidie vahaMtINa loe garahimai,so ithilei Page #195 -------------------------------------------------------------------------- ________________ nakhar3alaevAmahallae vAsanastha samI pANAtivAsottigisakitI dhAtati etehiM dohiMThANehiM vavahArasamaMvatAmahAlayaghAtAnujJA,viSamaMbuvatA khulavAtAnujJA bhavalilena dharma saGkasetatkazca jAnAno dharmasaGkaTamanupravijJo aba paMgANikSamAznamaNaziSyabhaTTiyA (bhaddiyA) cAryA evaM yuvate avanimtuSameva vAkyamato avacanIyabAda iti sa tu taireva punarvijJacitaH- yathA zAkyAnAM nityAnityAyaivetyakca nIyaHpuGgalaH, asmAkaM tu hiTa avatavyam kathaM navakavyam , tulyA vAdyAle bandhaiti tRtIyamavakavyAm ||daannaa anyamatyA - -AcAraM prati pRcchA-----ahAkammacabhajati,aNNamaNNasakAmA upalile ti jANajjA,aNuvAlale tiSA puunnii|| 8v -------- - etaihi dohi ThANehi,bavahAroga vijjtii| "etehiM dIhiM ThANehi aNAyAraM vijANArA adhAkammaMcanAdhAyakA yAdhAya prakaraNAmityarthaH anyo'nya iti bIpsA, anya iti asaMyatAtasmAdanyaH saMyata iti saMyataH tasyAnyasya adhAya karma kartuH karmalepaina ki nipyase mo lipyata iti prshnH| ucyate---- elehiMdIhiM ThANehiM kathaM vavahAro'nAcArazya9, ucyate-yadi macIti asthi kAmovalevo li ekAnsena lena dravya-kSetrAmAta bhAvA vyakiAntAsAdhaka parityajJAsyAt ata utali,ti ati detIvi banjhati mAnatA"tihiM gaNehi jIvA appAu attAe kamma badhaMti"----- teNaM kiMmama appavadhAe ceva AdhA kammeNa cina?,yena Page #196 -------------------------------------------------------------------------- ________________ bAtAbadhyate alpAyULaMca karmopacIyate kiJca-akRtAbhyAgatadIpa caivaM kazcidapi pazyantavaM manyeta,tena uvalittetti na vaktavyAm adhibhaNati-vi aNNaNe aMgAre kavRti evaM nAnyasyakarmaNo anyoyujyate lena lubdhaka mRgadRSTAntena dAtavyamaivacaityava dIpa jo aiti so pAvaM kammaM kAlu kA aIvova ghAlaM karei iti paricatI,je'vi pANevadhaitite vipazcitA | sadeva dharma saMkaDamitikRtvA'nyo'nyasya karmaNA uvalito aNuvalilo vetyucyamAna vyAvahAraM naavtrtipaalennaa-9|| kiccAtyat-jIyAhANaM pasaMsaMti ladvato vije sidhenti ayamanso darzanaM prati vAgAvazAlaTA-- jAmidaM urAlamAhAraMkAmamaMcalamena yA savatya vIriyaM asthi, sthisambatthavIriyAdinA elehiM dohi ThANehi vavahAzeNa vijjtii| ehiM dohi ThANehi agAyA vijANAhi dayA jamidaM urAkAmitigayadili anirdiSTasya nirdezaH, imitisarvajokapratyakSama AhArakamapikezAJcit pratyakSameva, viniyamapi pratyakSameva tapasakarmaNe pratyakSatAnImA pratyakSe,ekasimacaudArike sAdhita zeSAdhyapi sAdhitAni bhakiSyantiAziSyA pRcchati etadodArika amIraM kArya kArmaka zarIrAnjisyAne tat kima nayorekatvam etA ho anyatvam / kutaH saMjJAyaH iti cet ubhayathA dRSTastA kAryakAraNayoH iha tantu-paTayorayugapasiddhirdiza, tantavaeva kAraNAntarataH ni Page #197 -------------------------------------------------------------------------- ________________ abhinnadezaM paTaniyati mAdajhe svAdarzAdRzyasaMyogAsahavAcchAyA upalabdhesati kAryakAraNayo sambandha minna dezAtAdRSya itya -sonaHsaMzayA-kiM kArmakArIramaudArika bhinna dezamAzmale prativimbavat 1 tAbhinna dezaM tantupasvatI iti,tala ucyate-ekApraya svAnna pratibimbavabhinna deza,tantu samudra nau syAdAurpha hi-jale lipThati -- ]Aha-astu sAvattantu-paTavadabhinna dezaH kArya-kAraNasambandha kArmaka audArikakAyo,la kinekatvamanayorutAtyatvana ? iti, ucyate, sadasatkArtha svAda gharavadet syAt |uhNc NasthipuDhavI visihoghaDo"kSi[- ]evaM nakAmakazarIraM pratyArakhyAyaudAkiM bhavatIti -ekatvaM siddhamanayoH, sUkSma-syUramUrtimatvAt cAkSudhavAda nirupabhoga-sopabhogatvAccasuplu anyatvamityevaM saTsatkArsakodArikayo-katvAnyatvaM pratimejanA,vailiyAhArakayorapiAtaimasamapi kammakAlo Nipphajjati tattha vibhajalA icchevaM ekAnlena ekatvamAnyatvaM vA vRvato vAgatAcArI bhavati, seNa etehidiohi ThagaNeI. pacchima silaueNa vitiniyA pucchA -sajattha vIriaM asthi, yathA kArya kAramayorvaktavyA- vaktavyatIlA evaM kartR-kartavyayorapiAkimatat sarva sarva kArye kiM kartuH sAmarthyamasti utanAsti? iti pRcchA, u cyate-zikSApUrvamazikSApUrvakaM cakeSu kartuH sAmarthyamasti kaiSuca nAsti stra zikSApUrvakaM ghaTAdisvasti sAmarthya azikSApUrvaka Page #198 -------------------------------------------------------------------------- ________________ gamanA-dAma-bhojanAdyAsukiyAsunacaiva sAmarthyAnAsti uikta hi"chahiThANehiM jIvarasa NasthiuhANe ivAmAnA loga vA alogavA evamavacanIyavAdA prAmaka iti kRtvA sAmpratama pavAdaH kriyatena sarvatrAvacanIyavAdI bhavati,taM adhA pAsthi loda alIe vANevaM sANaM givste| asthi loe ajIe vA, evaM saNaM niveste||12-- - "sthi jIvI ajIbovA, srnnnnivese|-------- asthi jIvo ajIto nA, evaM sANaM nivaisae / 3 / pAsthi lIe aloe vA pratyakSata eka dRzyahI jItA-jIvasamudAyo lokaH, sa kathaM nAmsIti saMjJAGkavinivezA iti vyavahAro vAvaktavyaH, yaccAsti loka ihi logaviruddha caiva,pratiSedhazcakkaya pratiSedhako'sti aprativedhyo loko nAsti,sahi lokAntAto ?, yadi jomAnsargato yathA bhavAmasti phimeloko ma bhavisyaktiI uta lokabAha to vA manu lokasyAstitva siddhaM yasya bhavAn bahirvaHtAna-vacana-vAcyavizeSAJca na kazcit pratidhedhayati kalomAstitvam / alokasyApi sukhada rakha-ipitodA razIsoThaNa)-jIvitamaraNa-chAyA''satvaccaiti bandAsaddhiAtammAnaba saMjhA manasi nivezayet kintu asthi loe aloe vA avApigmajanIya asti mar3Ave, Adivo nokaH asthi vA amadASAdiTTho tasthi mahAvi lokaviruddhamisikRtvA bhajanAvAdo mI AtAjIvA-ujIvasamudAyo loka iti loka kRtvocTAte-nAmti jIvA-ujIvA:mArakAyAHjIvAH, ajIvAdharmA-SkAza-punalAH Page #199 -------------------------------------------------------------------------- ________________ mantrAdhimajanA asagAve Adave lathApTAzvAso nacaHkhamIjhatA nairghaNyaM ca jIvaniti kRtvA mApadizyate, avadhAraNenocyate asthi jIvo ajIto sAnAzA | jIvadravyAsiddhau lakSaNAvasaro yata ucyate pAsthi dhAme adhame vA, govaM sAM nivese| asthi dhamme adhammevA, evaM saNa shivese||14|| tyi vadhe va morave vA, NevaM saNaM nnivaise| atti baMdhe va morave vA, evaM saNi vesae // 15 // "pasthi dhammogAsadeva nai dhuNyam na cAbhyupagamo bhavati, dharma tohi abhyudaya-naiHzreyasayoH siddhiriti kRtvA'bhyupagamyate -dhArmikasyAsacennAsti kastAranusatI,sena tIrthocchedaH,adhArmikeSu himAdiSu karmasu pratate mA(nAstyadharma iti kRtvA'to domaTa, navanavyaM nAsti dharmaH adhovA, vaktavyaM tu asthidhamme adhamme vA dharmA-dharmAnantaraM bandhanamokSau bhavataH adharmazca kA"raNaM bandhasya,dharmastu samAdhirmo vItarAgadharmazca tatra svAdhirma:svargAyAvItarAgadharmastu mokSAyA, se su prAyeNa vittRlikA lokA-yatAyAdharmA-'dhau bandha-zaukSau canecchanti,ekaikatrAnAzvAsaH anyupAmanirdaya doSAzya vAcyAH, dharmA-'dharmabandha-mokSAstitva vAdAstu la eva viparItAstu guNA bhavanti yAzA uto bandhaH tadvikalpastu puNyaM pApaMca,ato banA-mokSAmantaram - Page #200 -------------------------------------------------------------------------- ________________ mAlTiA puNNevapAvevANevaM saNaM nniveste| "alTiA puNe va pAve vA evaM saNaM nnivemte||16|| -------- sthi Asave saMvare vA, NevaM sANaM nnivese| ati Asave saMvare vA evaM sa zivesae // ------- - DAsthi puNNe va pApe vAgatasya puNNaM NavavidhA puNNaM suhAdi, adhavA poganakammaM casubhaM gotrAdi,anA pAyA jAsthi, puNNa li kAtuM puNNaM taNAI logoNa sevismAilapuNassA''savA hetuM. puNya-pApayorAgamahetuH prabhavaH prasUti rAzravamityamantiramitika vAle puNya-pAvAnantaraM AsavosaMvakriyA vA vANA gasthi kiriya ti akiri AvAdiyo bhavanti / kecittu navate-sarvamutpadyate gharavatmayacyotpadyate tatsarva kriyAvaddhaTavadevatyata: bhakiriyANasthiAuta ubhayamatApanodArzama jasthikiArayA akiriyA vAraNebasaNNANivesae--- asthi kiriyA akiriyA vA evaM saNaM nivesaegATA nasthi kiriyA akiriyA vA asthi kiriyA akiriyA vAgavatra jIva-pujalAvavasthitau ca kriyAvantau dharmA-dharmA-''kAzAmi kriyAtipAbhiAhata AvAsajhedAstu Page #201 -------------------------------------------------------------------------- ________________ jasTiA kodhevamANe vA, NevaM saNaM Ni veste| asthikodhe va mANe vA, e saNaM Nivaisate / / 69 pAsthi mAyA va lobhe vA, NevaMsaNaM nnivese| asthimAyA va lome vA, evaM saNaM Nivesae pr|| -pAsthi pejjevadIsevANevasaNaM jise|----- aszipejje va dosevA, evaM maNNaM ginesa egArahA pAsthi kodhevamANe vAgadRzyante hiyathAsvaM krodhAdikaSAyAbhibhUtA vadha-vairaprakRtA tatsartha kApAyAna bhaviSyanti 9aloNasthimAyA valomelA ayamansakapA yasarepa ev|| Nasthi pejje va dose vAnaprIti:premaM vA pennaM, lahiparItaM dossH||20raaetehiNcev kasA ehi pejadosahivAsaMsAro cATharaMto NivatijAti,seNa sthi cAurate samAne,vaMsa niveme| asthi cAurate saMsAreevaM sanasanasAzA pAsthi devo va devI vANevaM sanaM nivesaeA asthi devo va devI vA evaM sanna mivesae pr| yi cAurato saMsAroNavattAri ahA jassama bhavati cAuraMtaHsatya tirikvajoNiyamaNussA paccakravattikAuMNa pucchati, NAsthi yamaNuyoraiyajuvalayaMjadhAmemANaM poraDyapajjaMtA,raithapajjalA aNumANagejjhA leNabuccaMti ------- ----- Page #202 -------------------------------------------------------------------------- ________________ patthidevI va devIvAga alzi devayo va devI vAgArazArazAdevANaMtaraM siddhA-- sthisiddhAna siddhI vANevaM saNa Nivesae / masthi siddhA va siddhIbA evaM saaNnnise||24 sthi siddhI piyaM ThANaM,NevaM saNaM nnivese| asthi siddhI NiyaM ThANaM, evaM sANaM livosa e 25 / / - si siddhAvasiddhI vAta kecid bruvate mokSopAyo Na iteNa bUccatijasthisiddhA va siddhI bAjai koi bhojjA sakapacchAo "jale jIvAthale jIva' tti kAuM jIvabahattA ahiMsAbhAvAcca gasthi siddhINiyaM ThANaM titpratiSedha mucyate-ati siddhIjIva bahutve'pi,katham / iti cet taducyate-'malamanye jadhAlASA gAraThArApa jasthi sAdhU asAdhUvA,posaNa nnivese| asthisAhU amAhavAevaMsaka nnise126|| zazikallANa pAvevANevasaNaM jivese| asthi kallANa pAve bAevaM saNaM jivesAraNa jAsthi sAdhU asAdhU vAgaNebvANAsAdhagA AhaMsAdi hetU sAdhayantIti sAdhUlata kecid avale- viNA vijIvabahalve naiva zAle mokSaH sAdhayitum kammAdI, yalacalaM manA, avinayavanti calAni cendriyANi,tAniyanasukhaM nimAhItum anigRhoteSu ca kathaM mokSaHsyAt |uktaM hi caJcalaM himanaH pArtha! Page #203 -------------------------------------------------------------------------- ________________ ghAdevaM lammAnAstimAdhuUsAdhvamAtAccatatpratipakSamUlasya prArIvAsAporabhAva iti laccale-Atya sAdhU asAdhyAkadhaM-- sAdhU bhavati?, ucyate-NANI kAmasakrato,visyANa aNaNubhavaNaM aidhavA mAdhuraiva sAdhuH saMyata ityarthaH, tivanIlo amAdhUrANahiTa klAsiyorAphala sAmprAptiH kalyANam zAkyAnuvate- sarvamanimittamAnAlAkavacanAt kalyANamaiva na vidyate vacit / pAvaM kadhaNasthi? sarvanIzvaravikAra ilikRtvA, kutaH pApaM mecchati pAralaukike ?, zAkyAstukalyANamevaikamecchanti teSAM ta evAnA zvAsAdayo doSA abhidheyaaH| vayaM tuasthi kallANe pAve vAkacaM kallANaM 1, kallANaphalavivAgadarzamAt pratyakSato hikalyANakala vipAkA dRzyante rogitA -rogita-suhitaduHkhitAdiSu suhavivAgandudhavivAmAI ettha gidarisaNaM ||26||2||tthko dRSTiM pratyamAvA ra AcArazca ayamanyo haTyamAcArarUpApakAni karmANi karoti vedayati ceti atraikAnte naesa kallANe pAvao vA vivavahAro ja vijmii| "jaM vairaM taMNa jAti samaNA baalpNdditaapaar9|| asesaM akravayaM vaavi,sntdkssetivaapnnii| -------- vajjhA pANA Na vajhaMti, iti vAyaM gaNissire // 30 // dissaMti samiyAcArA, bhistuNI maadhujiivinnii| ete micchovajIvati itidiSTuiMNa dhArae idA Page #204 -------------------------------------------------------------------------- ________________ kallANe gAvaThasi / purise maNNAmANe vavahAro ti vijjati, tatra vAvakSaraNe kadhaM kallANakArI NaM bhavatyekAntama?, ucyate, sAlaM cetyAdi / cetyAdikallArNa, etesiM sesA ti ya eteNa kAraNeNa pAvaM nAva suhamasaMparAiya baMdhao so Aua-mohaNijjalajjAo chakammapADIo baMdhamANo NAvaraNijja-aMtarAgAiM baMdhati, lAo ya umubhAo prAyeNasuhaM baMdhati sahA vi ekAntena kalyANakArIma bhavati |athavedanAM prati bhaNuttarovavAliyA vi kiMci asumaM NANAvaraNijja vedeti,je siMNa saNANAvaraNijjaM vINaM ,evaM darisaNAvaraNijanapi aMtazairya pimaNumsesu vi nityagarI visI-uNhAdI Ni assAtANi vaideti, reNa jati so ravINAkasAyattoNa pAvaM baMdhatti tAva vedeti Herm asmAtaMca, seNa egalakallAgeA vatavyo egalapAvo vA baMdhaM prati |praannu adhe matamA uvAmI egalapAvo micchAdiTThI paramakaNhalessI uklosasaMkinihANi pariNAmA, ucyate-jadivisIbaMdhaM prati etapAnI tathA vi kadAcit sAtAvedo hajAu cAgA lo subhakAmodayo vA,NiyamA paMciMdiouttamasaMgha yaNo ya, evaM esapAtI timavyavahAramavatarati,yasmAccaiva saramakAnta nirdezAvahArI Navimati, vavahArAvedaca mANamANamucyamAnaM vA vairaM praste, karmaNa eSaya vairaayaa|utN hi-'pAve vajje vere'| dRsTa hi lokaviruddha mucyamAnaM vaizayA ukta hi-jJAtA yathA, ato'nyathA lAdhavairam / tathA coktam-jIhe ! jANa pamANaM je me [- ] evaM tu sUkSma teyAma / kudRSTayA mANA api tAvanna Anante zAkyATyaH kina gRhasthAzya bAlA:,mUlA amAna kA ityarthaH yadyapi temba Page #205 -------------------------------------------------------------------------- ________________ zAma-parazAstravizAradA lokena paNDitA ityApadizyante tathApi sena paNDitA iti bAlA eva prtyvseyaaH| ayamanyaH avAcyasahaH ekene vazloke nAbhidhIyate- -.