________________ लौकश्वमीतो बालोवृद्धोवामधर्मयोग्योवास्नीवनमपि सीदीदगमोजी नाम भिक्खू भिक्षाच इह सावके सिद्धान्ते जीवतावाननिमित जीविडता एवम्प्राकाराः / गालीण संजोगी प्रातिसंजोगी पूर्वापरसम्बन्धादि, अपि पदार्थादिषु, णालिसंजोगामिरमा तिटुप्पज्जहणि जामुमुक्षयोऽपि सत्तः कार्य सरीरं कायोपका एवं भवन्ति / अनन्तं कुर्वन्तीलि अनन्तकराः, कर्मणां संसारस्य भवस्य दुखा नावेत्यर्थःगानाएवमुक्तो आईकेन गोशालो आधे अण्णं उत्तरं म तरति दातुंलाधे अण्ण्ठथिए बितिज्जए गेहतिडक्यलो वा कडल्याडीए एकबुच्छादीएग एयं वाई तु तुमं पाटकव्वं, पावाइणो गरहसि सव्व एव / पानाइजीवि पुढो किड्ढयंता,मयं सयं विहिरदिट्ठिा करेंति पाउंगा। अण्णमणस्स तुगरहमाणा अक्रवतिउसमणा माहणारा / सतोय अस्थी अमतो य णत्थी, गरहामोदिढि ण गरहामी किंचि दिया ण किंचिस्वेणमभिधारयामो, सं दिदिमगंतुकरेमो पाउं। मागे इमे किहिले आरिएहि, अणुत्तरे सप्पुरिसैहि अंजाइश उड्डे अधय सिरियं दिसासु,लमा यथावर जय पाणा | भूयाहिसंकाये दुगुछमाणा, गौ गरहतीवुसिम किंचि लोएँ।१४ा