________________ -हिज्जति तत्थर्ण जामा ससती अविरलीएस ठाणे मारंभटाणे अणारिएजाव असव्वुटुक्रणप्पहीणमग एलिमिच्छेअसाहातत्यणं / जा सा सव्वती विरती एस ठाणे अणारंभट्ठांणे अरिए जाव सब्वटुक्खप्पहीणमागे एतिसम्म साहू,तत्थणं जा सासब्बती विरता विरती एस ठाणे आरभणी आरंभट्टाणे एस ठाणे आरिए जाव सव्वदुक्रवप्पहीण मरगे एलिसम्मे साह। अहावरे लच्चस्स हाम्मापक्रबस्स मीसास्स विभगे धिम्मो बहुओ अधम्मो शोवोत्तिकाउं,तेण अधम्मामीसओ -विएस पक्रतो अंतती धम्म पक्रयेचेव णिपउलि 1 को दिढतो, जहाणदीए केयि पुरिसा हाांति केइ पोसाई सीयंलि केइ असुयिण विमुहाई -पक्रवाति गोमाहिसकं च छगण-मुत्तुस्सग्गं करेंति तथा वितं उदगं बहुग्लैण ण विरसीभवति, कलुसीकतं पि खिप्पं पसीदति,जहा सुबहगोण सीतीदएण थौवं उसिणीदगं सीतीकजति,एवं सावगाणं बहुयसंजमेण धोवी असंअमी रखविज्जति ऊंच-सम्मविठ्ठीजीवी -अति अग[--------] तंपियस विस) परीक्यमाणमपिच- ते बहुअतरा जीवाजेसुसावास्स पच्चक्रवार्य भवति ते अइमे,तं जधा --पाईणं वाइसंगलिया मस्सा० अप्पिच्छा अप्पा रंभा अप्पपरिहाधमिया जाव वित्तिं कप्पेसाणा सुसीला एगाती पाणाइवायाओ पडि - - -विरता जावज्जीवाए एगच्चाती अप्पाउविरता,एगिदिएसु अपाडिविरयाजाव ज' भावऽणे तधप्पगारान्ततीवि ( एeो )तत्ती विमे से अधाणामए केइ तुसमणीवासगा भवंति,उपासंति तत्त्वज्ञानार्थमित्युपासका अभिगतजीषा-5 जीयाः / अभिगम-उपलं भ-कुशलादयः