-.. -------"asaM akravayaM vA vilAaoghaM kRtsnaM sampUrNa sarvamityanantaram , lena sarvamukte azoSamuktameva bhvti| sarvo - mAno AyAtaH' iti bhavAcyametadekAntena, katham ?, jIvA-ujIba samudayo hi mAmaH sakavaM sarva aayaasyti| azeSo vA odanI tvayA mayA bhuktaH' ityavyavahAraH, tatra hi zikSAdayaH,zikthaikadezAvayavA audanaH gandhazca vidyata eca,yadyapi aoghA mithyA vA bhUtvA aNNasthavA pakvittA tAdhigaMdhI asta, ma cApadravyo gandho bhavati / evaM caiva mai bhagati-dehi dehi bhuja bhubha vA anja vi akzvayo kuze acchati, vyA nAhakalakAmI akSayalA vidyate, leNa Na savamayaM vattavvaM / manu saMsAraH katham ?, uktaM hi-tIsabbakAldurakho, ucyate-paNNavaNAmago'yaM, jeNavuccati to mavyakAla Tukravo' idharadhA suhaM pi asthi duvaM piAnanUhaM sAdaM ca vedaNime, tathA vedRNijnaM sAta ca,tA canava padArthA, tatra paNNavarNa puDucca tathi o patthI-suhoTyaM kiM purva mijjavi pAvaM pacchAmijAti,egagateNaM sarvaduHkhamucya mAnaM vavahAraM mAvatarati, vajhA pAom Na vanya ti sarvaloke viruddhametat vajmA pANA ni mANasA viNa mammata kinu vAcana vahun kanmuNA vA kartum ?, adha astu na tAvakA vakti vayAmANina;, adha avajjhA kathaM navAcyam ?, nanvetadapilokavirukhava, kadha ahiMsaka svayaM maca vakSyati avadhyA prANAH' iti? ucyate,satyametatAsvayaM kriyate tadanyasthApyapadizyate, kintu yadi Page #206 -------------------------------------------------------------------------- ________________ kazcita siMha-gamAjI rAdIna kSudhajantUna jiMghAsurSayAta mo sAdhI kimatAna bhugajanana ghAtayAmi usa muJcAmIti tatrama vaktavyaM muJca - muJcati, te hi muktA anekAnAM dhAtAya bhaviSyanti, evaM caura-macchabandha-vadhAdayo na vaktavyA muJca dyAyatayeti vaa| AhacA-'prasatyeko - 71 avyApAra eSa sAdhI: sena vyavahArapakSenAvatarati yasmA cca vyavahArapakSAtikAntA evaM prakAzavAkalasmAda iti vAcaM Najisire, evaM lAva logokhaM bhAsi asesa akkhayaM ti vA taMtadhANa vattavvaM ||ucyte kiJcidanyathA,jadhA kinIdi saMti NihabhapyANAnasvAssIkena vidhAnena nibhRta: AtmA yeSAM te bhavanti nibhRtAtmAna: yugaMtarapahijo paripUta pANiyapAmiNo moyiNad uTo vivitekAnta seviNI yAyina ityevanAdina maikRtyaM bhikkhAmatta vittiNI sAdhujIviNo tiNa kassa uvAdheNa -jIvaMti kakka-kuhaga-kusayA (kuruyAvAmiNI,evaM vRttaM te micchApaDivati ti,evaMdiSTuMgadhArena / pareNa puTToNa evaM bhaNejjA ete varAgA bAla tavasmiNI sarva micchAkareMti lokaviruddhaM ca taM bhagatassa te loe gAdaruTThIbhUtA pacchA logomA bhaNihiti ti ete padIksasthiyA guNavaiSiNaH, avismati ya uvasamati, te viya jAva mevemA tAva uvavajalitokadhaM egaleNaM evaMJcA savametaM zirasthAgaM kilissaMti NiccapuTTho vAbhaNati-aNAgAdamicchadiTThIsU,ete vi kiJcidadhelogaphanigaNibattenti / aya maNo aNNarasthiyAgahalyANaM dANaM pratyavyavahAra:---- Page #207 -------------------------------------------------------------------------- ________________ dakviNAe patilaMbhI, asthiNasthittiva Na visAgareja medhAvI, saMtimArgaca vUhae // 32 // -- - - iccela icceloDiMtu gaNahi, miNadivahiM sNjte| -- dhAra hArayate tu appArNa, AmokaravA e parivyayejjAsi ||3shaa ti bom|| ---- sUtrAM aNAyArasusaM paMcamamajjhayaNa sammattaM / / ... dakivaNAe plilNbhii| dAnaM detI dIyate vA dakSiNA, dakSiA pratilambho dakSiNAyAH pratinammaH, adhalA dakSiNAyA labhito dakSiNAlama:,sayA vAlabhita:sa pratilabha: pratimAnavat jAmAnitI vA bhavati evaM pratikAraH pratyupakAraH pratyakArA pratipUjAdidhvAyojyamAsa kiMpAtrI vA'pAtre vA patilAbhite tatI paDilAmitetato pAunAbhI asthi mAthi pucchinnalibhaNali-ekAnte nAsti tattha dosA,jArisa vAvacanIyaM tAraseNeva phaleNa holalaM,teNa Adhammiyassa kamsa vRddhaM dANaM diNaM te viNAma iTeNa phaleNa hotaba, pAtre vA aMrtapataM diNa teNAvi aMtaphaleNa hotab,evamanekAntaH,patte tu iTTAmagiTuM vA saddhAe aNuparodhI dinjamA mahaphala bhavati, apate tu iTTAmaNiduM vAdattaMvadhAya, tathA viNa vArijjati aMtarAiyadoso tti kANa,tathA'nujJAyate dehiti majjAraposAdiTThaleNa mA adhiAraNa bhavismati,teNa asaMjatogihatyArNa aNNautthiyAdihittiA kiMca-etya puNNaM vA puNNaM ti Na viyAgareja medhaavii| Page #208 -------------------------------------------------------------------------- ________________ jaicna bhaNati-pitaM jassa mae dAtavvaM kadhaMvAra kiMvA'sya phalama iti tadA'syakathAte-yodAtArya deya evametAnyavyA kRtavastUni yathA yeSu sthAne vaktavyAti tatho kAni, vAvyAnyapyanya sthAneSu yathA ca vaktavyAni tathApyuktam etenalakSaNenA nyAttya pitadhA vaktavyA--vaktavyAnicaviteyAni,ato'ti prasaktalakSaNamiti kRtvocyate, evaM sarvazreSa tadvikalpaM kariSyati lenoddhAraH lenoddhAraHkriyate-ekAntenaiva- - - saMlimAMca vahae,zamanaM zAntiH,mamArga:jaiNakadhiteNa uvasamaMtisatAjizAsanavRddhizca bhavati tathA kathayati so paNa saMtimAgodhAma kadhaMtahi pAvAveMtehiM saMgiNhatehiM uvagiNhatehi vahito bhavatiukta ca-pAvacanIdharmakathIetthAsthi bhayANA, ezaMtana cai sadhA ladhA kadhelalaM kAlakhaMca jadhA jaTA saMtimago hijjati tirAiMgaNAI,jANiaNAdIyaM pariNAdI Ni vavahAraM NAvatarati, jA ittha noe vA aloe vA babahAraM uvacarati, tesu sasusaMjayateriyamANemu appANaM,kadhaM appANaM vAra yati avaccAI bhaNati evaM dhArilo appA kiyaMtakAlaM , AmokravAe jAvA mucca sabaTukrabesu asamAhA zArIrakatsatve, parisatA vayejjAsimIkkhAya parivvayejmAsi ti baimi ----- ---- | amAcArabhutAkhyaM paMcamamadhyayana smtaach| --- 'anAcArabhuta musamAyayA kena vanitA anAcArA: AcArAcA sevitAsabhiAvato taTucyate-adhA addaeNa,esa addpynrmbNdhii| Page #209 -------------------------------------------------------------------------- ________________ TNAmaNiphaNNe addaijjagAaddaNivikhavitaLa NAmaI NuSaNa davvada ceva ho bhAvaI |esii khalu addassa u nikSevo cAviho hoti|| " udagaI sAraI chaviya khthaasisii| eyaM laI khAnu bhAveNa uhoti rAgaI / / . egabhavie ya baddhAue ya abhimuhiyaNAmasIe ya ete liNi pagArA davahe hoti NAyalA / / -- addapure avasutau NAmeNaMaddabholi anngaaro| -- tattosamuhiyamiNaM ajjhayaNaM adda ijja ti| kAmaM TvAlasaMgaM jiNaSayaNaM sAsayaM mhaabhaag| -sajjhayaNANi tahAsabakrakharamANivAyA yA - - lahaviyakoI atyo ujjatitami sammi samayammiA pulamAnI aNumatoya hoti isimsiesuujhaa| NAmAI ThavaNa gANAmahaM adhA siMgaberassa AIkamiti nAmAvasthA kSatramADhavaNThaM cittkaamaadimubhaaiiklikhitm| AhA nakSananalikhitam // Page #210 -------------------------------------------------------------------------- ________________ udagAI sAraIgAdhAudakAI yathA-udakA, gAtrAmA bAhiratayAe sukkaM layAe ya mamantare jaM paMDaragaM,saMsAro paNNANa Niyase ajja viplatyAI eSa ullollo acchati / vittitayA yathA'yaM puruSaH snigdhatvaco gajjaise mavizvalAI agAI Aha hi-"tvaci bhogAH sukhaM mAMse"----] silesaha jadhI koikhebho tititto samANI pacchA silesaiNa marivajjati pacchANijjati ganati lie vAdiGgavyA navyAjadhA-udagaM sileso ya ete do vi sayaM ciya ahA aNNaM piAdIkurvanti | sArada-chaviyahA puNa kevala saya mevA''bhAvaI sAI logo bhaNati-AsantAno devadattaH, snehvaamityrthH| Nehatuppitaga tarasa reNuuparucitaM va tali hamaI |i hatubhAIkanAmnA purussennaadhikaarH| tatrApyaniyiNA mevetikRtvA tatprayojanamukkameva bhavati / dravya-bhASATrikavinoSAstu punarucyantAsatyabho tividhI--- --emavie yabaddhA3e ya. gAdhA / adA''3-OTIotavedeMlo tito samuDitAdhA[pacchadaM] yadyapi za berAdInAmAIkasaMjJA tathApi tebhyo nAdhyamidaM samutpanna tasmAt tAdhikAramAjIJcevamo ahAbhidhANI saadhuutnnaavaadhikaarH| etya ahakaThappattI bhaNitabvA jamhA latto samuTTitami sAya imA-- magadhAmaNavata khitipatihi NAma gamI, sahiM mAvao parivasatiAsaMsAra bhayubbigo dhammaghausANaaMtie pavaito shbhaariaae|so viharati mAdhUhi~saha itrI vi ajjiyAhiM mahAlAI katAi eganagare Page #211 -------------------------------------------------------------------------- ________________ sosaritAhAta sAmikkha hiMDamANI dihAAsautehiM ajjhauvavaNNotiNa saMghADigo uccati-emAtama kAraNA paDi bhanAjAti --------------------- -ciMtita-ajna eNaNa uvaizvitavvaM tiNa bhaNNahi-ahaM ca majjeva) krtvme| so evamaNiuMgalI parvatiyApassiyAteNa mahattariyAe miTThosa ullAvIpacchAmalaharitAe sAmaNiyA-anja aNNavisayaM vaccAhiAtAe bhaNNAti-ahaM bhauliyA kahiAmira mI pUrisI,moura aNNadesa pi baccejjA, ahaMbhasaM paccaravAmigatIe evaM tibhAti (bhnnit)| itareNAvi tassa aprataNakadhi jAti-jadhA varma samIsaraNaM ThujhaDaM, tasthamilhihAbhI, dUsaradhA pA sakatiAso'dhati divasaM gnnetii|itriie vi te divase AsaNNa' -tti kAUNaM vehANarsa katItahiM AyariyANaM NiveditaM-jadhApabbaitA kAnagalAtarassA sosUNa addhitI jAtA-aho!kahuMbha kajja,mahaccaeNaM tavassitI kAlagayAteNa vibhataM paccakkhAtAmA kAlagayAtiNa vibhata paccakkhAtAsAjhAlagayAsamAnI devalo esusavaNNA, lAo devalogAo cutA saMtI mecchavisae addAvase mahagassa raNo dhAraNIe devIe kucchisi puttatAe -vaktasAlIse NabAI mAsANa dAro jAtI, lasaNAma kIrati ajhaitarI vikAlaM kAphaNa devaloesuuvavaNNo,locutovasaM lapureNagare miAkule dAriyA jAyA isaro vi jubaNasthI aao| aNNatA katAI so ajho zayA seNiyassa raNNI dUtaM vi-- sajneti, teNa kumAreNa pucchijjati-mAhaM baccazikSaNa buccAti-AzAzyavisarya zreNiyassaraNosagAsaM,so tuma Page #212 -------------------------------------------------------------------------- ________________ pititAMsI hoti tiNabuccAinsarasa asthikoi puttoNAzI teNa buccai-asthiAkumArI viciMtei-leNa sahamittatA hotA so lamsa pAhau~ vimAnneli-etaM abhayassa uvagaitabbIsIdRtItaM gohita rAyagihanagara bhAgatI,seNiya rasa raNI savvaM apyA haNiya avAliyA itaraM divasa abhayassaduko abhayakumArassataM pAhuI uvaNeti bhaNio ya-adhA addakumAro aMjaliMmajhAteNa pAhuuM pAhicchita, vRttI ya sakkArio abhabho vi pariNAmitAebuddhIe pariNAma kRNa so bhavasiddhIo jomae' saddhiM pIti kareievaM saMkappeUNa leNa paDimA kArijaila maMjUsAe choI acchati |so dRto aNNatA SSthia pUcchai / teNa lassa majUsA appilA,bhAo ya-jadhAkumArI bhaNai-evaM maMjUsa rahasse umghADejjAsi, mA mahAyaNamajhe jadhANakoi paicchei. pahavAhatuM paisutAsodao paraM prAgaraM paDigo, ahassa raNau seNiya pesavirta pAhaDaM ThevaNeti addeNa sakAretUNapaDivisajjio kumAramsa mUrta jamao abhayapesavila pAhuDaM uvaNeti, apAhaNiyaM ca akravAtitiNa vi sakkAreUNa pddivisjjitii|itro virtagaheUNa -uvari bhUmi dUruhitAraNavirahiyaM karesA maMjUsaM ugdhAilisI peccheti usamasAmissa samamahi (samADiM) pddim| tassa IhA-hapoha mAgaNAvesarNa karentassa 'kahiM mae eyArisarUva diI 'ti cintamANa isa jAtIsararNa uppaNNa-aho mamaabhaeNa NAhakiccaM kyArahassi gataMca kAUNa paribhoga ucitaMNa pAra jati sAhe raNokadhita-jadhAkumArassajapAmiti AriyavisayAle Page #213 -------------------------------------------------------------------------- ________________ pAhuDaM ANItalappamitajahocisaM paribhoganapari jalirAyAezitila-gaTTI kumAro bhavati, bajjhanutassa aNNehiM AikvijaiteNa ------------------------ cintita-jakidhajhAmi to naTuMkaja bhavati,sabadhA vijahocitaM bhoga jAtiAraNAsutaM-pari jti|tssgaase paMcaNhaM kumArAmacca satANaM paMca ya puttasatAI aNNavidiNNAI bhaNiIja kumAro Nassapti to sabbe vinnaasemi| te taM kumAraM AdareNaM rakkali kumAreNokA yo ciMtito-AsavAhajiyAe NimAcchAmi evaM vissAseNa palAto AsaM visanneUNo devatAeya bhaNitaM-sauvasAgoitare vi --paMcamatAaDavIe coriyaM karitA acchati / itaro viNAo ekkArasamisAvagapaDimaM paDivajjittA Agato vasaMtapuraMgaraMta / AyA. -vetarasapaDiheraMkataM devatAetassa AtAveMtassa dArikAo addharamAma te rmNti|taae medvidhUtIe mopatI gheppatiAevamI sAha mAtAveMlo maccatitAedAriyAe bhaNati ahomama patI Alabhito devatAe addhalerasahiraNakoDIo pADiyAozayAudvito'tuM, mapyArASTuiMti devatAe bhaNitaM-etaM tIse daariyaae|pitunnaasNgovit |so vi pavAtosA sahidhUtA aNNehi varijjatiratIe mAtA-pituM bhaNai kativArA kaNNA dijjati tehi bhaNNai-ekasma diNNA jassetaM ghaNaM, muMja, tuma jANasikahiM sosthi ,NavaraM pAemANAmi jANAptiA tAhe sAtAhiM bhikaravA divAvijAti-jali patiM jANasi to gehenmAsiAitaro bArasaNha vArasANaM Agalo,sotIe pAehiM jAto tassa pacchalo visanjitApatothiliya tAhi pratto jAlo vArasaNDaM varisANaM sotahiM aapRcchti| Page #214 -------------------------------------------------------------------------- ________________ -sAtahiM pakaliyAsodArao bhaNalinakiMmatasipI pitAle pAinukAmo tosuhaM jIvissAmi soUNa putteNa vaiDhisumArakhorataNa viciMtita --jattiehilaMtUhi vedetitatigANi varimANi acchacchAmiAleNa bArasahiM vetito sAdhabArasa varisANi acchitogapUSNehi pavvaito tAe aDavIe voleti jIe tAiM paMcasatAIlehiM gahilo paccabhiNNAtIyAca visayAiMpalaDtAIsojAti titthagaramUlAMso gaya gihaNAraM paghisaMsao gosAleNa samaMvAto, buddhena samaM vAdo,dhijjAtieAhaM parivAehiM sAvahiAsave paDihaMtuMmAmipAdamUla -jAti tassa vaccaMtassa hasthI bArito.sohatyI addA pecchiUNa evaM ciMti-agassa leyapabhAveNa muNcaani|tsy ya taiyappa bhAveNa baMdhaNANi chiNNANi hatthI jaTToaddobhaNati Na dukkaraM pAraNapAsamoyaNaMgA galI NAmaNipphaNNoAmuttAlAvANiphaNNe suttamuccAretabbaM - puMzakaDaM adda! imaM suNehieAlacArI samaNe puraa''sii| se bhikkhuNo uvaNettA aNege mAikravateNDiM puDho vitthareNaM // 6 // sA'' jIviyA paTTaviyA'thireNaM,samAgato gaNato bhikrvmjhe| AizvamANo bahujaNNAmastha, ma saMdhayAtI avareNa puvvaM yA etamevaM aduvA vi eNDiM dova'NNamaNa nasameMsi jmhaa| Page #215 -------------------------------------------------------------------------- ________________ nApurakaDaM adda! imaMgAtatastamAkaM rAjaputraM pratyekabuddhaM bhagavatpAdamUlaM gacchamArNagosAla Aha-purekaDaM ahAimaMsuNehi,sabaizapi tIrthakaraiH purekarDa, AIka! iti AdrakasyAmanANam,he AIkarAjaputra!, imaM yadvakSyAmastacchRNu-eticArIsamaNe purA-''sI,so'yaMvarddhamA nayatsakAnAM bhavAn gacchati mamatsajhAdo pUrvamekAnsacArI AsIlA tadekAntaM dravye bhAveca,TravyaikAntamArAmodyAna-suNNadhirAdINi elesuegatesucarati etacArI purA Asitti,esamae saddhiM lamiAulaminsuhandukkhAI. aNubhavitabvAiM tattha bhAvaNA-ThANa-moNA isaNAdIhiM maummohiM tava-caraNehiM Nitmacchito samANo TukkaraM erimAcariyAjAvajjIvAe dhAretabvati kArDa mAmavahAyavahavo -bhikSuNo bhavadvidhAMnANAdamAtrAhA- muMDeti, piDeti ya, muMDetA piThettAya tehiM bahahiM paraMsatebhyaH eNDiM sAmprataM Aikaravai pubbA "varaNhaM AdAvaNa-bhikrabucariyAdikAryAkilese Niyasacitto puToti pRSvak pRthak pauna-puNyena jo jaghA uvasamati lassa tama parika hato aparitaMtozAma-garAI AhitiAvitthareNeti anekaiH paryAyairvaraH kila eSa sarvaiti lokAta pattiyanto pattiyato paccata -galI evaM pUAnArava-pariyArahetuMkaSeti hiMDali ya gAmANugAma iti ||shaa asmAtkAraNAt sA''jIviyA paTTaviyAna idharadhAhiegANiyaM viharataMNa ko pUtehANa vA abhigacchati adhiradhammA adhirodhimasthiraH -ilicet ,yadA so eAlacArI bhUtvA sameti gRhAraSTAna AzamagatI vAvRkSamUlAzila:gRhaM saraNamityarthaH,tyAvA yaha kiM punaH Page #216 -------------------------------------------------------------------------- ________________ bahujanAya bahujanyam gRhapravezanatAgaNaH samUhaH gaNamadhTo AzvyAti naikaikasyAmikSumadhye sadevamaNujhA'surAeparisAe parighuDI jinAya hisaMjanyamAcaM cArya kathayatina sUkSmamANa saMdhAyatisaMdhayAti) tinasaMdhiti avaraMNAma jemitaM sAmpratIyaM vRttam-ratnazilApaTTAsiMhAsanaM chatraM cAmaram / adhavA azokavRkSaH surapuSpavRSTidivyo dhvanizcAmaramAmana ca / bhAmaNDalaM dundubhirAtapatraM, satyAlihAyaryANijinezvarANAna diyA anena devendradurlabhenApi vibhUtikRtena yat pUrva kRtaM eticAritvaM tadanyonyavyAghAtAnna santi / / 2 / kiJca: ezaMtamevaM anuvAvieNTiMga yadiekAntacAritvaM zaminametadevAtyanta kartavyAmabhaviSyat utamanyase idaM mahAparivArakRta sAdhuladidamAdAvevAcaraNIyamAsIt lo kiMvArasa samadhiyAI varimAiM kilesito?tid yasmAdidaM sAmpratIyaM vRttaM paurANamcado vi aNNoNaM NasameMtinatulye bhavata ityaH , tasmAdamau pUrvAparalyAptavAdIkArI ca nAbhigamanIyamtegA evaM gozAlenokto bhagavAnAIkA pratyekabuddhaH taddhAkyamalAyeva mahamyeSa Ahaca Page #217 -------------------------------------------------------------------------- ________________ pubiMba pacchAva aNagasaMvAeAsamavaM paDisaMdhayAti gAzA sameca loga tamanthAvarANa ,khomaMkare samaNe mAhaNe vaa| AikvamANI visahassamajheemtayaMsArapatI shcce| zAma kadhailassa utthi doso, khatassadaMtassa bitidiyassA bhAsAya dAse ya vivajrama, guNe yamAsAya jisevArasa AzA mahabbate paMca aNubbate ca, lahava paMthAsava saMvare ya / viratiMihassAmaNiyammipaNNelavAvasakkImAraNe tibemiAha Page #218 -------------------------------------------------------------------------- ________________ bhI gauzAlAsahi mAyAm varddhamAnaH pubbiMdhA pacchAvA, pubbiM chAmasthakAle pacchati NANe samuppaNNe aNAgataM AvajayAera se NANe samupapaNe praNAmataM AvajjIvAetesutIsuvi kAlesu bhagavAn etameva pahisaMdhAbAya] tIti vaktavya mAnthAna - lonyAta mukhamugyoccAraNAd vRttabandhAnuvRttezca paDi]saMghayAti // 3 // syAt kimartha kathayahiesocca jogaMgasamyA_sAvetyarthaH, tasANAvarANaM jIvANaM khemamayaMkarati, avadhamityartha: aNNe vi jIve aNNesiM ca jIyA NaM rakhe kAtukAmo kathati-samaNe ti bA mAhaNe ti vA erAmaTThAsa evaM AikkhamANo vi, api padArthAdiSumanasahamasya jana -mahAnayoH anasahasANAM vA madhye ekamAvA ekatvam mordhAto: mAri ityevaM kRte sRbAta kazcidityevaM vigRhya sAzyatIti bhavati ekatvaM gamayAtAkathaM nAma bhavyA:ekatvaM bhajeyurI pravajyAmityarthaH, rAga-dveSavipramuktatvaM hi ekatsa vatthuNo,AtmapanamApa ca hasimeva mArayatIti, rAga-dveSapahINatvAt ,"aNamajhe vi vasaMto" layAJcokkama - mAmaloghAvanirmityA syAt tadetadekacAvasthitasya kRtArthasya ca kiM paropadezena taducyate-karmakSayA cana Aha hi-yala lacchubhaM tIrthakaratvanAma ].tIrthakarasvAbhAvyAcyetiAuThaM hi tadasvAmAvyAdeva ta dhacce li arcAnAma lezyA,sAya sukkalesmA ceya,narAga-domAbhibhUta va saMkinine Page #219 -------------------------------------------------------------------------- ________________ lisAo cAraNAmati adhavA acyatti sarIraM, sIhAsaNe AviTThovidhammakaheMtINa puppha-vattha-gaMdhAdIhiM alaMkArehaM tadhA - -arca eva nirmUpa ityarthaHgASThA nidoSatvAcca - ---dhamma kardhetamsauNasthi dosaurakSAntigrahaNaM yativiko vidUliyaDabuddhIco dalinavA kathyamAnaM pariyacchati tatthaviNarussaliAdato citti kasAyadaMlo mitidimI liidiyadalo, pRthAcyAraNA iMdiya iMdiyadasatisemo darimilo kakamakaga-Nidura-sAvajA yabhAmAdosA,hita-mita-deza-kAlAdi bhAmAguNA Ahahi dilu mitaM asaMdivaM." syAdasau bhASAdoSa-guNAso bhAvAn kimAravyAptiI, ucyate-- mahatvate paMca agubbarate yaNAsAdhaNaM mahabbatIsAvagArNa aNubbate mahabbatavitarItAeva prANavadhAdayaH paJcAnavA bhavantiAsaMvara iti iMdiyAgI vimati ti mahAvRtavata hi indriyasaMvRttasya mato vitirbhavati, adhavA asejamA viralAihe ti iha, pravacane loke baashrmnnbhaavHpraamnniiym| prajJAnAM ghaNNe AdhyAnnapi iiti vAsyopAlavaM karma tato'yasakRti lavAvamakkI,navAdhikaina karmaNA mANasaiNa vAyujyata ityarthaH mamaNo bhagavA neva evaM bravImi svayamapi bhagavaM paMcamahatvalaguto iMdiyasaMvuDo yi] virtoy| "aNNasiM pi sameva yio, dhamma deseti mAheti // pakSA Page #220 -------------------------------------------------------------------------- ________________ yasmAtnavIpivayamapi vratamantaH indriyasaMvRtA viratAzya, yadi canmanyasezItodakapAyilvAdabIyAdikandamojanAra -uddibhojanAta strIvitayopasevanAcyA kimasmA kamasAdhutvam , snedaM kAraNaM zRNu-asmAkamAnIvakAmAmayaMkRtAnta:,kI iti caid ucyate sIloda sevau vIyakAyaM, aahaaykmmNshitthiyaatii| eticArismiha bhamha dhamme tavasmiNo NabhisamelipA // sItIdAMvAladhabIyakAyaM,Adhipaya kAmasaha isthiyaao| eyA jANaM paDi sevamANA, agAriNI assamaNA bhavaMti // 8 // siyAya vIodagA itthiyaao,prisvmaannaasmnnaabhvti| "agAriNo bIsamaNA bhavatu seveti vilahappagAraMgA // je yAvi mImodagameva bhikkhU, bhikraba vihNjaaytijiivitvii| leNAlimaMjIgatavippahAyAbAyogAkatakarAbhavaMti NA sItodakaM seva kunAmItaM asatyAvahataM sItameva malAbIjaM jassakAe sa bhavati [vIkAe],sabvocava vaNamsatI gahito Atma nyAdhAyakRtaM ASAkarma, ithiyAoyA amhe elAiMpaDisainAmo lilaNa asaMnateti tattha suNukAraNAtavaghAmaparitAvilA 'sItodakaNa appAijAmo,mandamUlAdINi AdhAkammaca zarIramAdhAraNadumeva paDimevAmo, nacAnyakRtena karmaNA'nyo badhyate, Page #221 -------------------------------------------------------------------------- ________________ -prANAnumahAcca AdhAkarmAnujJA,evaM kRtAdInyapi,asmAdhAya kItAni kalpante,itthiyAmI vi yA''saivijjati manamoyatsamAdhimU-- tpAdayanti, sevyamAnAstuuccAra-praznavaNAnisargadRSTAntamAmarthyAnmanaHsamAdhimulpAdayanti, sato dhyAnAyazeSAH kriyAvizeSAH sva -sthacittaiH mukhamAmevyante, parAnusahAcca sevyAH Ahahi-"sukhAni datvA labhate suzvAni." -jaMpi ya etehi sItAdamAdIhiM inthIpajjavamANehi kAma uvacijapti ti yadi manyase taMpiesacArIsu egale ujjANAdisu carati etacA - ibhaI AjIvakadhAmme jamhA NaM AtAvaNa-moNasthANA-''saNa-anasanA-'mmAnakAdIhi dyaurANi elahiMcava egaMtavAdIhi -guNaihi khaviNjati,jatiyadhayaM mIlodagAdido movacita kammaNa sakemI svavituMsA bhogabhivamahammasamajita kammaMkadhaM khavesmAmoteNa appeNa balamaiseja" ]sIlodagAdisavA aNusmitAtadevamAdidosaisubhadoSa adoSadarzivAdehi apAcchANAevaM gomAlemokte Adraka Aha-sItodagaMdhAta bIagAiha mIlodagaM bIjakArya adhaSkamma utthiyAmo yA''sevamANA vidyayaM samaNA ho mo' yadutvazA na samAnavRttasvAda agAriNo samaNAbhavatitvamatena te vihi sItIdagAdijisevene ti, tema prakAreNa sahA te vitahappagAraMvRttaM kurvantItyanyathAM vAkA pratyAsA? -atha manyamai samAna vRtte vayameta zramaNAna gRhamyAH pazcimAtra na thoayitavyA-jaiyAdi sIlodagameSa bhikmata kA koiNAmatyAopariharati Page #222 -------------------------------------------------------------------------- ________________ laukazvamIto bAlovRddhovAmadharmayogyovAsnIvanamapi sIdIdagamojI nAma bhikkhU bhikSAca iha sAvake siddhAnte jIvatAvAnanimita jIviDatA evamprAkArAH / gAlINa saMjogI prAtisaMjogI pUrvAparasambandhAdi, api padArthAdiSu, NAlisaMjogAmiramA tiTuppajjahaNi jAmumukSayo'pi sattaH kArya sarIraM kAyopakA evaM bhavanti / anantaM kurvantIli anantakarAH, karmaNAM saMsArasya bhavasya dukhA nAvetyarthaHgAnAevamukto AIkena gozAlo Adhe aNNaM uttaraM ma tarati dAtuMlAdhe aNNThathie bitijjae gehatiDakyalo vA kaDalyADIe ekabucchAdIega eyaM vAI tu tumaM pATakavvaM, pAvAiNo garahasi savva eva / pAnAijIvi puDho kiDDhayaMtA,mayaM sayaM vihiradiTThiA kareMti paauNgaa| aNNamaNassa tugarahamANA akravatiusamaNA mAhaNArA / satoya asthI amato ya NatthI, garahAmodiDhi Na garahAmI kiMci diyA Na kiMcisveNamabhidhArayAmo, saM didimagaMtukaremo paauN| mAge ime kihile Ariehi, aNuttare sappurisaihi aMjAiza uDDe adhaya siriyaM disAsu,lamA yathAvara jaya pANA | bhUyAhisaMkAye duguchamANA, gau garahatIvusima kiMci loeN|14aa Page #223 -------------------------------------------------------------------------- ________________ evaM bAI ti] tumaMgaetA etatprakAzaM prADA prakAzane, prakAzaM kurvantItyarthApiM ? maNati-sItodakiM bIja] kArya AdhAkammAI isthiyAoya sevamANA asamaNA bhavaMti kAyovagA,kAyovagatvAcca mAntakarA bhavanti taina zakyA:sarve sItodakabIpakAya-AdhAkambhAI sevaMli amamavi prekSya-go-pAyargANAma ,sAizayAstu prAptAnAmupabhogaH' iniSacanAm / evaM pAca nAdaH kurvan pravadanazIlA pAvAdakAH lAna garahasi Atmotsekenana colsekaH zivAyA AIka Aha-nanupAvAdino'pi paTo, le vihi pAnAdiyA puDhIti AlIyaM pakSa kIrtayantI varNayantaH svAM svAM dRSTiM kurvanti kareMti prAdaH prakAzayanti ||dhaate a . NNamaNNassa tugate iti pAgupavidiSTAH nAvAdakAH, anyazcAnyazca aNNAmaNNaM, aNNamaNasma vividhaM viziSTa vA garahamANA kudRSTim , Acaranti sasyAdhyAhAra, Azvayamanti parajhAyadoghAMzca mAviSkurvate namaNAya brAhmaNAzyA kimAkhyAntiImatI ya atthI asatI ya,svAmIyapravacanamilyarthaH, tasmAla svataHzreyo'sti nirvANamityarthaH, paramAt parataH,anya samAta pravacanAdityaryakanAstIli nAsti niHmeyasaM vA nirvANamityarthaH evaM te sarve ahamili vyavasthitAH svapakSasiddhimiccha -nti parapakSasya cAsiddhinAuktaM ca-"ahi jassaja vavasitaM." -----]liyamapi svapakSa mevAvalambyAparIzAsyAM dRSTiM garahAmAgatAnatu kiMci garahAmI yathA tvaM pApadRSTiH mithyAvRSTimUDho mUrkha ajAnakI vaili2||---- Page #224 -------------------------------------------------------------------------- ________________ [Nikici rUbegA kiJcid rUpaina rUpamiti, yathA loko loka kasmiMzcidaparAdha AkrozAti-kANa:kummA koThI veti, jAtyA Thoti-cANDAla karmakarI baili, maivaM kiJcidrUpeNa- chabi daNTika duSTa parivAjaka! irda se durdRSTaM zAsanam tena mUrkhajhapilena kiM dRSTaM yenAkA kSetramA paTaM cakarImItyasaMdhi karoti kumbhakAro' kurvana kA kumbhakAraH, kurvana kumbhakAro -bhavali,ena bUmI,vItarAgIpadevAda yeSAmeghA dRSTiH akAimA nipazya lekhAM ghaTaM sAdhiyAmIti mRtpiNDa-daNDAnupAdAma ki -yaivana yujyate nilepasya ca zaucakriyayA kiM kriyate, kapaMcAsya kevalajhAnaM notpadyate zuddhasyI,yataH zAkyA api no svataH pratyakSamityarthaH, hemapAyakaNTha jJAjhyAka zAkyaputraH kathamidaMle dRSTaM sukhamasti cennaca suravI ladhA skandhAH,maca kila mitAMnI -kiMcAyate,yeSAmeSA dRSTimmukhamasti caina ca mukhI,la eva doghA abhimukhaMdhArayAmaH abhidhArayAmaHvAcaM bemItyarthaH,kintu sa didi syA dRSTi kAremokurmaH pAdaH prakAvAmityarthatatadyathA-jIvaM prati saGkalo'nyo mUrto'styAtmeti,yasya punarvAdinaHmAstyAtmA tasya jAlimAraNAdInina vidyantai,dAna-damA-'dhyayanakriyAzca ma yuktAmAtu cUmaH-zAkyA anya vA mAmbiAdinA hai mULaH / yadyAtmA nAsti temAla zuddhodana putro vRddho nAmsi, bakR-vacana-vAcyA vizeSAta phi kaina kammai vopadiSTam 1 iti, nanu matonmattalApa, camanyatrApi pravAdicvAyojyam ityeva dRSTiM gadahAmI,malukiJcid vAdinA manmukhaM mo'dhikam - Page #225 -------------------------------------------------------------------------- ________________ bhAratemukhI kudRSTi miyAdRSTiliAevaM svadRpro prAGakriyamANAyAM liNi lisaTAI diduimatAI palavijAMti,micchataMti kAuM tesudiTThIna kAyavAAsyAt-kiM tat prAdurakriyate?, maga inai kiTTite Ariehi mAyagdarzanAdimArga:kIrtitaH sArakhyAtaHNANAriyAdITiM "magrabhyosaro'nyo gArgo vidyate / zobhAnapuruSasarvatatvAt lathAkArityAcyA aMjU kaDulnuo,na pUrvaparavyAhataH zAkyamyeva,yathA lAmamutpannam AkaMca rAjaputraM mRtaM ma jJAtyAna zAsyAdekaM kiM miSTharaM spaSTa mAbhidhIyate- tvamUTho vA kudRSTi 'iti,tacyate-mAbhUita lasyamAna duHzvasthAt kiMvA niSThuramucyamAnasya manoduHradhAcchArIramimapi syAd hRdayarogAdileNa uDDUM adhairyatApaNNavAdimAo gahitAoje yAvarA samApANA bhUtAbhisaMkAye,saMkAbhaye aNNANe caahtubhye| busimaM busiyanutto, Na kiMci garahati jindati vA salIe ni lokye pAsaMDalo ke vArAevaM nilaThita vAde AjIvikagururAhayadyamAvevaM gumavItarAgI 'nularamApidezakaH, anuttaramArmopadezakatvAtmatpuruSaH sarvatazca anca kiM yathA vayaM AgalAdisuNa vasali sasUjaNe AgasAre ArAmaNAre,samaNe ubhIte Na uveti vAsI dakkhA husaMtI bahave maNUsA, UNAtirittAya lavAnavA yAzA--------- medhAviNo sikkhiyabaddhamatAsUttehi atyehi vinnicchynnnnuu| pucchisumAge aNagAra ege, ili saMkamANo Na uveti tattha gadhA Page #226 -------------------------------------------------------------------------- ________________ NAkAmakiccA Naya bAlakiccA, rAyAbhiyoyeNakuobhaeNI - ghiyAgarelI prasiNaM nacAdhi, sakAmakicceNihAriyANa dazA gaMlA va lasthA aTuvA AlA, vizAgarejjA samiyA supnnnne| aNAriyA dasaNalo parittA, ili saMkamANoNa uvaiti tatthA // 18 // AgaMtAre ArAmAgAregaAgatya Agalya yasmin marAstiSThanti tadidaM samAprapetyAdi, ArAmai agAra - ArAmAgAramA sAno so cveva jI bhalithagarI bhItI uveti vAsa / kasya bhItaH , ucyate-davA hadamyA mAma anekazAmavi zAradAH sAhavyAdayaH kiJcidaNANeNa becidatirikA vA asthi samAdhiasthimA, panapavyakAyAvAci"lapALapa iti vIpsA,bhRzaM lapAlavAniyA,adhA davaTyAhi turisaturita vAgaccha gaccha vAAU hi- devadevamsa" TTAdhipnapiya evaM vaDavAhikarahi kisevaM lavalavesitaeva dakSAH punarucyate-- medhAviNo nA medhAvinA mahaNadhAraNAsamaH zikSitAH aNegANi vyAkaraNa mAikyA-vizeSika-bauddhAnjIvaka-nyAyAhIni zAstrANi buddhi utpattikAdyAnasatravinizcayajJAHti niravadhAni sUtrANi jAnate paThantica gAdyanyUnakAni sAni svaparopetAni, arthazAnekaptamAraM Anata bhASante ca vizAradAH jAnakAekAle baivaM jAnakA bahujanasannipAteSu samAdiSuvamantaM pucchiMsu mA Ne aNArA yo] zAkyA-Da'nISakAdyAH pRSTavanta:,pucchiMsa Page #227 -------------------------------------------------------------------------- ________________ -ttiNUNa katthai sI bahujaNa samAgama samAdimAvAse AvAsilosaMtI tehiM pucchitalo anirvahantI taGgayAmAmaM pucchissaMtima -nivvahaMtIya mahAmaNamajhe lajjAvilI hosuM, paribhUto aajANI ttiiti evaM saMkamANe pIhemANe ityAHNa uvaiti tattha muNNaghara-jiSNujjAla-mihesu paMDitaraNa surabhigaMdhesu aavaasaiti| Aha ca -"pAeNa ravINadavvAra"[ ] ityaadi| samayatvAtna vItarAgI na ca sarvala isidhA kiccAnyat- kasthati dUraM pigaMtukathayati,kANi ya gAma-garANi ceva ga cchati, kAgi yo leuM pi kadhaili, nakSa vItarAgasya vaidhanyaM yujyale,sahi parjanya iva sarvatra samakArI, Ahaca-"vidyA-vinayasa -mpanna bAhANI" ucyate- - NAkAmakiccAna"kamucchAyAma karaNIyaMkRtya akAmakRtye karoti akAmAkiccalana lAvadakAra kathayatizabAnaghatmanyamAnI nApi parAnurodhAt na gauravAdavA, ma ca bAla kiccaM tina valAtkArAt sva-dIrghale vibandhAnu lInyAta, balakiccali vaktavye bakArasya dIrghatve kRte bAlakiccA bhvti|jdhaabnNgaannaa virAthAbhiyoyeNa kutastAdadaM bhayaM jilamayasya syAt / kathaM vyAkaroti, taducyate-ebhirakAmakRtyAdibhirvipramukta vividha viziSTamanyebhyo bAlAdibhyo vA kareliviyAkaratiApucchati tAmitimApuTThomapuTThIvA,preNa apuTTo karaNAIpi asthi, adhAcirasaMsiTTI si me gotamA A Page #228 -------------------------------------------------------------------------- ________________ yAliThANANi yA athavISi kiM vItarAgarama dhammadesaNAe? kadhaM vAgaMtukaliI, tattha vijhaNiyAmI,katyayi gaMtukati-majhima gaMtulappaDhamalAe gaNadharAsaMbodhitA, tatyAMtu kadhaiti,taM baMdaNavattiyAdIhiM AgatANaM devANaM pAeNaM licevatenocyate ------- gaMtA va tatthAgapasiNaM praznAprajJAvAna paNNe jattha ANati dhurSa paDivajjiAsaMtita gaMtuM kali,je -vi soLaM eMti saisiMpiThANahitau ceva kadhayati, Na jANatijajuttaM jatthaNa koi paDivajjatitatya Navaccati amUDhalakSatvAta -ThANatyo viNa kati jatthANakopaDivajjati bhiNasirajatiso evaM vItarAgI savvANU kadho yatIkIsa aNArie dese dhayati tata ucyate-aNAriyAdesAsaga-javaNAdI,dRSTidarzanam, paritA iti parittadarzanA dIrdhadarzanAnadIrghasaMsAra didinistadapAyadarzinI vA, ihalokamevaikaM pazyanti,koNatiparajogI zimodaraparAyaNAna ete dharma pati pazyanti iti zaGkhamAna -ityarthagavaDgazabdo mAnArtha eva tadubhayai mantabyAAhi "zaDDe saharSamatulaM" [ jeviyabhAriyadezeSu maNAriyadeseNa aparitA gAmA gaza yatastha viNa baccaNa vA siMkadhayati tadevaM bhagavaM na deselArisae vi aNAriyatulle 'Na itthaM dharma koi paDibajjabU'ti,natubhayAt bhagavatAM sadevA-suzae parisAe vAde aparAdhitANaM liNi vAdisiMceva hasiMceva bhavavidhAH parattAsaMitityArApisa balavantyuttaraM dAtumAkaM sahi lacchidhyA analdhAtmaniSThAH prasamamiddhAH Page #229 -------------------------------------------------------------------------- ________________ lipThantulAva eTA evAtukta AkaNa gozAlaH punarAha-astulAva jattha jalya pADavajjati dhamma tatthatatthagamarNakadhaNaMca, -vANayatullI sI NAsI paNNa pahA vaNie uddayaTThA Ayassa hetuM pagareli saMgI tatIvame sanaNaNAyaputta uccaiva mahItimatI viyakA // 19 // evaMNa kujjA vipuNe purANaMceccA'mati tAtiyamA''haevI elAvalA baMbhacairaM ti butte tassodayaTThI samaNasi bImirA samArabhavaNiyA bhUtagAraMparigahaM caiva manAyamINA te NAti saMjIgamabhigahAyA mAtamsa hetuM pagati saMga raha vita miNo mehuNasaMpagAdA, bhoyaNTA vnniyaavyti| vayaM tukAmenu kamajyovavaNNA, aNAriyA pemarasesugiddhA vArasA AraMbhataM caiva parigahaMca,aviyosiyA Nissiya bhaatdNddaa| lesicase udae jaM kyAsI,caTharataNaMtAya duhAya hArA jagaMlaNAliya odae se vayaMti se do vi aNI dyaami| se udaye sAtimaNaMtapatte,tamudayaM sAhati NAlitAtIrahaNa Page #230 -------------------------------------------------------------------------- ________________ ahiMsakaM salamattANukaMpIyAme Thita kaamvimokrvnnlaa| samAyadaM DehiM samAyarratAabohIete patirUvamayaM // 25 // pANaM adhAna paNa ti samiti pa gaNima-dharimAdAuddI lAmI, udyAssa aTTAe / Ayarasa hetu etItyAyolAbha ityrthH|"pshNs"pjj saktirvAsahA atyalomajho tasya vaNiyAmadhetUNa vaccaMti evaMNAma tumbha vititthagarI satya lAbho tasya vaccati kati dhA, pratyatIbravImi tatIvame,isi evaM iccevamai hotimatIsakkAmalI mImAMsAvAzA -dRtyuko godAnena rAjasUnurAha- aksIyaM egadesIpamA-jadhAnAbhAdhIvabhibhI bavaharati evaM bhagavalamaTTI baMca sanama -cakaraijJAtasma ke guNA bhavati taducyate vaMNa kujjAjatotAva kammarava vajaDA udvitassa gaNa vajjhati leNa saMgama sireli,preNa vidhujjai purANapAvaM teNa tavaM karebAceccA chajjetuM asomaNamati amati,aNNahetuM vA pUjA-pariyArahetuMbANa kaligatIvi parAna bAyatIti bAtIsyAd-dharmakathAyAM kA prastAvAsaMmatasya tapasovAyada bAbIpi NavaMja kujjA vidhuNe purANapa.taducyate _Na mikkhati gANaM guNeligAmela kuNali kiccAI] NANI gaNa vedhati giANaviNIbhI havati lamha] / dizAnigA 318 pR-kiMca-soya khaluNANa pariNato,teNa saMvRtI,saMvara eva saMvarastathAvi anbhatarodhammaka--- Page #231 -------------------------------------------------------------------------- ________________ -- -- - dhAvasANo paMcavidhI rAjjhAyau,iccai dhammAkadhAe visaMvAtavANaM utAro'sti tainIcyate-NaNakujjA vidhue etAvalAkhabhacera etadeva ladbrahmaNaH padaM brahmapadaM vA brahmatataM thA, kima? iti cet noti cArita duvidhaM lavacaraNaM,saMpramozI to ceva, uddaiolAbhabhI saMgamamsa tavasa vA |ukt hi-uddazA paravevaM uddaeNa vA jamsa aTTI sabhavati mamaNo bhAvAneva, evaM bravImi udAharaNekadeza bravImi, natu sarvasAdharmyamasti bhagavato vaNijjehi rugAkapI samAnamatehi vaNiyAsamArabhati kRya-vikraya-bhau-saha vAhaNa-payaNa-payAvAdIhi AraMbhatA samArabhati chakkAyabhUlagAmam (pazigaho Tupada-catuSpada-dhaNa-dhaNNa-hira-suragaNAdi, evaM mamAyamINA rakvetA -viNaDheca soaMtA uvaNijjatAya subahuM pAvakammaM kalikalusaMtuesaMvRttAHAsa evaMkAmasamAcAge yAliseMjogI, saM abhiAgahAya haisi appaNI ya aTThAe,AyahetuM ti Atalamijho lAbhaTTAe eleNA imaMjogA''tssa'dvAra livula hoti |bhv kati prakati sahi maga 21 // kiJyAnyat laihi vaNijA ----- vitariNogavita hira-subaNavittaM taM esati [vittesiyo] mithunamAvI maithunamA sepamAdA samastaM gAvAH sampragADhAsamujyata iti bhojanaM adAnAdinajanti jhiA saMkSepArthA te vaNiyAvilaM kimartha me mANA dizo brajantiA, ucyate -maithunArtha bhojanArtha veti / mAha hi-"zimodarakRta pArtha !"