________________ जागारमाणेवा अमित्तमते मिच्छासंठिते निच्च पसदविओवातचित्तदंडे भवति, एवामेव वाले सोसिं पाणार्ण जाव सोसिसत्ताणं - -- पत्तयं पलटां चित्तसमादाए दिया वा रामओवासुस वा जागरमाणे वा अमितभूते मिच्छासंठिते निच्च पसढविओवातचित्तदंडे भवति // -- लत्य चोदए पण्णवर्ग एवं वदंतं वदामि काम सङ्गिः मनी-वाक् -काययोगे राभवहेतुभिः कर्म लध्यते इति युक्तमेतत् यत् पुनरुच्यते-असंतएणमीण पावएणं असंतएर्ण असता अविद्यमामैन अमनस्कत्वाद विकलेन्द्रियाणा,संझिना--- तू अप्रयज्यमानेन मनसा, एगिदियाण बाचा पास्थि जेसिपि अस्थि तेर्सि पिअप्रथज्यमाभा वाचा कायःसर्वेफामप्यस्ति, त्रिभिरपि यो अविचारजाव बक्क सुविणमपि अपस्सती हिंसादिपावे कम्मे णो कुज्जति / दृत्तान्तः आकाशम् यथाऽऽकाशमममस्कत्वान्नि थेष्टत्वाच्च कर्मणा न बध्याले एवं तस्यापि सन्धी नयुक(क) कस्य णं तं हेतुरकस्माद्धेती रिटार्थः / अथ कस्मावती: कर्म न बध्यती, उच्यते -अयोगित्वात् / इहहि अण्णलरेण मणेणं पावर अण्णतरमहणालीव-मन्द-मध्यमानां मनसा पाहणं वेदितव्यम्लेषांत मानसा हिंसा दीनि वस्तूनि मनःप्रत्ययिक मनसा,एवं वइए कार्यण अण्णातरेण हणंतस्स अमरक स्यच निरूद्धविचारमनः प्रयुक्तमनी-बाकायकर्मिण वृत्यर्थः, अप्टोवं स्वप्ने राश्यता एवं गुणाजातीयस्य गुणाभिनिवेश कियते, अथवा बंधं पति गुण एघासौ भवति टोन बटाते कर्म, युक्तीतत तत्य इच्चोवमा हसु एवमाख्यान्ति,असतएण मणेणं एवं वईए काए अहणतस्स अमणकरपस्स अवित्तारआय वक्कम्स सुविणमपि