________________ T सुत में आसिलेण भगधला एवमक्रवातं- इह खलु किरिया ठाणो णामझयणी पण्णासे,त्स्यणं अयमडे-इहवलु संजु हेण दुवे ठाणा एवमाहिज्जलि , अहा-धम्मे चैव अधम्मे चैव उवस से चेव अणुवसते चेव॥ तत्थ ण जैसे पढमरस ठाणस्स अधम पक्रवस्स विभगे लस्य णं अयमढे पाते, इह रख लु पाईणं वाक संसारिया मणुस्साभवति तं जहाँ-आरिया वेरी अणारिया वेगे उच्चागोता वो पीटागोता वेगे कायमंता येगे हस्समय वेगे सुवण्णा वैगे डुलण्णा वेग सुरूत्वा वैगेदुरवावगे / / सि चणं इमएडावं देसमादाणं संपहाए संजहा-गैरइएसु वा निरिक्रवणोणिसुबा मणुस्सैसु वादेवसु खा,यावऽपणे सहप्पारा पाणा विष्णू वेद वेदिति सि वि याई इमाई तरस किरियाठरणाई भवतीति मावळ्यायं संजहा- अढा दंडे 1 अण्डाडे हिसादडे 3 कम्हाडे विद्वाविपरियासिया दंडे प मासबक्षित 6 अदिण्णादाणवक्षिते 7 अज्झस्थित टमाणपलिते 9 मित्तदोसवत्तिते मायावत्तिते पलोभवहित 52 हरियावड़िते 43 // - -------- सुतं माउसंतेण भगवता इह रखनुसिंहेणं दुवे सबूहः संक्षेपः समास इत्यनान्तरं येते - क्रियावन्तः स विएतेसु दोसु ठगणेसु वडंति संजधा-धमे अधिमे च उसमे य अणुवसमे या धर्म एवोपरमः उपशम एव च धर्मः, उमयावधारणाकयता अथवा ठपामाद धर्मो भवतीति लेन धर्मगहणे कृतेऽपि उपामग्रहण क्रियते। एवं अधर्मे अनुपानेच