... Page #232 -------------------------------------------------------------------------- ________________ [ mAviratAH strIkAmebhyo jinajivandriyAzyAbayaMtunurvizeSaNe,viraktAH anyatIrthebhyaH kiM punagRhinyArI - ta evaM sthikAme suvittAdi bhauyaNe rasesuma ajjhaubvnnnnaavnniyaa| adhArasesu tathA sesesuvivisaesumahAtisuaidhavA rasa iti suzvasya AravyA, Ahahi AsvAdezISTrAbhAve ca'[ ] tathA cAha viSayA vinivartante, nirAhArasya dehinH|" [- ]parasavarNa, rasesu gRddhati sukhesu giddhA ityarthaH 22 / / itazca sAmAnyavRtta bhavalAM vaNijA,katham ? AraMbhataM caivaparita AraMbhokaza-sakarabharAdInAM pacana-pAcana-cchedanAdInAM ca himAdvArANA pariggahI mamIkAra dhanAdhAnyadisaMrakSaNaca | parigrahArthameva cArambhaH kriyate,lamA gambha parignahaM ca aviyosiyANAma ale siriNismita tammi AraMbhe pazigahenA, pUvAparasaMbaMdhe vajissitA,Atmana iti jIvAna daNDayali baMdhavadha-parilAvaNoDavaNA dIhi bahAvotpAdanAsA AtmAnaM daNDathati saMsAra / kivAyat-taisiMca se udae tesI (mi) vaNiyANa so udaibho timo lAmo caritamaNata saMsArAya bhavahiNatu iha dhammakadhAra lAmo puNa caurala saMsAravippamokvAyarazA kizyAnyat jela caliyana sa taisi vaNiyANa uddabhINa erolio hoi kathA chaiTjho hoti kadAbU laabho| ativilA bhimotI vigi-corAdisAmaNNataNeNa ya aMbajjaidijjaiteNa ya aNaccaMtiyaM vadati ttiAnujaiete dovi pamArA Page #233 -------------------------------------------------------------------------- ________________ aolie| adhivA vipadAcAryAAdI vi pagArA aNuddaecaiva,nalAma ityarthagataviparItastu NijaudayI,yataucyate se uddae seNijjarA -udayo, yata ucyate se usae se NijmanolamiHmokSagamastha sAdi aNaMtatvaM aNesaptApte aNelapatte taM uddayaM, lAbhakaityarthaH,sAhati A-- khyAti silAhati vA prasaMsatItyarthaH / NAtIti jJAtikulIyAtrAyatItivAlAsacaikaH ekAntikallAdAtyantikatvAcca paramalA bhaka iti gAraNAtadevaM vajiyA bhAvantaM sumahajitizodhairviziSTa santaM yat taiH samAnIkaroSi te punryuktm|ktrai vizoSayanti? NANuje sabhAsambhAdibhiH paJcabhirvidoghe shrvyaataaH| inne cAnye vishessaaH| tadyathA "ahiNsk0| ahiMsako bhagavAn te hiMsakAHAma-- basattANukaMpI ca bhagave te NiraNukaMpATsavidha dhamma dvitI bhagavaMte tu bANinnA kimatyaM dhamme sthitaH 9 ilicela kAmavimokkha NDA ne punaH karmavimokSArtha abhyusthitAnA tUtthitA galadevaM aNegaguNasaha-jhopetaM AtaDehi ti AtmAnaM daNuyanti jIvovapAti. vAtAsAcatetisa AcaratAsamaM caratA,tulyaM kurvantA ityarthaH,samAnayaMto vA samAnaM kurvantA ityarthaH etaddhi tava adhora-- tAnaM cetisarAtamevaM ptatihatya nirvacanIkRtvAcA''jIvaka gurUM gozAlaM bhagavantameva prati yayau tithAIkena gozAlamavadhI - ritaM matvA dvAbhyAM kAraNAbhyAM tuSTAH zAkyaputrIyA bhikSavAkatham / iticetyadeva asmArka pratyakSato'nena nigRhItaH, yaccA-- 'smAkamidAnI lAdhyakahaparivAro rAjaputro'GkamAyAsyatIti ataH guNazilamudyAnaM bhagavatsamIpaM prayAtasya saMbahulA Page #234 -------------------------------------------------------------------------- ________________ -mUtvA vuddhasiddhAntaM nAhayidhyAnali purastAt sthitvA''hanbhobho bhavyamahAsasya mAdakarAjaputrAAmbAgataM te kutaH Agamyasai? -vaghayAsira' iti saH bhagavatsamIpaM yAmi' ityukte bhikSukAste tamUca-idamapi tAvadasmasiddhAntaM zruNu,nuvAca samprati padyasva, pANDavedanIyo yasmasiddhAntA sUkSmazca cittamUlatyA dhartasya tadevaca niyantavyam kiM kAyena kASThabhUtana vRthA tApi tenara, Aha hi-manapUvaMgamAgAlathAyoktam-"cile tAyitavye." liyAtItA-- citatAyita" ityevaM cittamalo dhrmH| adharmo'picittamala eva syAt kathamadharmazcittamUnAra, ucyate piNNAgapiMDImavi viDusale, keI payejA purise ime tiA alAuye vAvi kumArae tti, salipAtI pANivaheNa aha rahA ahavAvi veNa milakaraba sUne, piNNabuddhIe NaraM payejjA kumAragaMvA vimalAvUyaM ti, lippati pANavadhaiNa amhaM gArazA parisaM va veSNa kumArakaM vA sUlammi keI pae jaalteye| piNNAyapiMDaM salimAruhettA budANa taM kappali paarnnaae||raa piNNAgapiMDIgannati kIti Asannavero verimojo bAnasvAINa muyasi,sole verie mAratuM ceDarUbAipi mAremi -ti vavasito,muvati yake vairiyA je galI vivirgitaMti mahiniyANaM, mA ete badamANAmatuNo hIhititatva samAvatIe Page #235 -------------------------------------------------------------------------- ________________ khalapiMDI palaM kae poleNa ohADitA mandaprakAhI gRhaka deze vAsI leNa titvavairAbhibhUteNa'esa dArao'tti kAUNa sUtikato vA -sasI vA tisUna vA evaM viddhaM ciMteti-kadAyiesa amanamaviddho jIvaijja tathaiva sUlapota agimmi payati; evameva alAumaMadIrgha apAogaMvA pallaMkae vAbhUmIe pA pAauga vA manda prakAze esa saisiM vairiyANaM kumArI ti bAlao ti evaM alAua vA vikumArI tipayatti sUle veDhuM averbu vA; ma praduSTacitatvAda lipyati pANivagheNa ahaNaM to visataM amhaM ti ahaM siddhale 26 // evaM tAvadakuzAna citta prAmANyAdakurvapi plANAtipATha plANAyAtamanena saMyujyate, ayamanya kuzAla citta prAmANyAta kurvanApi tANAtipAta tatphalaM masaMyujyate, yatrAya pATha:-- adhavAviveNa milakrava sUlegamatha iti Anantarye,tA nibhAdhAdiSu / mitnakrati aNAriyA,adhavA Arie vije milakmayuka mmANi karatisaevaM mecche pibhUtvA kSudhAtaH piNNAgapiMDIyamiti kRtvA puruSamapi bAlena vaichu agANikamye payejja sAita kAmI, sumAgAM vA vi anAabuddhIe pauletuM rakhAimsAmi ti payejjA ,Na lipAti pANavagheNa amha 27 ||evN tAvadasmAke apacesanakRta -prANAtipAte nAsti, yadyapi ca bhavAnanyo vA kazcimanyate anapAye ' pAyadazI-yathA bhavantI mAmA zizana iti tatrApi anabhi sandhitvAdevAramArka trikaraNazuddhaM mAMsa bhakSayatA mAsti doSaH, katham?, iha hi ---- purisa va veDaNakAja ko ajANato parisaM. Page #236 -------------------------------------------------------------------------- ________________ biddha kuMteNa vAsuMbeNa vA upaprakAzAvasthitaM kumArakaM vA baalmityuktm| eka gilANasikvu rasa chinnamattamsa dulbhidaravAdima jAtateye - patu piMDI yamiti palitaM sugaMdhaM surha zvAissaM ti satI buddhI tasyAM kalpati buddhArNa ti mityAtmani guruSu ca bahuvacanamabuddha ssa vi lAva kapAti kimu ye tacchisyA 9 / atha buddhasyA patyAni audhavAni tesi NaM kati pAraNAe bhojanAye tyuktaM bhavali (sa visthAsu acitta karmacarya nagacchati, avijJAnI pacita IryApathika svAstika cetyammAkaM karma cayaM na gcchti28||evN tAvacchIlamUlI dharma ktH| athaidAnI dAnamUlaH "siNAlA tuduve sahasse,je bhoyae Niyae bhikryugaannN| - - -- laNNakhadhaM sama hAjilisA,bhavaMti Aropa mahaMta sattA // 29 // ajojasavaM vaha saMjayANaM, pAvaM tu pANANa pasajjha kaauN| abauhie donha vitaM asAdhu vayati je yAvi pazsuiNaM ti // 30 // - "uDamadhe ya aMtiriyaM dimAsu , viSaNAya liga ts-thaavrsu| .. bhUtAbhisaMkAe dAchamANe vade karejjA va kuto viha'tthI 11 // 31 // purise tti viSNu ti Na evamatthi, aNArie se purise yhaahu| ko saMbhavo piNNagaDatAe?vAyA bi esA buzyA asatyA // 32 // Page #237 -------------------------------------------------------------------------- ________________ vAyAmiyogeNa jayAvahejA, No tArisaM vAyamudAharenA aDhANametaM vayaNaM guNANaM se divizvae bUyamurAlametaM // 33 // lave laghaDhe uraho! eva tujhe jIvANubhAge suviciMlie v| puvaM samudaM avaraM ca puDheoloie pANitale Thite vaa||34|| jIvANubhAga aNuciMtayatA adhAriyA aNNa vidhI esodhii| Na viyAgare upadopajIbI eso'Nudhummo vaha saMjatANaM // 3 // miNAtagANaM tubesahasse , je bhauyae Nitie bhikkhayANaM / ---- "asaMbhae lohitapANi se U,Niyacchati garihamiheva loe||3kssaa sigAlagANaM tuNasnAtAsutadavAsu pala guNesuyuktA etasiM evaM guNa jAyiyANa abhigatatayA ghAtasya doNi sahasse bhikkhu-- yANaM bhojAveti samAMsa-guudADimenaTena manAte puNNakhaMdha, saMskAro mAma paJca skandhAH satrividhaH-puNyAbhapuNyA savinA iti / te se Aroya' te hi prakSI kalmAyA catuHprakArAH AropyA devAHle bhavanti-AmAzopakA : vijJAnopakA akiJyaNikA: josaNiNI No asaNiNo dAtAH sarvottamA devagatiM gcchntiityrthH| mahaMta iti prAdhAnye mahAdA, athavA''kasyA mAtraNaM kriyate, he mahAsatva! ityarthaH zazA tadevamihana bhAgavatA buddhena dAnamUlo zIlabhUnaca dharmaH praNItaH tadehi samaccha Page #238 -------------------------------------------------------------------------- ________________ bauddhasiddhAntaM pratipayasveliAevaM bauddha bhikSukaimta bhAdrako'nAdarayA'vyAkulayA dRSTyA sAna_dRSTayoktavAn bhI zakya!yavRta -jI piNNAgaM purimabuddhIe sUle vidhati, pacaliyA jAlaleye, alAubhaM bA kumAra buddhIe kira lippati pANavaNasikazAlacito a kuzalacito, aNNI puNa pANavadha pi kareMto paryato pANe kuzalera cittena muccati pAgAtivAtI to ,stra bama:- - ajogAihanayogyamayogyam / rUpamiti svbhaavtyucyte|ythaa kazcit kenaccid zedhitaH pratyu pakAracikIrSugnyAta bhAvamAvikurvana bhUkaTiM karoti rUkSA radazaM vA dRSTiM nipaatyti| hi-jhaDamsa kharA diTThI gAr2yA evaM svabhAve rUpazabdaM nivezya ucyate ayogyampaM kUrasvabhAvamityarthI:, ziramsuNDamuNDanaM kRtvA prajajisI' hamiti nijhAmurupAM ceSTAM yujyatAmAha hi vayaM sakarmaNo'rdhasya"[---- sainocyate - ayogyametat pratirUpasya ahiMsArthamusthi tasya iha iti ihAsmAkaM pravacane ahiMsArthaka hastAdi saMyatAnA pAvaMtusurvijJoSaNe,hiMsaiva sarvapApebhyaH pApIyamIT HION: pRthivyAdayaH pramaTToti kauryAda balAdAkasyAtumbhe vi ya pravRmilAH dviAramsuNDamuNDanaM kRtvA kavAyavAsama: sIvedhadhAriNaH saMyavA vayamiti sampatipannAH, teNa tumbha vi ayogyasapaMpApaM himAdivalA: lumme maMpaDivannahAmaNumAdi pramaya asamIkSya kathaM vayaM prAlino mArayAmaH mArApayAmo vA taducyate- sA masAva akuzAleNa citteNa piNNAgapiMDI yoDImA purisotti mAuM alAuyaM aNNaMvA to sAlika Page #239 -------------------------------------------------------------------------- ________________ phalaM kumArajho' yamili prANAlipAtenAsAna doSAnna yujyate iti bamaH, yattu piNNAgabuddhIe purisaM pividdhamANo mAremANo vA kumAra gaM vA alAuabaddhIe Na lipati pANavaNa ahaM siddhAnta iti vAkyahoma / abodhie doma vi,abodhiH alAna lema yadi ajJAnAma cyate pANavadhAt te nAjJAnaM zreyamiti kRtvA, kiM punarucyate-avidyApnatyayA: saMskArA:9, marvasamyAdRSTi prasaGgazcaiva prasajyate, viratA - viratividoSaNazyevaM sati, anyathA vA kA pratyAzA?, nirdayatA vA vikRtA kadha, idharahA vi tAva logo TukraveNaahiMsatvaM kAryata, . tume yabhadhamArensI kudAlacitena ahiMsao bhavati,sadeva prakAraM vo vacaH asAdhu azobhanam doNha vitti tujhe yaje ya paDisuNati asAvaM ga ya hatuM pi aNulappati te paricattA, haM vIsatthA hohaMli / Aha ca-kaicit zUnya naSTA sAthadica ajJAnamadoSAya - tina vaidikAnAmapi paramAtmA ke zreyabuddhyA chakkAeghAtayatA nadoSo'sti,saMsAramocamAnAMca kIDaM ghAtayAmIli kiMbhaNadhara, lumaMpievaM zecatimadhA asaMciMteto kammabaMdhI gasthira, ityA maH-- ------- umA yati / cattAri ti disAo gahitAo paNNavAM paDacyA vividha biziSTaM vA jJAtvA vijJAyAlInamartha mayatIti liGgam (mattItitrAmAsvamAH), lipThantIti sthAbAlesu sasa-zAvaresuA kiJca liGgamezAma 1 ucyate-uvayogo liMga lakSaNanityaH ,Aha hi-nimittaM heturapadeza ------------] yathA aglAcaurAyaM sAMsiddhi 'kalikuma evamAnanA nasAna syASarANAM ca sAMsiddhikajijhaM yena jJAyate AtmanA''tmeti, sa copayogaH, sparzAdistindriyeSu sukha-duH Page #240 -------------------------------------------------------------------------- ________________ zyopalabdhirityA; tacca sarvaprANabhRtAM samAnaM liGkAma-sukhaM priyamapriyaM duHkham / tadevaM attANumANeNa bhUtAmisaMkAe durgachamANe, katI bhUlAI saMkali tasa-thAvarAI ? dukravAto, teca dukravaM satyo dugaMchati, tasmAduvijana ityrthaaH| evaM ANamANe vadejja mArato muccati doso Nasthi, kareja vA Nimsako pramAdam aNNANeNa doso gasthi; kula etad vayaM ca kuJcakumcA vAiha pravacane'sti9 31 // kiJca purise ti viSNu ti jaM vA bhaNasi puriso'yamitikRtvA piNNAgapiMDI alAuaM vAkumAragaM li kAuM akuzalacitto vidhamANo adoso| vijJAna viSNu ti, etaM pradhA hiMsaka tve citijjamANaM yujnati, aNArio vA so puriso bhaNNAti, alA ubhaM pAku mArabuddhIe vipiNatu ajJAnena masya drohaH sampraDAse, evamalAmena caiva purisa HiompiMDa zuddhIe kumArga vA alAuabuddhIe vivAte ntI kiMvaNa bahissAtira / kiMca-ko saMbhavo piNyAgatAe,saMbhavaNaM saMbhUtaM vA saMbhavaH kaH puruSe sadhesane piNNAgavaddhimutpAdayi yati nikRSTasutasya ca nohartana-parivartanAdyAH kriyA bhavanti taina sambhavo'sti pipiNDa puruSasya tata ucyate,maildevam sataevaM gi NAmapiNDe puruSasya kASThe vA varamAcchAdite upapattirasti ata eva kiptasAvevametadbhayaM jAnamAno missakaM karoti-kimayaM purutaHsyAt piNNArApiNDI kASTha veti syAditi , atha sambhave vidyamAne ni-sA pahArI paThayate nirmImAMsa ityarthaH; evameva yo'pyamo kuzAlacitena puruSaM piNNAgapiNDI krujhyA dyAlayasi lasyApyubhayasanmAda yukto vimA:- kimayaM puruSaHsyAt usa piNNAgapiMDI,evaM kumAre'pi Page #241 -------------------------------------------------------------------------- ________________ AlAdhurkasyAt kumAraH syAt ?iti; jamhA ya evaM saMbhayo divo lamhA etappagArA Nasthi kumAretarasa dosotti khAyA vi'vuiti ti-- buttA asatyA abhinA, adhavA satya iti saMyamaH asatya iti saMyamavAdItyarthaH,nizcaya sya niranukampA sadohetyAdi,kiM mama pUNa kammuNA zAkiJcAnyata vAyAbhiyogeNagaucyate ili ghAcA, vAyA eva abhiyogI abhimurayo yogaH abhiyogaH,abhivAzyoga; evamuktaM bhavati / havejjati havasi saMyama iti vAkyazeSakaH piNDArthaH / savarNA yadA vAcAbhiyogeNa yadAhavati saMyama,jadhA bhaNadha mArelI adoso ti, Na tArisaM vAyamudA harejjA sahIhamityarthaH aDANIta kuzAlA vadaMti yathA kaNTakAma sthalaM vA salila sthAsthAnaM evaM tubha