________________ तित्तिरलक्खणं वदृगल खणं लावयलक्खणंचकुलस्वर्ण छत्तलक्खणं चम्मलक्रवर्ण दंडलक्खणं असिलवखणमलि लक्रवणं - - कालिकखणं सुभगाकर दूभगाकरं गभाकर मोहण करं आहवान पासासणि दव्वहोम खलविणं चंदचरियं सरचरियां सुक्क चरियं बहस्सासिचरिय उक्कापायं दिसी दाह मियचक्कं वायपरिमंडळ पंसु बुद्धि केसवुद्धि मंसवुष्टुिं सहिरवुद्धि वेलालि अद्ववेत्तालि ओसो वणि तालु ग्याडणि सोवाति माबरि दमिलिं कालिंगिं गौरिगंधारिउपालणि णिवाणिजमणि भाणि लेसणि आमयकरणिं विस लूकरणि पवमणि अलद्धाणि आयमाणि, एव मादिआओ विज्जा भी अण्णास्स हेतुं पहुंजलि, अण्णोमि वा विरूवस्वाणं कामभोगाण हेतुं पति,तिरिच्छते विज सेवेति,ते भणारिया वियाडिवण्णा कालमासे कालं किच्चा अण्णतराई आसुरियाईकिब्लिसियाई ठाणाई उवक्ताशे भवंति तनोति तिप्पमुच्चमाणा भुज्जो एनमूनाए तमअंधयाए पच्चायति। --------- ------------ अहावरे तेरसमे किरियहाणे इप्रिया वहिए सि आहिए।ईरणा-ईर्या, ईर्शाया पथश्च जातं (र्या पथिकम् [ईरण ईया, ईरणात_पयश्च जातम्] सन_कुत्रा भवति', उच्यते-३ह खलु, इहेलि वह प्रवचने, स्वन्नु विशोषणे,नान्यत्र भवति, कस्य वध्यते ?अ. ------ --- -- - ससाए आत्मभावःआत्मस्वम् / आह - सर्व एवायं लोक आमार्ग प्रवर्तते?, उच्यते, येमाऽऽत्मनो निश्चयेनाहितं भवति सध्यमात्मवती कर्म? अशोभनश्यामा अमात्मैव लोकेनापिदिश्यते,यो हि विहितो भवति स अनामवापदिश्यते / आह हि-"अनात्मना चैष -