________________ दक्विणाए पतिलंभी, अस्थिणस्थित्तिव ण विसागरेज मेधावी, संतिमार्गच वूहए // 32 // -- - - इच्चेल इच्चेलोडिंतु गणहि, मिणदिवहिं संजते। -- धार हारयते तु अप्पार्ण, आमोकरवा ए परिव्ययेज्जासि ॥३शा ति बोम॥ ---- सूत्रां अणायारसुसं पंचममज्झयण सम्मत्तं / / ... दकिवणाए पलिलंभी। दानं देती दीयते वा दक्षिणा, दक्षिा प्रतिलम्भो दक्षिणायाः प्रतिनम्मः, अधला दक्षिणाया लभितो दक्षिणालम:,सया वालभित:स प्रतिलभ: प्रतिमानवत् जामानिती वा भवति एवं प्रतिकारः प्रत्युपकारः प्रत्यकारा प्रतिपूजादिध्वायोज्यमास किंपात्री वाऽपात्रे वा पतिलाभिते तती पडिलामितेततो पाउनाभी अस्थि माथि पुच्छिन्नलिभणलि-एकान्ते नास्ति तत्थ दोसा,जारिस वावचनीयं तारसेणेव फलेण होललं,तेण आधम्मियस्स कम्स वृद्धं दाणं दिणं ते विणाम इटेण फलेण होतब, पात्रे वा अंर्तपतं दिण तेणावि अंतफलेण होतब्,एवमनेकान्तः,पत्ते तु इट्टामगिटुं वा सद्धाए अणुपरोधी दिन्जमा महफल भवति, अपते तु इट्टामणिदुं वादत्तंवधाय, तथा विण वारिज्जति अंतराइयदोसो त्ति काण,तथाऽनुज्ञायते देहिति मज्जारपोसादिट्ठलेण मा अधिारण भविस्मति,तेण असंजतोगिहत्यार्ण अण्णउत्थियादिहित्तिा किंच-एत्य पुण्णं वा पुण्णं ति ण वियागरेज मेधावी।