pi imaMvayaNaM ajJAna doSo'stIti, ahiMsakAdInAM guNAnAmasthAnaM anavakAzi] bhAjanamiti / ma vitthareNa dikvilo mokravatthaM gRddhi nimRtya zirastuNDamuNune kRtvA khUyAla urAlamiti aurAle esana myUna hiMsakatvAt adivisvatassa vi, kiM puNa vivivalamsa 1; evaM asaJcintitakarma bandhI na bhavatIti alAne zreyasaM sarvasamyagdRSTi prasaha veti, vaidikAH saMsAramoca kA va nirdoSA:evaM bhavanmatena 33 // zAkyaM hanayitvA'' drako nirmuravIbhUtvA prapaJcamAha-- ladde sadha' aho eva tujheAlabdhaH prAptau yadyalAna yastataH kiM jJAnAdhiAmaH kriyate?,kulI esa sukahiM akhola aTo naddho meNa ajANatA mabvato mucchati bAlamattomala - mamattAdayaH / aTTo dainya-vismayAdiSuAdainye sAvat-jadha Page #242 -------------------------------------------------------------------------- ________________ | koyikaMci disAmUDheThapAheNa arDasaM dRDha bhaNani-ahI ima varAo kililo kilirasati,evaM tujjhe ummapagapaDipaNNA mohaM kilismadhu, sAsUyeli / vismaye-ayaM zobhano aho / siddhAnto yatrAcintitaM karmacayaM na gacchati kAryAkArI samalA eva aho ! ayaM jIvANubhAgo suvicilio, kazcaihAM anubhAga: tanumuvapniyAtA duHkho degilAca (kimuhaM bhavati 9,evaM jIvANubhAgo sucintiI bhavati- guTula sarSasatvAnAmAtmopamAnena kiMci dukrava muppAdeti,aho bhakto jJAnaM gurozca bhavatAM candra guptikeva zrIH evaM samuI [avaraM ca] puDA ,visAlA ityarthaH / aho jhAbdaH sarvavAnuvartate, aho / vacassena guruNA karatala vAmana ke sarvaloko'valokitaH jJAta ityarthaH 34 // [...... | -... jIvANubhAgaM aNucita yso0|...] kimuktamucyate iticet yenAtAnaM zreyaM iti / syAt eSa bhavatAM kiM cintitaHkarmabandho bhavati bhAhosvicintitI mokSo vA iti,ata ucyate-adhArIyA aNNavidhIe sodhI,mokSa ityarthaH syAt-kalaze'nyo vidhiryen'ryo zodhimiccha satata ucyate- nApi saMcintita karmavadhyata iti siddhAntaH, ki tarhi 1, asmArka pramattasya karmabadhyate anamattasya mucyateca, anamattaH zukSyata ityarthaH,evaM zodhirAharAcAryAH |nn viyAgAre Na vAkarati,"uda apavAraNeudyate sma chAM, aprakAza adarzanaM anupala khAtyAnantaram, padaM cerita channapadena upajIvita janapadopajIbI,kI, amANassa baMdho gasthitamA viAgare padopa -jIlI paThyatetta-vijAgare khaNaNapadopajIbINahiMsAyAm" meva padaNaNapadasatoNa vAgarejja,jadhAajANalassa kamma Page #243 -------------------------------------------------------------------------- ________________ na hotI ajIvANa baMdhI sthite,evaM zrotRNAM nirdaghATyo doSAH syAkiM vyAkaretavyam 1 kadhaMcI ata ucyate-adhA chaNaNaM nahItijIvANaM, alAnakale tubaMdho gasthi ucyamAnena prasAdaM kariSyati, teNa chaNaNaM anulAtaM bhvti| tadeva piNDArtha:-adhA praNaya dopajIvI | chaSNapadopajI - viNo bAkareMtIti vAkyadoSaH tANAviyAgarena / ayaM idAnI Ase'irthaH -jIvANubhA aNucintayaMlo viyAgare'uNNapado pajIvI, - ekArAt_parasya bhikArasya lopekRta chaNNapado pajIvI bhavati, aciMtite karmasandho nAsti ca sAdhu viyAgare achaNNapadopajIvI / emA'Nu dhammA, anu pazcAGgAye, anudharmastIrthakarAcIrNo'TAmupacaryate iti anudharmastIkirAmudharmaNaH saadhu|iheti,ih pravacanai sanatANa evaM sIla naghaTane bhavatAm // 35 // jo via tuma bhazIlamatANaM deti sau vibhapyaivaM badhyate gamucyate, ja bhAsi - -- siNAlagANaM tu duve sahasse0 miNAlagANaM tuve sahasse / miNAtagA suddhA dvAdazadhUtANAcAriNI bhikSavaH,sahata mahaNaM je vido visahasse jhuMjAveti sau vi lAva ga muccati,ki puNa jo ekkaghA do vA gilie si piccaM diNe asejate saMpralalohitArdrapANi sadyadhAtItyuktaM bhavati |mhii - nindA ityarthaH / jJAnAdyA AHi, AryANA dharma: amajati loke bhikSukANAM ca garahito dharmaH apAmANANaM, iha hiMsAnujJAnA, apAtradAyaka sikAtuM garahilo va sAvadhaM chakkAyavadheNa,analANaM apAtrotuca dijjamANaM karmabandhAya bhvti| tatazca susme apAnA --Ni adakSiNeyA ityartha, praiNa masaM vAya [bhaNadha ya] gasthi etya doso, ahadhA zIlaM tujhaM sitaM dANe pi Na jujjati // 36, itazca Page #244 -------------------------------------------------------------------------- ________________ zI nAsti manadhi: dhUraM uralma ihamAriyANaM, uddidubhattaM ca pakappaktA / laM loNa-teleNa upakkhaDetA, sapippalIyaM pakareMti maMsaM // 37 // ----- bhuSamANA sisitaM pabhUtaM,Na uvalipyAmI vayaM gaeNaM / dUccaivamAhamu aNajja buddhA agAriyA bAla rasesu giddhA // 3 // --------- "je yAvi bhavati taha pagAraM, sevaMtitepAvamajA jamANA -vANa khANA etaM kasalA vadaMtI, valI di esA buitA asajmA ||39 / / -------------------- zAlvesi pANANa TyayAe, sAvannadosa pshvijyNtaa| -------- tassaMkiNI isiNo NAyaputtA uddiDabhantaM parivajAMti / 40 // ---- "bhUtAbhisaMkAe dagucha mANA,sale sUpANesuNihAya dNdd| --- tAnhA Na bhujaMti ladhappagAraM esA SNudhammo iha saMjatA // 4 // jiyamami mA samAdhI arisaM suThiccA maNi he cArejjA / ---- buddhe muNI sIlaguNIvavete itvasthataM pAuNalI silogaM // 12 // - - dhUraM urabha ti mahAkAyo upacitamAMsabhya / iha loke zAkyacaya mAriyA zAkyA udimituMbhikSusa, pra prakalpayantaH kaNa sAdhetiloNa-sela-pippalAdIni veSaNANi gRhIta f zyabharAdInicAnyAni,samevamAdI Page #245 -------------------------------------------------------------------------- ________________ yahi vesaNoDaM bhimabUDhAe kareMti izA saM bhujamANAopizitamili mAMsam / prabhUtaM AkaNThAya atuprakAraM SA / apyevaM diNa diNe govali ppAmo vyN| karamAt 1 , trikaraNa (I) zuddhatvAt / iccevaM asmAkaM Ahesu buddhAH, te naH pramANastistatprAmANyAd bhakSayAmaH / taducyate- icyevamAhaMtu aNaprabuddho vA aNNe va kei evamakkhAtavantaH sAmprataM AikvaMti cAmAMsadoghamili ,sarve se aNAriyA bAja mUdA rasesu, rasavAtto vA sukhe bhavati, muDenu visaesu, suhe ziddhA 38 // yAvi bhujetikAje ya luddhA vA avuddhA dhA putramAsopana mAgna adoghaM ti mAtuM bhuneti ca, cASTrAdupavizanti ca mAmmadoSamiti, meghati se pAvamajANamANA, limAdI upaarjyntiityrthH|jdhssle te mAMsAsiNaM giraNukapaMjIbesu buddhasaMlakaM pAvaM sevanti tahoSamajAnamAnAH,adhivA je leNaM masaraghANeNa pAvaM vajjhali saMca tuma pAvaM ajANa mANo jayA estha vadhANumANA gata ghaNaM cikSaNaM pASaM vajjhati laiNa khANaM Na evaM zAlA vadati tamirmasAde suddhe mAMsabhakSaNopadesae Na evaM vasya maNo kuti, muktimityarthaH (mamabhakSaNe vA athavA maNaM Na evaM suddhaM kuzalA ANakA"manajJAne" maNaM pikuvvati jJAtaputrIyA; vatI vi esA masamadosaMpati cuisA asacyA, kinu kammuNA kartuH 37 // syAd- uhiSTa bhakkama 9 ucyate sale sinapANA: pRthivyA dayA te maNivAyaNivinavappaDo mAra sahAvajaNa sAvajja pacana-pAcanA-'numodanAni, yo vA'nyena prakAreNa davaNa-vAhana Page #246 -------------------------------------------------------------------------- ________________ mAraNAdaNDaM sAnA dosaM parivajjayaMtA tassaMkiNI vA, "zaGka lAne ajJAme mAyeca" lAne tAvata ayaM jAmamAnaH uddiyAkRtadoSaM taM na gRhNIyAt 1 / ajJAne- saMkinI karikhanI vitikicha samAvaNo saMkamANo 1bhae- mAhAkammaM jo bhate ! bhunamANe kiM baMdhati 9 ki -pAti 9 ucyate- aTukAmapagaDIo siTilabaMdhaNabaddhAo kSaNita[----] evaMvidhA saMkA jaisi se bhavati tassaMkiNI isiNo NAtaputtA NAtassa puttA NAtaputtA // 40 // te - - bhUtAbhisaMkAe daguMchamANa jamhA bhUte bhavati bhAvissati tamhAbhUte ti| - saMkA bhaye jhAne ajJAneca pUrvokA, iha subhae draSTavyA, to marayameva,mAremANI hi vaha parama ca saMkale binyata ityarthaH / iha - sAvat palivarasya saMkrate baMdha-vadha-roha -daMDaNANaM ca paraloe NagAdibhayarasa / uktaM ca-moravalu jIva uddavaiti esa rabalu parabhave tehiM vA aNNehi vA movehiuddavirati" ihaloke tu bhayagA / savlesu pANesu si pANA egi diyAdayo mAyuHNaNAdiyo bAlivAlayasi mikSipyate, evaM samaguNA se,tamhA Na bhujahilaramA dvA'cAnumatyakAraNAta iha-parajIkApAya darzanAcca na bhujati tathappagAra anyadapi jaM sAdhu Thavizya se kRtam (sAra-(esA SYPEPo,jadhAloe aNuzayANA IFFI | uktaM ca-yadyadAcarate zreSTha"[- ] tathA-"deze dezo dAruNa vA sidhe vA"r ---- JevamihApi anu pazcA jhAvaiti kRtvA tIrthakara-gaNadharaihi varjitamudde mita, 'tamu lacchiyA:apipariharanti / adhavA aNu sakSma ityartha:.sakSamI dharmo bhagavatA prajIla:stomAyaticAraNa bAdhyate zirISa Page #247 -------------------------------------------------------------------------- ________________ puSyamiva sadanutApena saMyatA:sAdhavaH // 4aa ------------- -- --...... Ni dhammANa jitha sma dhamma eva TomAM dharmaleNa bhavali nirAdharmANa athv| Ni gaMgathI bhagavAneva,ukta hi-gethA asItaabhaye aNabhUteNa giNatullo jesiM te bhavaMti piroyadharmANaH, tatsahadharmANa ityrthH|imaa iti pra tykssiikaarnne|smaa adhiH samAdhiH,mana; - samAdhAnamityarthaH, adhavA mANassa hi iheva samAdhI bhavati, indrAbhAvAt , paramasamAdhI ya mokSaH, ye punaH pacana -pAcanaratA ArabhyapravRttAzva leghAmamekAzIbhAvaH, kutaH samAdhiH 9|uktN hi -snAnAdyA dehasaMskArAH"L --- samaNe bhAva mahAvIre iti rabalu se bhagavaM mahAvIre samatA prApnoti mokSamityarthaH / itarAH ityarthatA, lokaM ca nApnoti, loka kathane" zloko nAma prAdhAkathaM zlAdhyate1, baheva tAva urAlA kitti-vaNNa-sadda-silogA pariSuti iti rakhanu samaNe 3, parasammi siddhe bujhe / lacA vA-"Na vi asthi mANu-mArNa"[ -], paratra ca zlokaM prApnoti, lAghA mityarthaH / yastu abuddho'zIlaguNI pape taHpacana-pAcanAdAramatavRtta: sAtA bahuja- snAnAvizarIrasaMskAra-gAmAdi parigrahaM yA priyA'niyamAna samAdhiyuktaH ihaiva nindyo bhava lizayathA-samma-kSetragRhAdInA. ]tathA 5s : yathA pare saGkathikA siddha vhA. 5 zlo0 27] bhAvamuddhastu tacchityA zva zvAdhyA bhavanti, naivAsti rAja rAjasya satsu" ]4|| sa eSaM tAna zAkyA saprapaJca prahRtya bhagaSa Page #248 -------------------------------------------------------------------------- ________________ nAntameva pati patipi] mAnaH UrdhvajvalazipiMgjAlibhiH parivAyA~padizyale-mI bhI Adraka rAjaputrAmA tAbad gaccha idaM lAvadasmAkaM - vedasiddha zrRNu yat yathA -Adisarge kita-- - ... -viSNo nAbhyAM samutpannaM pAhAM ve ke sarAkulam / -------tasmin brahmA samuhAnamtena mRSTamidaM jagat // 6 // sa mukhato brAhmaNAnasRjat ,tataH zUdrAstriyAparicArakAn // kSatriyAstu ekameva varNa paricaskAna meM ranti,lala evaca zyo'vApnuvanti, lala evaca zyo'vApnuvanti yasmAcyaivaM tasmAd brahmotaraM jagatsadevaM trayANAmapi varNAnAM brAhmaNA eva pUjyatamAH|mAha ca- brAhmaNa eva jAyate." tecadavya-kSetra-kAla-bhAvIpadhAna zuddhena dAmena pUjanIyAnalaba dravyo padhAnA khena go-hiraNya-suvarNa-dhaNAdIti daiyaani| kSetra zuddhamapi svagRhAbhyAgatasyAnAviskRtakriyasya sukhAsanAsInasya, adhayA kSetra - zuddhaM puSkarAdiSu kSetreSu dIyate kSetramidaM vikhyAtam kAla zuddhamapirdA-pUrNimA-SmAvAsyAsu,lakSA ayamaiSuca sarveSu ghaDAzIti / lathAcAha ------- anupauSya trirAtrANi, tIrthANyanadhigamya ca / -- --- avasvA kAJcana gAzva, daridastena jAyatI // 6 // bhAvopadhAna zuddhamapi lokapratyupakArAdibhya anudizya yadIyate tad bhAvIpadhAmA ddhm| adhiyAbhAvastu pAtrAmityartha Page #249 -------------------------------------------------------------------------- ________________ pAtrazuddhamebahi zuddhimutpAdayati / Aha ca-'ahArAhani dAta vyaM.' ------] latra pAtrazuddhimadhikRtyocyate- -- - siNAtANe ta dave sahasse,je moyae Nitie mAhaNANaM / --- te puNNa ra sumahAjiNittA , bhatidevA iti ghedavA do / / 43 // ... siNAptagANaM tuve sahasse, je bhoyae Nitie kulAlagANaM / ---- se gacchati loluasaMpagADhe, tiLANubhAvA NagAbhisevI // 14 // ----- --- dayAvaraM samma semANe vadhAvaraM dhamma pasaMsamANe - epije bhoyayatI kamI, aphiNidho Nidha jAtisa aNtkaale||4|| ---- -.--- "- dahatA duhato vidhAmammi samur3itAmo, ammiM muThiccA taha essakAlaM / AcArasIle buddhaehaNANe saMparAe ya visesamAthi // 46 // saNAta gANaM taduve sahassesmAlakA: zuddhAlAna,yajanAdiSuparakarmaniratAH / adhavA snAtakA iti vedapArakA prvktaarH| AhacA " samAptAhaNe dAne0" [...----] 1 yadA''tmAnaM pAtrIkRtya kevalaM parAnugnahArthameva parigRhNanti tadA dAtAramAtmAnaM calArayanti |tNtpaarmaannN ve sahassai, teca egadiNeNa vA bahuehiM vA-diNehiM dINi sahassA pUratiAye bhojayantIti bandhAnulomyAta_ je bhojaye, niliyetti diNe viNe, zaikvaMtiyaM vANitiyaM eo aNege vA bhojAvaitisadakSiNe, vAjapeya pauDIkA dIM vA yataM yjte|ttphl Page #250 -------------------------------------------------------------------------- ________________ prasiddhaye tvapadizyate- puNNarabaMdhaM sunaha'njiNittA,te iti letAgupadiSTAH dravyopadhAH zuddhairdAnai : snAtakabAhmaNapUjayitAraH, pumAtIti puNyama skandhAhaNAta sumahApuNyopacaya samyagupArjayitvA, paratra bondra-prajApati-tiSNulakSAdipu devA bhavantIti pradarzanAH / yathA lAvata parasama ye kiyAvad guNavat samavAyi kAraNamiti dravyalakSaNam,samaye'pi icotIhi chahiM jIvaNikAehiM vedAnAMvAdI vedavAdo, veda eva hi paraM pramANam / Aha hi-"vedA:pramANam [ ]evaM trayIvartamAnRtya rAjyaM gatvA rAjyAbhiSeka prApya i pTebhyaH snAtakebhyaH brAhmaNebhyaH gohiraNyAdIni dAmAnya jajhaM prayacchasva Ahe ca-"yAna yAna kAmAn vAhANebhyo dadAtitAMstAna kAnAn palAnopabhuDhe" - ] yIzca bhUhiraNyadakSiNAM yajamya, Aha ca-ittA viune jANe*-----ladevaM yamavAphyati tat kathama_1, yadA hotAni yathoddiSTAnidharmasAdhanAni abhyudayika dharmamuddizya karoti tadA svargamavApnoti yadA svapavAmuipadizya dharmasAdhaneSu vartate tadA apAmApnoti / tadevaM svA'pavarmaphalaM vedAnAM dharma pratipadyasva, ki laijaiH saMyamapuramma -raistapobhiHapArzvakaizacI* :1 // 43 // tAne jAtyAdimadoddhatAM saMsAramocaka tuladharmA bhagavAnAIka uvAca - rAda cUta-prAtiza ddhA - ghaTakanirAza zIlamantareNApi snAtakA bAhANA bhavanti kI vyAdha kopAkhyAnAt / Ahahi-sapta vyAdhI dazANetu" JTA ca-mayaH patatimAMsena"E-- kiJcAyata-"varNamAke "E ] Page #251 -------------------------------------------------------------------------- ________________ azA paJcabhirimai kAraNaiH sAhANatvaM na dharate, tadyathAvat - "jIvA jAtistathA dehaH evaMca zlokAH kiJcAnyat-vidyAcaraNasampanne" ---- tathA cI huH-"nA Asirdubhyate rAjan / " [- ] / yacca to'bhigotaM 'yathA yajanAdipravRttA brAhmA bhavanti' ili kasAhiMsakatvAt yatasyA Ahahi-ghaDa zatAni niyujyate"--naca. himAna bhojyamAnasya svarNo'pavargo vA bhavati, todAharaNaM saunAmeva--- -- simAlagANaM sudubai shssai0| smAtakA gA mAraNyA vA birAla -mUlikAdi sAdinaH kolAhArA pA syuH vA syuHle snAtakasve zAti kSudAsaH parimANa lAvad ve sahase Nilie Nicce diNe diNe ekkadiNeNa vA do sahasmANi adhigANivAA kulsitaM zaililIyate vAkulAlaH] mAriyA se gajchati lolubhasaMpragADhe evaM hisa pAyo lolukaH svAbhAtika zItoSNAdibhiH parasparodIritaiH saMkkiTAsurodIritezca duHsai bhUmigatA abhUmigatA vA lolupya ne lolAvite mA bhRzaM gAda mAgADhaM tIkhamA evaM zIlAdyA svAbhAvikA: parakRtAcA tItAnubhAvA, yeSu anu pazcAjhAle ahiM aNNe sattA duHzvahitAvitA te pacchA duHkhamanubhavantItyanubhAva-pArakaH uktaH (paThayateca-tInAmitAvA,tibbaM abhitAveti je titi bhAlAdhIna kA abhilAvA jemu Naraesu le tibvAmitAvA pArakA lIvaptityeko'rthaH,mevittijadhA so kulalabhojI pagaM gacchati evaM 'jANakA le varAle mAremANA ye cAnye pApake tRNa-kASTha-gomayAgniAlA saMsvedasitAHmahIsitAcyeka kRpyAdiSu ca karmasu vartama Page #252 -------------------------------------------------------------------------- ________________ nA bahana jIvAna_jIvAmadhAtayanti te caviSayopabhogadRSTAnta sAmAdvisAmeva prajJApayanti vanti ca - ------------- "AtatAyinamAyAtaM api vedAntA rnne| - ahattA brAhA hAbhiAva hatvA pApAtpramucyate // 1 // ---] / - - lathA cazayaM hatvA prANAyAma japen , vihasalikAmaM vA kuryAt yatkiJcidvAdadyAta lathA anasthIkAnA zakaTabhA mArayi tyA vAhANaM bhojayet / evaM te hiMsaka dharma dezato jadhA kuranA kulanaposamA rANarae vaccaMti evaM le vi dvijA hiMsakatvAt kulaja evAiva) naraka vaccati je vi tesiM deti te vikurala posagAha saha tehiM pAyAM vccNti||44|| te evam - dayAvara dhAma se mANA / dayA parA ja ---- - -- -- - - TAvaraka -ssa so bhavati dayA paraH, dayAdhi] mo TA yA vA varA jassa ma bhavati TyAvara,taM hochati yaHkila AtatAyinamAyA na ghAlayati so jagaM gacchati vadhAvarI dhammo,badhA paraH vadhAditi paJcamI, vadhAdi parodharmaH, katham ,Aha hi-"hatvA svamihIyate"[---- tathA cAha-"api tasya kule jAyAsaho"Na uttamevaM vadhAvadhaM pasaMsamANA epi jo bhojayati kuzIla, pragAhakasya grahaNakRtaM bhavati yatrA yaM pAThaH- dayAvaraM dhamma guMcha mANA, padhAvadhaM pasaMsamANA epi adhavA dAtA parigRhAte, dAyAvara dhAmamaM dvagu chamANA,vadhAvadha dhamma pasaMsa "mANA,evaM prakAro dAtA e pi bhoja (na) bhojayati kusI, kiM puNa jo bahue? kutsitazIla kuzInA himAdyAbhava dvArapravRtto himaka Page #253 -------------------------------------------------------------------------- ________________ cirmopadevAkA aNidho Ni NAma aghI ulisa adhikArI, duruttaraM narakamitivAkyaughAmaMtakAla iti maraNakAlApAtAne vaMbAvRtinA pratihatya bhagavAnAlako bhamavanta maiva prati prAtipThatAarthamaM vidaM tridaNDakuNDIya jAva pavitta mahatthagatA parivA jakA parivArya ubhayapakSA viruddhAbhirAzIbhirdaNDamANA eSamUcuH bho bho AIka rAjaputrA idaM lAvadasmArka siddhAntaM zRNutadyathAtimaH khalvidamAge mAsIt" avyaktamityarthaH tasmAdavya kAmahadahaDtAra-tanmAtrendriya-bhUtAnA prAdurbhAvA Aha hi: -- --- - -- prakRtemahAMstato'haDArastammA gaNazca ghoDAkA tasmAdapi SoDazakAla paJcabhyaH paJca bhUtAni // 1 // ityetaccaturvizakaM kSetrAmapaJcaviMzatitamaH puruSaH sina kiJcidutAyate vinazyati bA, kintu kevalapmabhivyajyate tamasi pradIpena ghaTasyathA, bhUmidedo gidAdA mUnodagAdInyabhivyajyanenta evaM prabhavAsaMhArakAle ca yadyasmAdutpanna tat tatraiva tIyate ityataH satkAryam bhavatAmapica vyArthatayAmityAH sarvabhAvAH ityataH satkAryaparigraha evaM yathA'smAkamA svarUpaM caitlyaM puruSasya - naiHzroyasike mokSe ityarthaH,natvayudayike iSTaviSayaprItiprAdurbhAvAtmake anaikAntike cAmaccAyaM niyamanakSaNodharmaH-dihatovi -dhammammi sAmuhitA moga stra paJca yamAH AmAdayaH bhavatAmapi caJcamahAvratAni paJcayAmo dharmaH, niyamo'pi paJcaprakAra evendriya 'niyamasi saThicca tti yathA bhakto'smin svadharme yama-niyama-lakSaNeevaM svavasthitAH evaM vayamapisthe dharme yama-niyamalakSaNe Page #254 -------------------------------------------------------------------------- ________________ sthitA, na phalgukalka kuhakAjIvanArtha lokapratyayA bAA essakAlaM ti jAvajjIvAerAevaM tAvadAvayoravizeSAkiJcanjhAcArazI -ratalAcArayathA bhavatAM yugamAnAntaraSTitvaM evamasmAkamapi, yathAcavo rajoharaNa pramAnanArtha evamasmAkamapi kesArikA, yathA baco vAvamamiti evamasmAkamapi maunaM nAtyuccai bhaghiNaM vA, adhavA hIna bhadra-mRdusvabhAvatA akraurya mamatsaro yA buta butaM, tAna mupadeza AcAra zIlaM TAsya jJAnasya tadidamAcArazIla,adhavA lAnaniti bhavatAma picaitanyAda jJAmAnaSTaM vAdazAhaM gaNipiTakaM kevalaM -cAihApi SaSTitanAM kevalajJAnaM ca aviparyayAdizuddhaM kevalajJAmamutpadyate jJAnam madhavAcaitanyamityarthaH tacca pUrvamukkaM bhavatAmapi caitanyAd -ananya AtmAAtadeva sarvamaviziSTaNasaMparAe yi] vise samathicazabdAsamuccayArthaH, kiM samuccinIti? pUrvotakAraNAmidihatI vi -dhammAbhisAmuhitAmo,yathAetadhvavidoSaHevaM saMparAitI vi,samparItyasminniti samparAyaHsaca saMcAraH bhavatAmapi saMsaratyAtmAma smAkamapi kAraNAmA saMsati |aah hi-saMsarati ghadhyama vinA saJcana sarvathaivAvizeSa kismAt paramAtmanaHsaMsAritvAt / / 46Thakta hi abasarakha purisaM mahaMta,saNAta akvataMtavvataMcA sabvesa pAjesu visabalose,caMdobasapAhi mAtarabA4 eSaMNa mili maMsarasI,jamAhaNAkhattiya vesa pesaa| kIDAyaparamavI ca sirIsivAya,marAya,satve tahadevaLogA - Page #255 -------------------------------------------------------------------------- ________________ abbattavaM purisa mahaMtaMga avyakta rUpaM yasyama bhaktyavyaktarapAsacatanmAtrANi buddhirmano'haGkAra iti purama,adhavA se zarIram , puraM tasmin pure zayata iti purudhaH mahAnta iti sarvagataH, sarvayAvA prakRtyA gataHgasanAtanaH purAtana ityarthaH Ahahi --"ajo nityaH zAzvato yonakSIyate ghaTavat" ityataH kRtaH- nainaM chindanti zarabANi"[---]]"vA gati-prajana-kAtyahAna khAdaneSu" -] akSayo'pi, kazcidavyayati paramANuvala , paramANuLayati vigacchattItya Ahahi-"acche yo'yamabhedyo'yaM"[- ]se sabapANesu sasarvagato'sau sarvapnApara karaNAtmAnaH athavA Ayurindriya-zarIra-buddhi prA jarAse iti sasyA''tAnI nirdezaH sarvala itisatIsudikSu sarvakAlaM ca nitya ityarthaH Aha hi-"sarva sarvatra sarvakAlaMca nitya ityeko viziSyate sarvakAraNAtmanAmanyaH[IyathAcandramAsarvagraha-nakSatra-tArAbhyovarNa-pramANa saMsthAna-lakSma lakSmI-bhA-kAnti-saumyatAdibhirvivodharvizisyate evamamAvapi paramAtmA kAraNAmatyo viziSyate |saaddyaa prakriyAvAdAna adhavA vaidikAnAmayaM siddhAntaH-avvattarUvaM murisaM mahataM teSAmaikaeva paramAtmA,zeSAstutatpamAvAnaAhahi-ya smAt paraM nAyaramasti kiJcit sa eva casamAsano'kSayo bhavyAyazca pUrvavatA sabjesu pANestukatare te ucyate nyathAhi mahamanavipramukatvAdabhUritejamA''dityAvinyAda razmayaH sarvato nissarante niHsRtya ca sameva punaH pravizanti na ca tasyA''vAdhA kurvanti Page #256 -------------------------------------------------------------------------- ________________ evaM sarvAtmanastasmAt trikAlAvasthitA: kUTasthAnissaranti, nisRtya catAni svakarmavihitAnizarIrANi nirvatayitvAsukha-duHkhAdi cAnubhUya punaH punastamaiva paramAtmAnaM pavizanti / etacyA sUtrasADyavaidikyostulyaM vyAkhyAnatA aneke paramAtmAnI,vaidikAnAtue eva, mAGmaya-vaidikayoH prakriyAvAdAtaduttaraM tugadisarvagata AtmA amAzayAnAma - evaM naminjatina saMsaraMtima "mRbha prANatyAge"asarvagatasyAha prANa tyAgI yujyate,yathA-devadattA svagRha tya vA anyatragacchati macaiva sarvagatastha zarIrAdiprANatyAgo yujyate, asarvagalasyaiva samAro ghaTale devadattavadevAsavagatyasyaiva,mirvagata sthAnuna kiJcidaprApta yavacchatI tyatA saMsAnona ghaTate kicca-gabhage ravattiya vesa pesA, tatra brahmaNo'patyAnivRhammAnammA stvAvA brAhmANAH,kSatAttrAyantItikSatriyA, kulAdibhirvizanti lokamiti vaizyA prazyAtIntIti zyA:ityasocAturvarNyama sarva galavAdAtmamAmA kayamI yAvantIhiprANazarIreNA''tmIyasyA''tmanaH pradezAHspRSyastAvanto'nyeSAmapyAtmanA pradezAmpRSTAH, stra kathAyamIyate yathA tulye cAtmani (cAsmAni) zarIra tanuzeSANAmityapasiddhAntaH malladAsIvat |ythaa malladAsI sarve mallAnA sAmAnyA evaM bAAjazarIramapi sarveSAM kSatriya-viT-chadrANAMsAmAnyaptitiAyayA brAhmaNazIraM tathA kSatriyavid-dazanIrANyapi sarvAtmanAM samAnItya magharale kicakIDAyi]pakvIyA sirIsibAyosAtatve sati ayaM kIDo'yaMmakIDaitina Page #257 -------------------------------------------------------------------------- ________________ ghaTate tadevaM bAhmANabArIravat samAnaH sarva evaM pakkhISA apakaravIvA,santiIti sapIgaraH,athavAdevalau SubhavAdavalaukikA a-- -marA ityarthaHeladeva causaraM ekAtmakavAdivaidikAMnA[kiMca-ekAtmakatveca satipitR-putrAdiriti trAtA maghaTatelasarvaprAmANyAta sAiyajJAnaprAmANyAta bahmA'pi cakija sarvalaH tena cokama-"yasmAt paraM namparamamita kiJcit tat kathaM kevalajJAnasA dRSTamanRtaM bhaviSyati iti, ucyate-maiva kevalino bhavanti kathama, antavAdatviAtale sUtraM tvaSTamiti ucyate, manata meva 'na meprati Na saMsarati' vaidikAnAmapi ekAtmakatve ca ye kevala tAnema lokamajJAtvA mahAvahAdibhimtI pravartayanti teSAM kiya vAkyaM pramANa syAd iti mitha sUtram nokaM ajANisigha kavaleNaM,kahalije dhammAnabANANA jAmeMti apayANa paraMca DAsaMsAraghArammi aNorapArera lokaM vimANalidha kevaLeNaM,puNeNa jAmeNa smaahijuttaa| dhamma samataM kahati je ti tAreti appANa paraMcaliNAou lau kaM ajANitidha kevaleNaMgaloko nAma dravya-kSetra-kAna-bhAvAnA yathAvasthitiH, nokamajJAtvAtema yenadharma kathaya nti ajANAmANANAseMti appANa paraMcaNaTThA, pradhA andho dezako'dhvAnaM appANaM paracaNAseti evaM te virAje puna lokaM vimANaMtidha kevaleNaM kevanalAnena pujyeti puNNa guNeLa lAnena dhamma samasaMcakadhati me ti,samastI Page #258 -------------------------------------------------------------------------- ________________ nAma sarvacanIyadopairvimuktaH,jadhAdesio jANI adisAmUDho garo khemaM akuDima mAM avatAre UNa adhicchaMdesaMsammavA yati,evaM te vi kevaLaNANeNa bhavantI tityArA appANaM paraMcasaMsArasamuhamahAtArAto tAreliyAkA sarvazalalvesatyA mini je garahita ThANamihA''vamaMti, je yaavinoecrnnovveyaa| udAhaDaM taM tu samaM satIe.ahAusa vipariyArasameva // 5 // saMghacyareNAvi ya egamegaM, pAreNa (bANa) mArelu mhaagjNtu| samAja jIvANa dayadutAe vAsaM vayaM cihi pakappaTAmo // 2 je garahitaM ThANamihA ''namaMtinagarahita niyaM jAtitaH kulamayatatra jAtitazcANDAlA: karmalazyANDAlatye'pi mati ye saukarimAzcAnyAnaM vRtaM karmelyanAntaramA Avasanti uvajIvantiAcaraNaM vRtta maryAdelya anantamacaraNeNaM uvveti| tadapi yojAtito kRtatazya, jAtito mithyAdRSTilokasammalo vAhmaNaH parivAjyaM tAjita: esadbhayamapi bhavamate naivaudAhaDaMti udAharaNaM bhavati, madhApatti etadApadyate sarvamaratve sati sarvAlmanAsamateli,samatAsamaMsulyamityarthaH, sulyAhaladravyavat / satIetti buddIe, evaM prAkArAe sarvagala Atoti, satIeti vA matIetti vAparAI / aghAuse vippariyAsameta,atha ityAnantaye, sarvagatatvesati sarvAtmanA nikRtotkRSTayoH samatA ityarthaH, AumAtti he AyuSmanta, viviyoge,viparIto Amo viparyAsaH, viparIta ityrthH| Page #259 -------------------------------------------------------------------------- ________________ rAmazAsavagatallam_1 na cedAnI nikRSTotkRSTAnAM sAmyaM bhaviSyanti ,adhavA saMvida adhigamo jJAna bhAva ityanAryAntaramiti kRtvA viparIta | bhAvameva sarvagatamAha ityarthaH |athvaa vivajjAsa iti mattonmatta pralApavadityuktaM bhavalilAvacautat syAt sarvagala sve sali sarvAtmanAM | nikRSTotkRSTAnAM tulyatA-atulyateca sarvagatamityanyathA vA kA pratyAzA? etadevottarIkAtmavAdimamiti ||56||evN saMjhvAma nioMvya bhagavantameva prati liSThantamArka kecidalidIrgha imanu- garava-romANI jaTAmukuTa dIptAzirasI dhanuSyANAyA hastitApamA-vyAH parivAja parivAryayuH-bhI bhI kSatriyaThumAra AIka! tiSTha lAvadIpa sarama imAmasmAkaM siddhAntoditAM puSkaracaryA zRNu, zRsvA rocayiSyasi yAsyasi vAsita ighadavasthite rAjaputre paJcazatapuruSa parivAro hastitApasAnAM vRddhatamastamuvAca vayaM hi dvAdazAnAt abhyudayArthinaH mumutavI haritatApasA vA iti vAcyAmahAjanena te cavayaM paramakAruNikA: sattveSu,vanaihi vasatAM mUla-skandhovaghAta AhArArthaH sumahAdoSa iti matvAle------ -- saMbacchareNAvi ya eme| saMvasanti sasminniti saMvatsaraH ekaivamiti vIpsA, ekeke mAse ekeka bANeNa sareNa visani seNacA mAna dhAti,mAretuM mahAga ligaligarjati vA gajaH, mahAkArya mahArAja mataM majjamANagaMdhA, saisANaM kI jIvANaM se sasthivinnA, | vaNassati kAyamUla-patra-puSpa-phala-pravAlA-karAyA vAmpatyAH sthAvarAH, jaGgamAzca mRgAyAH dayAnimittaM mAsamAsvAyambAM vRtti Page #260 -------------------------------------------------------------------------- ________________ - parikalpayAmAsvaMDIrayaMDiM mAlusame mAge sukavallUraM paule OMNaM rakhAyAmo,evamegeNa jIvadhAteNa subahujIve raksvAmI, puNa taNatAtasA | bahaNi kandaphalAMNi ghAseMsi te hiNe diNe gAmaghAtaM mareMti, na cAimarI dharmA bhavatItyata: alpena dAyena bahu rakSAmaH vaNijavat, pitadarthaM kiJcit pApaM bhavati tadapi AtAgovavAma-jApa-vRhAcayaH ksspyaam:| vizvAmitroNAvyuta-zakyaM kartuM jIvatA karma pApa [ ..]TNaNu ca tumhe caMkamaNAdi kAumsaggeNa sodhadhA, bhayaM cAsmAkaM smRtivihitaeva hastisApasa dharma:,samemaM prati payastha, Agaccha |shaalaanevN buvAmAna AIka Aha saMvacchareNAviya egamagaM, pAgaM harNatA aNiyatta dosaa| - se sANa jIvANa ardhe lagA, siyA ya thovaM gihiNo vi smhaa||53|| saMvaccharoNAniyA ve yaeAmaM,pANaM haNatA saptaNavatI tu / ---------AtAhite se purise aNArie Na tArimA kevaliNI bhvNti54|| ------------- buddhassa ANA e imaM samAdhi assiM suThicyA vividhaNaM taatii| taritaM samuI va mahAmavIcaM, AdANa dhammamudAharajAsi ||5shaa tibemi| - - iti adRijja samalaM // 6 // ...................... .............. ---maMvacchareNAvinAekatare prANinaM hastinama sA hiMsA, satto aNiyatsA ajiyattadomA jijhidiydostoy| Page #261 -------------------------------------------------------------------------- ________________ | kiJcAtyat -jAsA jighAMsA sA raudalA,kA hastini paramagAmANA maMsanoluata eva hate tu hiMsA ekA ceva NagapajjattI kiMvA se sANa jIvAnaM je ca bhaNadha- semANa jIvANa dayahalAe ti le ga bhavati,so hAsI vido ukirDa to vaNarasasikAe harale guccha-gumma-- latAdIe pelleti NAtimahaMte va sakarakhe bhaMjali, kaMthu-pipIlikAdIe jAva tacidie pelleli,je ya maMsaM payaMtA suMThae cullIsu vA agi matheNa vdhe| uktaM ca - laNa-kar3ha-gomayasitA saMsadasidA mahissitA ceva" ]evaM semANa jIvANa laga pANAlibAte / siyAya thovaM, zAdeva sarvamapi le sadha hazinaNa je 20 aNNe ya pahuMtI mAreti pAge ya ujjhaMti sametaM thotamucyate, lihiNA vi te bajIle je mAreti, kI, te lokaM sarva jIvehi otaM prota, so ya gihI liriyanoe vasati, uDaloe adhaloe ya Na mApti evaM jAva jaibuddIve bharo bhagadhAe saNagare,se chabbise khelevA, evaM so binAma dhArmika 52 / / kiJya - saMbacchare0 prANaM hastinam / zramaNa lAni ahimAdIni sAmi kilAsya hassilApasasya bhamaNatAni santIti namaNatI / turvijJazeSaNe / kizya mArayatitha kasyaida hA myaM ma syAt_1 AAhile aAtmanaH ahito ya evaM paravale Ayaratica,so naTTI aNNa piNAsati,jadhA mI disAmUDho aNNe ya desie nnaasaiti| aNArio dasaNAlo carittA o vi prAgaiva jJAnataHNa lArisa dhamma hiMsaka kevaliNI bhajali kareMtivA|kiM bUta?, Page #262 -------------------------------------------------------------------------- ________________ brahmA ghalI,lemaladapadiSTa hastinApasanalamA, laTucyate-Na sArisA kevaliyo bhaveti kareMlivA,jehiMsagaM dharmapaNNavetile soti kA, oNa NaliNNA aNNatesuva soNaTTho aNNaM piNAsesi javA hANikatANievaM yuvadbhiH saMsAramocaka-vaidikAdInAM pakSasiddhiH pramAditA bhavatItyanyathA vA kA pratyAzA ? ihimapA evaM sAMstApamAna pratihatya bhagavatsamavasaraNameva prati pratiSThaplo satyA -yaAraNo hastI hAvAhoAlAkhamai baddho sANI saMpraNasaI suNeti,adhA-emo addabho rAyarisiputto jiyalANi mejiNa tistharamamIvaM paiTo, parasithie pAhANaUNa,loeNa abhiAvyamANo yupphrajani hatyAleNa accijamANo vavinnamANo jiravekyo halapacyAsthipakaraso vaccati ahodhaNNo sa puNNI yAta pAti ahaM piesassa pabhAveNa mAtI baMdhaNAlo muccejna proto) NaM vaMdejja Namaseja,vittA NamaMsittA NiyagavaNaM pAvika mehe NAgassa bAhaM loTTaehiM yabahahiM kalamehiM hasthIhi ya ra bahahiM ujraeDDi jAva sacchaMdamuha vihareja evaM ciMlilameleva taDataDassa vaMdhaNAiMchiNAIchiSNavedhaNo kutsitahatyobhAvantamAkadhitaNa saMpasthitopacchA loeNa bhIleNa kalakanI kI 'ho hI ahora maTrika rAmaputro imiNA hariyANA mArijjAli si kANA icce-vaM bhANikuNa bhayasaMbhato santatI samaMtA viSpalAito tatotateNaM so vaNahatthI