________________ विमापा (मार्चलत्वात् पूर्वधर्मस्योपशमस्यच राहणकृतं इसराहि पूर्वमधर्मोऽनुपशमश्च भवति पच्छाधम्म उवसमं च पडिवालि, इनरथा . गएत दो चेव पक्रवाभवति,संजहा-धम्मपक्खो अधमपम्यो यो सम्सालस्य पदमम्स हाशास्स अधम्मापरवस्म विभंगी विभाग प्रत्यर्धाः। -इहच रखनु पाईण वाद संत गालिया मणुम्मा प्राव सुरूवा देनेत घासो हिसामारणं दण्डः अधम इत्यनान्तरम् ।लेमि पुण सल्वेसि अधम्मघकर बट्टमाणा दुमैलासवं दंडसमादाणं संपेट्टाए, जथै सापराधस्स दण्डः क्रियते एवं अधम्मपनवे अणुवसमे य वट्टमाणस्स दंडस्य समादाणं ग्रहणमित्यर्थाः,संपेट्टाएसि सम्म पेट्टाए दट्टणं। लं जहा - गौरइएसु लिरिकरव० मणुस्सैसु देवगलीए य, एतावता वापामा दिकातुं नाबमाणिएसु लिमगुम्मा देउसमादाणं समीक्षितु आह-यदि मणुस्साणं चतुगतीसुदंडसमादाणंसेसाणं गैरइय-सिरिय-देवाणं सेसि ITH किरियाटाणेसु वढमाणाण दंडोथि, उच्यते,अस्थि,कथाम,जे यावणे तहप्पगारा, अण्णो मणे) मणु अवमासु तिसु गतिसु प्रकार इतिसादृश्ये शारीरेन्द्रियादि, णेरड्य-देवाणं पण्यादिनक्षणत्वात् शारीरसाहस्यमस्ति लिरिक्रवजोणिया तु औरातिकशारीरसादृश्य इन्द्रियसादृश्य,विष्णू वेदणं वैदिन्ति विष्णू संज्ञा मग्रहणं इन्द्रियाणा च, सानि केषाञ्चित_सnorfo(fr), इंचियणिमित्तं चैव वैदणं वेदेति। उक्तं हि भवपच्चइयं देहं." गाहाओ हिणि | अहषा विष्णू वैदेलिय भंगा क - सणिणो वेदणं विमाणंति य वैदतिय सिद्धा बिनाणेति वेदंति 2 असणिणो ण जाति वेदंवि 3 अजीवा या माति ण वेदेति / एत्थ पुण पढम-तलिए हि भगेहि अलिगारो,