________________ उवधज्जमाणाचेव सबंधेकत्माजीगण आहारैति / तीमीसेण जाव ओरालियसरीरपज्जतीए पज्जत्तो भवतिापच्छा औरालिय- -- - सरीरेण चेव आहारेति / एवं वेउव्वियआहारासरीरेणं पुण नियमा आहारगी चेव,वुत्तो आहारी ।इदाणि परिणाजधा सस्थपरिणाए // --- भाणिता णिकरवेषणिज्जुत्ती सत्ताणुगमे सुतं-- - मै आउसलेण भगवता एवमक्वायं-बह खलु आहारपरिणा णाम अज्ायण,तस्म णं अयमई-इह खलु पाईज वा एक सव्वती सब्बावंतिचणं लोगंसि चत्तारिबीयकाया एवमाहिति तं महा-अपगबीया मूलबीटा पोरसीया बंधबीया, सेसिंचणं अहाबीएणं अहावगासेणं इहएगतिया सत्ता पुढविजीणिया पुटविसंभवा पुढविवक्कमा तज्जीणिया तस्संभवा तब्बतमा कम्मीवगा कम्मणिदाणेर्ण तत्थ वकमा विधजोणियासुपुढवीसुझक्वताए विउटुंतिाते . जीवा तासिं गाणा विधजीणियाणं पुढवीण सिणेहताहा,लि,ते जीवा आहारेंलि पुढविसरी र आउसरी लेउसरी बाउसरीरं वण -स्सलिसरी Uणाविहाणं तस-थावराणं पाणासरी अति कुवंति परिविद्धत्यं तं सरीगंपुवाहारियं तयाहारियं विपरिणत भारविरकडं संतंरा सव्यप्पणलाए आहारं आहारेति // अवरेऽवियां सेसि पुढविजोतियाण रुक्रवाणं सरीरावourn जागंधाणाणारसा जाणाफासा पाणासंठाणसंठिया जाणाविहसरीरमालविउविता से जीवा कमोववण्णगा भवंतिलि