bhattisaMbhamoNatAhatyo Niccana kANakabolo viNayattimo dharaNilalimilAdeto AIkarAjaputrasya paNdemu givddito|mnsaacev inamabravIta-bhadraM te bho AIka - Page #263 -------------------------------------------------------------------------- ________________ rAdhariziyathA'bhillavitAn manorathAna prApnuhi bandhanAvipramukta iti evaM manamA jhavAyatheSTa vama prAptavAnAsaM sumahAntaM - prabhAvaM dRSTvA lokasyAtIva lapassusavismayA bhaktirvabhUvAevaM elAe eva veilaae| seNiorAyA bhaTTArakapATsamIpaM vaidiu~ patthi lojaNakana kalaM soUNaM kitapati pucchati / sAhitatyahi ya se mahAmattehiya miccehi ya paurIhiya kadhitaM,jadhA-sosalyalakrata saMpaNNo hatthI cAri pANiaMca apabhilanamANo Ar3akamya rAyarisimma tavaSyabhAveNa baMdhaNAI chidiUNa artharAyarisiM baMdi - palAsIpacchA so maNirAyA taM soUNa avimhayaM addayarAyatta vaidiUNa maMsittA evaM vadAsI aTo bhagavaM dukazaNi ta pAsi mahAnubhAvAnica katham - lapasAtapyate pApaMtaptaMca prviliiyte| devaLIkavimAnAni, rAjyAnyApsarasA khiyH||6|| vinyastAnihipaNyAni,ye mUlyaM tpomym| atha sAndRSTika tapaphaLa lataH (9) 2 -auNimI bravIti-mANu bhavata eva dukarANA tapasA prabhAvAdaso tanahastI AyamAni tulabandhanAni sabairapi tIkSNai? chedyAni ThitvA yathoSTaM vanaM prayAsa ityahIdakara ArTaka uvAca - aho seNiya Page #264 -------------------------------------------------------------------------- ________________ "Na dukkaraMvAraNa prAsamoaNaM gayarasa mattassavaNAma rAyA jadhAtu cattAvali teNataMluNAsudukkara me prihaatimoynnN||6||" iti| evamuktavA bhagavatsamIpaM nApyA''kAtANi paMcasissasatANi bhagavataH ziSyatayA pradadau / bhagavAnapica tAna pravAjyalasyaivatAn ziSyAnanujJAtavAn / / khasya ANAe imaM samAdhiMgakatA sabuddhoSa manu mAvAnevavarddhamAna Aha / anya vi so tamba bhaTTAragaMNa pecchati toka, samma ANAe vadRti, ucyate nanUpadiSTAni mahAdhyayanAni aNAgataMceva tega bhaTTArakeNaNAta adhA-AIkomAma satsamIpaM eMto aNNautthitehiM evaM vuccihitivRttI ya samANo etANi erisANi uttarANi dAhili titeNa bhagavatAbhAsitagaNadharahita sUtra sIkataM |uktN ca-"aNAgatIbhAsiyaM NikAyeti --]'atikRtaM evamiNa (kiMci athavA pratyekabuddhosI,leNapura ete ahyA AgamitA, saiNa taisi aNNautyimANaM tamuttara dezAicvanesA bhagavatI puJcatitthArANaM ca samAdhIvuttopattotividhI damAdi satyaviseseNa dasaNasamAghiNNa adhigAronucati,jeja ticchadivInu paDihalesu sammata dhiraM hoti,mati ya sammatteNANa-carittAipi hotAassiMsamAdhI vividhApi muSThusthitvA vA vividha vimaNasA vayasA kAyasAAmAsA tAvat-NamicchadiTThIesa Page #265 -------------------------------------------------------------------------- ________________ maNNAli lipilisa dvANi pAvAyasarANi,elesipaMcaNDaMgahaNeNa savvesiMpiAhaNaMmataM bhavali tesate asamAvasthita maNNa -livAyAe viparihaNatiAkAyeNa vi sesi atbhuTThANAti vA 'aho! asAmArgAvasthitA yUyam' iti hastaparivartanAdibhiH kSepaistanni rAsaM kroti| evaM aNNAIvisAvya-vaizeSika-bauddhAdIti nividheNa karaNeNa zarahatiAiccailAgi tiNi timahANi kupyAvaya-jiyastAmima miyAdesAprAmamuhaM sastiA,micchAdasaNamamuhamohamiti ale micchAdasaNohaM, sammin miyAdarzanamamubhayo bhavatItibAraNe kAryavadupacAgada mahAbhavaH,mahAzyA sau bhodhazca mahAbhavaudhaH, mahate vA bhavaughAya mahAbhavaudhA,yathAmithyA darzanopaMtaritAsammale hAti evaM aNNAdhaM bhavakAraNaM li kAUNaM taM tarisA acariloghasaMvaraNAvArUDhI lariamAdANavaM ti, AdIyata ityAdAnam , etAnyeva jJAna-darzana-cAritrANi AdAnam, mumukSIkAma udIrejmA kathayetyAdiThi ci]-"ahite- Na Thaveti paraMga -----]lithA cokama-guNasRSTitamsa baya[---------] itivRtImiti ajjamudhammo jaMbu bhAbhI bhaNati-iti udAharejmAsinti mudho, paropadezAccaivaM bravImi iti aaiikn|| --------------AIkIyaM samAptamchA mAmpataM AlaMdana,samma saMbaMdho- ahe AyArasusaM busaM, i sAvAmuktaM, yatrAopa-parihAraiH prAvalyA vy'nte| adhavA - Page #266 -------------------------------------------------------------------------- ________________ +prAyeNa mAyAre sujhagaDe yAheDAsAdhusutAIvuttAI,dhatu sAvagadhammamadhigAro, kathana mAtatharasa sAdhumUna pANAtivAtaM paccavasAyamANo - shmNnnaannujaannti| adhavA chaThe aNNausthieplui maha vAso, iha tu satisthiehi strasyApisUtreNa-AdANarya dhamma udAharejjA,so ya dhammo duvidho sAdhudhammo azihidhammo a,sAdhudhammo paMcama-uDDesu busI, idhatu sAvadhAmo ityuktaH smbndhH| NAmaNiphaNNe gAU~daijjaM nnaalijjnnaalNdaa| agoranazyiAzceti, Ahaca gataM na gamyate lAvadagataM naiva gmyte|---- galAgatavimimuktaM gamyamAnaM tugamyate // 1 // tamevAya akAro vartamAnamevArtha pratiSedhayati |[maakaarH kriyAnidhedhakaH,]yathA-mAgaccha,mA kurvIta Aha ca-"mAkAI karmAnucinne parAM mAgAta tighnulaM, anyordhvajAtidharmAt svAtmAnaMvadhata, zAtravAniSkArastu videza pratiSedhayati,sacatriSvapi mAleSu, yathA-no ahanevaM kRtavAn nokarImi] bho kariSyAmi, tadupayoga nI sdaa''miit| idAnI nakAra svikAlavidhayI- nAhamevaM kRtavAn na karomina kariSyAmi Ahahi mAstistRpyati mASThAnAM." -----uko nkaarH|| idAnI alaMgabAbdasya vyaakhyaa| yatra gAdhAH-- jAma alaMgvalaNa alaMdabaalaMcava holi bhaavalN|--- esI alasahasya ucaThabihI hoiNiveSI rakSA---- Page #267 -------------------------------------------------------------------------- ________________ NAmAlaMThavagA alaM pApti-bhUSaNa-vAraNAyaba gAdhA pajjattIbhAve khalu padamI bitiyo bhave alNkaare| ----... lao viya paDimehe alasahI hoiNAyavvIrUsa pajjatIbhAve khilau paDhamo biliyo bhave alaMkAre / paryAptau lAvat-alaM devadate yajJadattAya, alaM kevalajJAnaM sarvamAvopalabdhau, alaMca tajJAnaM upalabdho tibhAvaneca! uktaMca: TravyAstikAna(hAyArUdaH, pryaayotkaarmukH| - yuktisannAhanAntAdI,kuvAdInyo bhayatyalam // 6 // vibhUSaNe'pi alaGkArairalatA zrIvarddhamAmena, alaMkRta nabhazcandramAmA uktaM ca bhavatastvanameghasastavo" ] vAraNe - ipi-malaM malaM taveTiM, alaM pANAsipAlena yata ihAmutra caapaayaa|uktNc: ala kutIya riha paryupAsitairanaM vitarkAkulakAhalemateH / alaM ca me kAmaguNanidhIvata bhayaDarAye he paranacAhA +atra pratiSedhAnaM zabdenAdhikAramAyAmAdhAna pahimeghaNagArasmA inthIsaddeNadeva ansii| rAyagihe jArami ya mAndA hoti bAhirikAmA / paDimedha NagArasmA itthIsaddeNa[va] almho| sIliGgAmetatA rAyagihe jagaramiNa ataM taSNivAsiNaM desi vibhavAM muravAyAM Page #268 -------------------------------------------------------------------------- ________________ -zci ityato NAladA, bahinagarasya bAhirikA jAlandAyAM mavaM NAlaMdaijja anna gAdhA-.. laMdAe samIve manorahe bhAsi iMdabhUNA / ---- ajjhayaNa udagassa tu leNaM nAlaMdaijjati 04 // NAledAe samIvenA - -pAsAvaccijI pucchitAio ajjagotama udgo| sAvaga pucchA dhamma sotuM khiymmiuvsNtopaa05|| sAladaijjaNijnuttIsammattAAsUyA ussa viiosuyakrabaMdhI sammattausammataca sUyagaDabhihANa viiyAnagagAnanyataH zloka rahazAcA pAsAvaccijje pazyatIti pArthaH tIrthakaraH, pAsassa avaccaM pAsAvaccaM,nAsau pArzvasvAminA pravAjitaH kintu pAramparyeNa pAvapityasthApatyaM pAsAvaccijansa bhagavaMgolanApAsAvaccijjI pucchitAio ajagomelana udao jidhA-tumamA vA viruddhaM paccakravANaM pucchA gato, ovAmaM corghnnvimokrvnntaa| tathAca haravalu gAhAvatI vA gAhAvaliputtoSAdhammasavapattiyAe pajjuvAsejA jAvasa veva se jIve jasma puSviM daMDe aNidikhatte udANiM aNiphiravatte,evaM pazyiAgA vipariyANA vi, madhadIhAua apA ua samAuati evamAyAI ovAmAI motuM vasaMtImuttANugame suttamuccAretavaM teNaMkAleNaM teNaM samaeNa rAyagihe NAma sAgare hotthA, riddhisthiti tamamiddhevaNNato [pAmAdIyaM] jAyaparivotassa NaM rAyamihassa jArasa bahiyA uttarapUrasthime dimIbhAe etya Na NAlaMdA NAma bAhiriyA hotyA agamavaNa-- Page #269 -------------------------------------------------------------------------- ________________ sayasaNiviTThAjAva paDiravAra --------teNaM kAleNaM teNaM samaeNaM atItAmAgatavartamAna strividhAkAlA leneti catRtIyAkaraNakArakamte na yahAdAtItena kAlena rAjagRhasya samAyogo'bhUtAsamayAhaNaMtu kAlaikadeze, yasmin samaye gotamopucchinautIsa vyAvahArikaH, naizcayiko'pi tadantargata eva,jadhA kajjamANo kaDI evaM pucchijjamANe vibuddhe anna samayo gRhItaH,sesAnuNopucchAsamayA, estha Naya myapaNA kAyavAArAno gRhaM rAjagRham pAsAdIyAtasya rAmagRhasya bahiyA NAlaMdA addhatterasa kulakoDIaugA tANaM gAladAe bAhiriyAe nee NAmaMgAhAvatI hotthA aDDe ditte vitta visthiNNa-vipulabhavaNa-sayaNA -sa-jANa- vAhaNAiNe bahudhaNa-bahujAtarUpa-ramate Ajhoga-pogasaMpauttevicchatipauramatta pANe bahudAsIndAsa-gogahisa-- gaarmbhUta bahajaNa sma aparibhUta yAdi hotthA seNaM lee gAhAvatI samovAsae AvihotthA abhigatajIvAjIdhe jAva bhAvemANe viharatiA tatthalee jAma gAhAvatIga lee NAma saMjJA, gRhasya pati- gRhapatiH, hose hotyA. AThayaH Adito vA aattyH| dIptimAn dIpta: vitto nAma tuSTaH paryAptadhanavAn visthiNNa-viulabhavaNa-sayaNAn''sa-jiANa vAhaNAiNNe, vistIrNA ni mAyA manovistaratazca,mAni tAni bhavana-] zAyanA-DAsanAni, viulAni bahuni, "punamantye" vidrogheNa punani vipulpani, kAni Page #270 -------------------------------------------------------------------------- ________________ tAmira, cAmAmi vAhanAni "yathA samayamanudeza samAnAm iti kRtvAlairvimtINai: bhivaname zayanA-'samaivipulai myayAna-- vAhane AkIrNaH, AkIrNa upabhogyataH samprApta ityAdhinaM kRtA'kRtAmadhavA dhanagrahaNena vaiDyAdIni ratnAni parigRhyante, dhana dhAnya iti cakalAzAlyAdIni dhAnyAni bahujAtarUpa-zyataMkaNThayanetA Ayujyata iti AyogaH,vRddhikA prayoga ityarthaH adhavAA--- yogasyaiva prayoga:AyogaprayogaH, inho vA samAsA, tAbhyAM sampAyuktA vividha viziSTa vA gaDita vicchaDitadIyamAne bhujyamAna vA muktoSaM ca bahudAsI dAsa kaNtyametat biTujana itiuttamA-udhama-madhyamo janA,tamya prAptikulezvarya-vRttaiH aparibhUto mAnyaH, pUjya ityarthanAmeNa lee samagovAsae hotyAjAva viharatiA--- lassaNaM levassagAhAvatissa jAlaMdAe bAhiriyAevahitA uttarapurasthimedisImAeesthaNI sadabiyANAma udAsAlA hosthA, agarababhasayasaNi viTThA pAsAdIyA jAva paDisvAAlIse NaM sesaviyAe uMgasAlAeuttarapura sthi disImAda etthaNaM hathijAyAmejAvaNamaMDe hotthA,kiNhe kRSNamo vaNaseusmAtasica NaMgihapadesaMsi bhagavaM golame vihamati, +bhagavaMcaNaM adhArAmaMsi lassaNaM neyassagAhAvalimsa NAlaMdAe bAhiriyAe bahitA uttarapurasthime disIbhAgenettharNa leyassa gAhA Page #271 -------------------------------------------------------------------------- ________________ vatissa haziNAyAme sAmaM vaNasaMDe hotyA, kiNhe kiNhalAyoprAyeNa hivRkSANAM madhyAmevAsi pattANikiNhANi mavanti, tesiki -hANaM khAyA kiNhachAyA,phalitattaNoNa ya AdityarahimatAraNAt kRSNo bhavati, bAlyAdatikAntAni parNAnizIlalAmibhavanti, -yauvane tAnyeva kisalayamatikAntAni raktalAMca IpaddharitAlAbhAnipANDuni haritAmItyapadizyante, haritAnA chAyA haritacchAyA, etaeva kRSNa-nIla harilA varNa yathAmbasva svevaNe atyAmutkarA bhavanti, sniAdhAya leNa Nizo | dhaNakaDitaDicchAe tti anyo -zArakhA-prazArakhAnupravezA ghaNakaDitaDichAe / ramne mahAmegha iti jalamAraNAne prAvRdhaH nilambA samUhaH saattynaantrm| mUlAnyeSAMbahUni durAvagATAni casantIti mUlamantA, evaM zepANyapiNijhuDuragayadyapi pANDura jIrNatvAdacAkSaya' tathApyacchatvAd nirupabhogatvAcca vRkSANAM kAlenaiva pANDurA bhavantIti prasaMsAevaM jAva pAmAdITA tassaNaM bahudesamajjhamAe levassAhAcati ---- - ssa sesadaviyA NAma tassa Navarga gharaM, tasthajaM sesaMgRhopayojyaM kASThaTakA-lohAdi lena kRtA,kecida yuvI-gRhopayojyA dravyA gacchetenakRtAudakazAlA udakapaNA homuMhotthAtasicaNaM gihapadesaMsi, tatthobaraga-uvaTANiga-pANiyagharANi padesA,tasthaDaNNa tare padese bhagavaMgotameviharati / kapaMDito ? ladhaM viharati ucyate-jacamaNAdilakSaNI vihAro gRhItaH kintu uDva jANuaghosire jhANako DovAle, viseseNa vA karmarato haratIti viharati / madhaMsAvo eka prapA ?, ucyate-prAgabhAvakatvAt kRtA, sAmprataM nirupabhogilbAda Page #272 -------------------------------------------------------------------------- ________________ pisAgArikI,ata eva bhagavAna gautama antrAvAsthitAmagAva caNaadhe AgamaMsiAgatya yasmiAn ramante ityArAmA,adhe -ArAmasya gRha aghoadhetatya bhagavAna barddhamAnamAmI dvitI,sasAya sAdhavI lattha tatya deulesu sbhaamudd'itaa| adhaNaMudae vacija niyaMTha metajje gauteNe jeNevabhAva gotamaleNeva uvApAcchati, --utAgacchattiA bhAvaM gotama evaM vadAsI AusaMto goyamA asthirakhalume ke padese pucchiyace,taMca meM Auso! ahAsutaM mahAda -risitameva vidyArahi sacAyA bhASaM gotAme udayaM peDhAlaputta evaM vadAsI-avi yAiAiso! sockSA simmajANistAmo adha udae peDhAjaputte pAsAvaccijje nigAthe 'ninthiH kila sayaM bhagavaM varddhamAnasvAmI bhavatina mavalira' iti TukravaM hi bhagavAna ayaMlAsyata itigautamasAmIpya Agatya bhagavaM gotama evamAha-asthi khalume AusI pradizyate ili pradeza, pravacanasya prama ityarthaH tathA mamApi vyAkarohiAevaM pUDhe udaeNaM peDhAlaputaNaM sa vAyaM zomAnavAk savAyA,azobhanAta "aliyamuvaghAtajaNaNaM"E----------] ityAdi, aghavA nirvahaNasAmarthyAt zobhanA vAkAsoccA Nisammatti kiMci subbate Na -Ni sammale, kiMci subbateviNisammata vinTa, biliya-cautthA bhaMgAmuNAtidevaM bUhi-yAda muskhA lAsthAmastato vakSyAmaH,na cida lAsyAmo bhagavantaM pRcchAmahe zarthaH bhagavatA gautamenoke -- Page #273 -------------------------------------------------------------------------- ________________ -------- savAyaM udae pe DhAlapuse bhagavaM golama ecaM vadAsI-Ause golamA | kummAra uttiyA kAma sanaNA dhiA .. -bhAga pacaya pavayamANA hAvati sAmanI vArasA uvasaMpaNNaM evaM paccazvAli- UTS pAsya abhijoeNaM gAhAvanicoragahaNa -vimokravaNatAe tasehiM pANehi dhiya daMDaM, eva NDaM paccaravaMtANaM duppaccakyAta bhavAti,eva pahaM paccaravAvemANANa Tu paccakravA viyaM bhavati, evaM te paraM paccaklavamANA ahicarati sayaM pati, kassa heuM ?, saMsA riyA svanu pANA sAvarA vi paNA ta sattAe paccAyaMli tamA vi pANA sAvarattAe paccAti, thAvarajhAyAlA vimuccamANA lasakAryasi uvavajjati, tasakATAto. vippamuccanANA yAvaraphAyasi uvavajjatile siMca NaM thAvarakAryasi uvavaNArNa ThANamayaM ghaNNaM evaNha paccakravaMlANaM supaccakravAtaM bhavata eva paccaravAvemANAsupaccakravAviyaM bhava evaM te paraMpaccarakhAvamANA NAliyareMti sayaM patirNapaNNastha abhijoe f mhAvahi-corAhaNAvimo karavaNa tAe lasa bhUtahiM pANehiM NihAya deI, evameva sati bhAsAparakSa vijjamANe je te ko dhA vA lobhA vA |paraMpaccaravAti aryapiNo desa kiMNoNaTAule bhavatira bhaviyAI Auso gorAmA talbha pie rottaai||---- - ----- - savAyaM bhagavaM gorAme (udayaM peDhAla putaM evaM vadAsI-pI rabalu AusI udagA ! amhe eyaM royai,je te samaNA vA mAhaNA vA evamAikravati jAya paraveMli ko rakhalu le samaNA vA pigaMdhA vA bhAsaM bhAmeti, aNugAmiyo rakhanu te bhAsaM bhAsaMti, abhAikvaMti khalu te Page #274 -------------------------------------------------------------------------- ________________ -samaNesamaNovAsaegAjahiM biaNNehi pAhi bhUtahiMjIvahiM sattehiM saMjamaMtitANa vite amAvAli kassaNaM taM heurI, saMsAriyA-- . khalu pAtamA ci pANA thAvastAe paccAyati, thAvarA vi pANA sasattAe paccAyaMli, lasajhAyAlovimuccamANA zAyarakAsi uvavajali,thAvara kAyAso vipaNamuccamANA tasakA yaMsi uvavajali, sesiMca NaM tasakAryasi uvavaNNANaM ThANameyaM adyaNNAM / / ---- ____ satAyaM udae peThAla putte evaM vadAsI, savAyaM timamithyAhimAnAt pUyAvimatyA, kevalaM tasyopalammAt, asthi rakhalu golamA! kammArauliyA NAma karma