________________ व ग स्याइ फासेणं लिपुत्ताइदाणि परवेगा हाम्स वक्रवाण, तेन च्याले-- एनिदिय-देवाण मेरइयाणं च नाथ पवखेवो। - - सेसाण पक्वेवा मंसारस्थाण जीवाणं // 13 // एगिन्दि-जारगाणं देवाणंचेवणस्टिपरवेवी। - सेमाण पक्खोवीसंसारस्थाण जीवाण संसाणादियवजार्ण ओरालियसरीरिर्णा सिंजिभिदियमथिले पक्रवे वाहारा। ---------- एके वाचार्या एतदेव त्रिविधं आहारम न्यथा बुवते, संत) जधा-पक्रववाहारः औयाहारः लोयाहार इति तत्रयो मिलेन्द्रियेनी पलभ्यते परसवीरे प्रक्षिप्यते सी पक्रवाहारो।यो प्राण-दर्शन-भवका रुपलभ्यते धातो परि -णाम्यतेस ओनाहारायःस्पर्शेनोपलभ्यतेधातौ परिणाय ते स लीवाहारावृत्ती आहारी / अणाहारगाय इदाणिं वत्तळ्या-जे जत्तियं वा कालं अणा हारमा भवन्ति काळ लाव भणति * एचंच दो-व समए लिन्नि वसमए मुहत्तमद्धवा। सादीयमान हणं पुण कालमणा हारगा जीषा / / 1411.--- एक्कं बदोबसमए तिणि साए महत्तमद्धबासिादीयमणिक्षण वा कालमजाहारगा जीया