karolIsi karmakAra: saMvA zilpI vA karmayakArastha putrAH karmakAraputrAH, karmakAraputrANAmapatyAnikarmakArIya putrAH,samaNe uvAsantIti samANo bAsagA,tumAgaM ti yuSmA kiM pravacanaM satvodito nA bacanaM pravacanamgAdhAvatisamaNovAsae evaM paccakravAvailisyiAt-kathaM mayA zrutamtAvalkasAdhusamI gatena vA, vasatA se vAmatsamIpAgatAgale tussaItti, kathaM vA te pratyAkhyAnamityuktaM evamAha-pA'Natya abhijoeNaM, anyatreti parivarma nArthaH, abhiyujyata ityabhiyogaH,taM jadhA-rAyAbhiyogaNa gaNAbhi. balAbhi rAyAbhi jaTA varuNo NANatuozayAbhiyogAt saGkAma kRtavAn aNNo vA koyi rAyavittIta jIvI saDjhAme parAn hanyate evaM gaNAbhiyoge vimalagaNAdI,jadhArAyAbhiyogo lA himavyApA mAdijIvitAntakarAna nivArayatnAdArIrasthadharmoM bhavatItyalastatrApiroyAbhiyogavada suvyam AkAra evaca etAvAn bhavati,je 'paccakravA o cevarAyAbhi yogAdi gAraM karoti jaghA sahimAdiabhibhUto palAyaMto tase pelleti| syAt-kathaM lamapANemu Page #275 -------------------------------------------------------------------------- ________________ - NivikhavAvalassa Ayariyassa egidiyavadhANuNNA Na bhavati ucyate-coragahaNa [vi] mokravaNatAe ti udAharaNaM- egammi gare raNA tudveNa aMsepurazya rattisacchedapayAro diNNI, gAgarahi vi rAyANuvattIe vArise vArise ladivasa mahilAcAro' guNAlo yA patteca lahiNe raNA ghosAvita-jo purimI atIti tassadaMDo saariiro| neva Niti / baDhesu bAremutAo rAyANio NagaramahilAo yasaccheTsuI rattiM a bhirmnti| tattha kadAyi essa daNiyassacha puttA sAyaNe vavaharamANAatIvajhayakjhiye vaDhamANe atyalo bhIya jadhicchitaM paNiya vikamANA nAva dvitA jAvasUro asthtii| mahilAko yahi~3iUNa pvttaao| te yabhItA tammi caidha bhavaNe NilukA / vatte mahilAcAre sUcake - hiM raNI kahilA, bajhA ANattApitA ya tesiM sabappAlIhisA viNNaveti-daMDa deza atIca barijja -mANI bhaNati-evaM ne jeTuputtaM muAnimobhaNasi-sabe muadhA vRtaro bhaNali-jehaputale muAmi, itareNa muAmi-tikaTTata motuM sesA virasamA massa dAteli |evN sAdhU vi bhAvA bhaNAti-anujIvaNikAemu kri Nikiravava deDaM / so Necchati, ityataH co rAgahaNamokrayaNavRtAe mAdhuNA sesA kAyA aNuNNAlA Na bhavati / syAt -kathaM caurAste svagRhe tiSThanta:1 ucyate-rAjJAna le pAtanuzAtastasyA rAtrau nagarevAsa itytH| adhavA seTThiyuttA raNNA kanhiya Ayoe Ni e jiulA, tehi akiMcitasya avahita latrApi saMceva jAijjamANo rAyA cirANugato ti kANa evaM visajjeti / udae Aha lasehiM baiMdiyAdIhiM gidhaya tti kArasya hasvatye kRte nidhAya bhavati, nikssiptyrthH| evaM tesiMsAdhUrNa pacca Page #276 -------------------------------------------------------------------------- ________________ khilANaM salagalibhAvisvAttrasAmAMdapaccakravAtaMbhavati, tathAca-ma mAlisAkazcijjIvo'sti,vAmAnAmasanakAla mAta, lithA pratyacakSANAnA bhAvakAmapyasarvakAlatvAdevatrasANaM yaccakkhAla bhavati evaM le paraM paccakravAvemANa si, para iti sAdhunI tAvat paraHzrAvakaH, aticaraMti sayaM pati, atItyacaranti atItyartanta ityarthaH kasaraM, patiNNaca yathA vayaMvasebhyo viratA ityarthaH / yadi hi atyantavasAH syuH tasakA ye mosuaNNastha, aNNAstha aa uvavajjejja ityarthaH,bhAvakA mAlighareyuH svAM pratijJAma jamhA ya te sAdhuNo jANaM ti Nasthi kothi accaMtaptasAti,so hiya paccakATontA dhijjAditA bhavalibhAvakAH mRghAlAdAditvAcAlittaranti svAmRpAvAdaveramaNa pratikSAm zrAvakasyApi sAdhU paccakkhetao parI,teNa pareNa appaNI paccarakhAvamANA asarvakAlatvAtantrasAnAticaranti svA prati jhA,yathA vayaM sebhyo viratA iti,appANaM sAdhu ca paccakaravAyalayaM visaMvAdayanti |kss NaMta hetuM tikasmAddhetorityuktaM bhvti|siNsaari yA] saMsAritvAt sarvajIvAnAmiti hetuH vncitivishessnne| kiM viziSTi 1, na kazcit saMsArI jIto'sti jo hilAsustA gatisuna saMsarati thAvarA viniprakArAH] triprakArevevasetUpapadyanta trAmA apitriprakAza trinakAratveva sthAvarekhUpapadyante yAvarA pA - viSyamuccamANA vaiyithAvarAyAvaratAye kAla kiccA lasakAsiuvavajjejja talomAvagastaM tasavANaM ghaNNaM bhavati,jalo sAvaroNaM sthAya-- rANaM japaccaravAyaM tilasAdhike tasattAto kAlaM kiccA dhAvarasAyaMsi uvadhajjejja latIsAbagassataM yAvarahANaM aghaNNaM bhavati,atI Page #277 -------------------------------------------------------------------------- ________________ sASazeNa tasANaM paTAkravAtaMti, ghAsanIya hAtyaM vA do cotaelA saMsArijIladANAI-tasaDANa pAvarANaM c|tNc lasaTTANa sAvagassa sthUlatvAt prAtipAtasya lIlAdhyavasAyotpAdakatvAlokagarahitatvAcya aghaNaM sthAvara hANaM tumastaireva kAraNesaha tejI vAyubhyAM hAhAsAnto nAgarakavadhAnivRtta vat- yathA kazcid bUyAt mayA nAgarakona hantavya iti,saca yadA laM nAgarakaM zAmagataM hanyAt tadAlat kiM pratyArakhyAmaM na bhAnaM bhavati, jo tase paccakkhAli eNamAretavyatti so jatA te thAvaragale ti tadA ki taM paccakravANa Na bhagaM bhavati ,sthAcyet kathaM supratyAkhyApitaM bhavati sAdhoH kathaM ca supratyAkhyAtaM bhavati bhAvakasya udao Aha-lala ucyate,tersi -sAdhUNaM paccaravAyaMtANa evaM paccakravAvemANANaM supaccakkhAtaM hojyA sAvagANa vi lehiM sAdhUhi paccA tANaM evaM supaccakravAta --------- hojA evaM te paraM paccakravAvaimANA, paravAndo hiubharAzAhi, paccAikarata rasa hi paccaravAvamANe parI, paccaravAvetassa vi paccA vazvamao paro ityuSAca, yathApiparazadaH mAticaranti svA svAM plasilAmaNaS vNastha abhijoeNaM ti| sohagAhAvati tti yAvanna va sAni lAvad gRhapatItyucyate,gRhItAnupratastu zrAvaka upAsako vaa| lasa bhUtehiM pANe hi ti majusUtrAdArabhyasarva eva uparimA NyA mezvayikAH, te tuvartamAnamevArtha pratipadyante ma tvatIlA-nAgate ityato maizvayika narAmadhikRtyocyate-nasalvaM bhUna yezAMta trasabhUtAH, vartamAnamityarthaH, na tvanAgataM ghRta ghaTAntamAmAt te bhavanti nasabhUtAH, tehi tasabhUtehiM paccaravaMta--- Page #278 -------------------------------------------------------------------------- ________________ isa sAdhussa aliyaSaNavezmarNaNa bhagaM bhavati, paccAkaravAvetarasa ya sAvAssa sthUlapaNAlivAtIramaNaM Na bhagaM bhvti| ko - dRSTAnta:, kSIravizati pratyAkhyAna dadhipAmavat-yathA kSIravizati pratyAraNyAyinaH sastaramapi dadhi pibataH pratyAkhyAna na bhajyate evaM vAsabhUtA nayA sasvA na hantavyA itisthAtarAnapi hiMsalo'pina tyAcyAnAticAro bhavati evaM tasabhUte paccAidikha uM sAvagassA varesunasatvaM nAsti' iti kRtvA sthAyarAna hisato'pi na sANAlipAtAticAro bhavati / evaM satibhAsA parakka se vijjamANe ,bhA mApana me jAmA vAgviSayavizeSa: syAt ko vizeSaH nanu asAbhidhAnabhUtAbdena sAhItahityayaM vizeSo vijamANe / kohi NAma avisesIle paccaravAi?, kIdhe,mANo piko dhANugatIceva,mAgnivat lobheNa sAvana jAtA saMsA ahaM asaNAdI dAhinti / dizau NAma upadezaH dRSTiA upadezaH api padArthAdiSu ThammAgademaNA ya bhavati, Naya taM paccakhANaM sujjhti|mokrvNaaynnshiilii Ne yA uo| aviyAI jAva rocA gautamo bhagavAnAha----- - go rakhanu AUsau! peThAnasyaitat kathaM na rocate, ThammAvirsama vas) ko NAma savelaNo jANamANo ujnuyaM se AmaNNagamaNaM ca paMthaM mojUNa lajivIteNa paMthaiNa vaccejAra, ko vA ANato picirsa bhIa motUNa savisaM muNbejaa| samaNA ceva mAha NA tatpuruSaH samAsaH, adhavA mAhaNA nAvakA: evamAikvaMti nAva paNNAveti- go rakhalusamaNe, samAha tulyA sAraNAasama ityevA khyAAnti aNugAmiyaM khanu jAe aNugacchanti saMsAraM sA aNugAmiyA bhvti| Page #279 -------------------------------------------------------------------------- ________________ amUtIllAvana abhyAkhyAna bhavati, nijalo vA saMyatA-saMyatavat ,soarsayataM saM yataM hAtItisI abhyAkhyA to bhavati,saMyataM vA asaMjata bhaNati so vi abhayaravAlI bhvti|uktN hi-"jeNaMbhale! paraM asate appagaM piamAikravaMti" ] jaiNa paccaravA vidhi jAli amhe paccakravANavidhiM jANali amhe paccakravANavidhijANA' le samaNa ti samattile AyariyA simsANaM sANaM ubAdisaMhi-jadhAsAvaNa evaM paccakavAvemAha / jaihi viaNNehiM pANehiM jAvasattehiM saMjali te vi|syaat-ktr 'syAnya prANAH1 egidie.paMcidie / tattha vaNassatikAyaNi darisaNaM-jadhAkaNa vaNassalikAyasamAraMbha sma paccavazvAla, AIchedayetyAH, tatya nAma leNa vAsmatibhUtassa paccArayAta, ki kAraNa 1,so vi saMsArI kadApi puTavikAesu uthavajAti teNarta puTavikAiyaM vadhe leNa tujhaMcaeNaM paccAravANaM bhAga bhavati / atha bhUtazabdamantareNApivaNassatitti samAraMbha ccakravANaM sujjhti,kstrsesvpritossH| adhavA jehi vi aNNehi pacyA ikaravati te vi le abhAiparavati kathaM tarhi atra pratyA-khye yA gahAnte, na tu paccakvaMtao paccakravAta o bA kathaM te abhAipiyattA bhavaMti jeNa lesu bhUtAbdaH prayujyate, bhUtAbdo hi yAtAM gati gatvA aupanya nA tadarthe bA aupamye tAvat-so devalokabhUte 'ntepuravalIta tumItImatI prinnitii| aupa myelAsamArale, kiM kAraNa ?, hi aNNo koyisakAyojadhA devajoka devar3I,tatra THURUN (vara,evaM Page #280 -------------------------------------------------------------------------- ________________ nasAvanasthi koi asabhI jeNatasA tasamUtA duccejjA lAdaye'pinaghaTate, kayAm ?, jAtyAnedAt yathAudaka amintAyAmudakajAto azI taM zIrIbhavati, zItavA azItIbhavati, kimevaM trasasAsatvenAvigata eva sanmIbhavati,usIbhUtazca panastrasI bhavati cca tasmAdamRtazabdo hoTa eva, hoTazyAbhyAkhyAmamityato ye'pi pratyAravyayA le'pi amAikravaMti kara,jo hi sAdhu sAdhubhUtaM bhaNe jA lega so abhikaraNAtI,kadhaM NAma so sAdhu sAdhubhUtI pa.puNa amAdhU sAdhubhUla bharNato taM sAdhumasmAinvati kassaNaM taM hetu -kammADhelo alAvA hotijeNa lasa-thAvarANAM pANArga aNeNa saMkamaNaaviruddhaM,satyapyavizedhe tasesUbavaNNAthAvarANaM - - tamANa adhaNNaM adhAtanIyamityarthaH, arthataH prAptaM tasANaM thAvaresabavaNNANaM ThANamele ghaNNa, sadapi anahAe mANaM, aTTAe jANa / zISa kaNThayama jaMca bhagasiNagaramo maeNa ghAtalo sitaM gAmaMpigalaM yo ghAteti teNa pAkhANa bhayabhivati,evaM tamAma talako simAma soya yAva stAe gale pAtelI sasavareNa puTTho,jalipuNalasabhUto bhANeja to muccejA,lavayuktam kadha, -NicchayaNae pahacca pArahito mArato tIrzakAkavalA evaM somae tasoNaghAtelalyo ti tasyAmeva jAlau vartamAno nAtyA,yAvaragatI puNa ce laso bhavatItyatI saTTANaM madha udao ----------- savAyaM udae peDhAnaputte bhagavaM golama evaM badAsI-kayare rayalu bhAusaMtogotamA tubha vadha tasapANA samAmA-- Page #281 -------------------------------------------------------------------------- ________________ - umaNNahArAsAyaM bhagavaM golame udayaM peDhAlapura evaM padAsI-AusaMtI udagA! je tummevadaha tasabhUtA pANA sA pANA levayaM vadA mI tasA pANA tasA pANA, je vayaM ghayAmo tamApANA pramA pANA te suTI vadaha tasabhUtA pANA sabhUtA paann| ete saMli duvai ThANA sallA pAhA, ki mAusI! ime bhai sUvaNItatarAe bhavati lasabhUtA pANA tasabhUtA pANA,ime me dUvaNI satarAe bhavati- tasA pANA tasA pAgA, to emAuso paDiko saha e abhiNadaha, api bhe dese Nau Ne yAule bhavati | bhagavaMca Ne udAhu-saMgaliA maNummA bhavati, tesiMca ga evaM vRttaputvaM bhavati- go rakhalu vayaM saMcAemo muMDA bhavittA bhagArAtI agAriyaM palattae,vaya praNaM aNupuSeNaM guttassa lisi sAmo,le evaM saMravaMsAveMsiva le evaM saMvaM ThavayaM tile eka saMkhaM ThAvayaMtiSUNastha abhijIeNaM gAhAvalicIragahaNavimokSa pattAe tasehiM pAsehiM NihAya daMDa, taMpi tesiM adhAkusala meva bhvti|| -----savAyaM udae / roseNa paDimidhiseNa vA,obhAvaNalA vA ma kevalaM, kiMtu kusala gaveSitvAt katare tujhe baddha sapANA Traka Tho savAyaM bhagamaM godane udayaM peDhAnaputta evaM vadAsI-je tu vadaha lasamatA pANAra tevayaMvadAmo tamA pANAra, ete tamA vidvAnse, lamA ya nasabhUtA ya yazapyekabhUtavAndo'dhikastathA pyabhedaH) bhavato na bhavatItyato tulyA ekAzrayatvAt ettaa| mukhasuzvoccAraNAta sapanI tataza'pyevaM upanIlatarA tasA pAgA athavA arthamupamayatItyupanItaM bhavati-kiM suzvataraM Page #282 -------------------------------------------------------------------------- ________________ --sabhUtAbhidhAnena astho vaNi jAti?, gamyata ityarthaH,tabhAbhidhAna mukhata uvaNijati bhUtasaddI puNa aupamye tadarthaM ca vrtte| tadarthe lAvata-jamhA bhUta bhavali bhavismali tamhA bhUta, adhivA sItIbhUta pariNibuDe bhAtamhA umiNe usiNabhUta jAte Adi hosa evaM dipA bhUtazabdI vartate, apyevaM sammohaM janayati na tu niNNayaM / kathaM na En; aupamye'pi-so devalo gamate hi kazyita trasa tulyo'nyaH kAyo'sti je sammabhUtA vaccoja, parivoSAta lAdI eva ghaTate, - sAdo'pi ca bhUtavAndamantareNApi sa evArthaH kuiyati pari-samantAt , kuzA AhvAne "midaMdha aakroshaatlyrthH|mynshiilo neyAo ,mokSa mayatItyarthaH abhimukha naMdadha prazAMsata hatyArthAH |ayN pibhe dekhe darzana dRSTiAdezaH upadezI mArgaH, svasiddhAntarasapanASTamityarthaH / kiJcAnyatjaM tumbhe bhaNahatasabhUehi pANehi NikivAya darDa li ta samayaviruddhaM, kaI 1-bhagavaM ca udAha saMti egaliyA purisA bhavaMti gambhamata liyA saMrakhejjavAsA uyA AyariyA,vRtta pulya li atIta jhAlo gahito, egaragahoNa namANo vigahilo agAgalo ti / atItagahaNaM su agAdi siddhamArgasthApanArtham / " gupU rakSaNe" tasya gotraM bhavati / uktaM hi-"Na vihe mantapadeNa gotaM" sNyaamityrthH| aNupule ti anuvRtAnukramaH,athavA thovayova saMjamamANo Ava egArasamAuvAsagapatimA, evaM | aNu pullIe "mANUsa rakheta jAti -] adhavA aNha pagaDI" -.--..] adhavA saSaNe jANe ya -viNNANe"--- saMta sAveMli,kiM 1, koyi evaM aNubbata kaiyi doSiNaliNi jAva paMca,evaM uttrgunne-suvibhaasaa| Page #283 -------------------------------------------------------------------------- ________________ nAgArjunIyAstu-evaM appANaM saMkasAveM li, kaSa gau" tarimAnauta gRhidhAma samyag AtmAnaM kasAveMli saMka sAveMli,ma pradhAjatItyarthaH, sANi puNa batANa evaM goNhati Na NathaM abhijIeNaM jAva adhAkusalameva, jayA sAdhU NaM sabbato viti', evaM tasi pijadhA ityupamAne, yakArasya vyaJjanalope kRte akAre'vaziSTe bhavati ahAkuzAlameva bhavati / kiM jJApakam ?, tato pacchA tarasa adhAlahae sa zAma pavetabbe siyA / jaisu puNa mI paccAvaravANaM kareli te tasa-yAvarA vA syAt / kaTI taso yAvarI vA bhaNali9, ucyate-- - lasAvi puccati tasA tasa saMbhArakaDe kAmuNA NAmaM ca atbhuvAgalaM bhavati,lasAuTAM ca NaM palikaravINa bhavati lasakAhitIyA [le tato bhAuyaM vippaNahati] te tato AuyaM vippajahilA thAvarattAe paccAyati |thaatraa viSuccaMti sthAvarA] thAvarasaMbhArakaDe kAmuNANArma ca NaM bhabhuvayaM bhavati thAvarAThayaMcaNaM panikaravINaMbhavati, thAvarakAyadvitIyA tI tato bhAuyaMga vippajali te sato AugaMpippaNahitA bhujo pAranoiyattAe paccAyali, te pANA vi buccali le tasA viSuccati te mahAkAyA,tecira dvitIyA ----- - sasA vivuccati tasA tasa si saMlA,sA ca duvidhA-gauNI pAribhASikI ca vibhASitavyA, vyaM tu na pAribhA pikI inhopakavatA gauNI bhAskaravat,tat katham? tamasaMbhArakaDeNa tasA NAma,NAmasaMbhAro NAma salvAta sedhUpapayAro,kinaktaM Page #284 -------------------------------------------------------------------------- ________________ bhavati? jati vi tehiyAvarANAmakarma baddha taMca lahaM tathA vi thAvaresuNa uvvjli|ukt hi-yagurAsaM TATAsanna vasantIti -sA goNI senA, prati puNa tasA vaccejjA leNa tasabhUtaNA NAmamA vuccejAna tocyate, teNa lasAcedA abhugataM tilo lotare calasAceva abhyupagamyanta mtsbhuut| / udaga Aha-keciraMtasAbuccaMti, jAva lasAubhaM apalikatINa, ukkoseNaM - jAva tettIsaMsArovamATi ITImArjunIyAstu AuaMcaNa palivizvINaM bhavatisatasakAyadvitIyA lehalato bhAuaMvidhAjahitA -viNhe thAvarANa aNNataresu uvavajjatiAthAvarA vivuccaMti saMbhArakaDeNa ti vijjamANe udI ityarthaHNAmaMcaNatadheva ----