________________ पिडिविरसा जावज्जीवाए जे आवsो तहगारााउका विरतिप्रकारा,केचतेविरताः१, उच्यते, से जहाणामए केइ पुरिसे अणगाराइरिया समिसा जाव सुहत०, णस्थि तेसिं जाव विप्पमुक्तां,लेसिणं भगवंताणं एले विहारेण विहरताणं जातामाताविती होत्या,यात्रामा वा यया साध्यते। अक्खीवजणवणाणुलेवणाणुभूता | अधवा अर्चयन्ति तामित्यर्ता शरीरम् एक्का जेसिं गज्झा शरीरसागतिकल्लाणा कल्याजगतिः देवत्वं तस्थ वि अणुत्तरोववाति एसु बेमाणिएसुवा इन्द्र-सामानिक, त्रायसिंज्ञा- लोकपाल-परिषदा-Ssत्मरक्ष-प्रकीर्णकेषु न स्वाभियोग्यः किल्लिपिक-कान्दर्षिकेषु / द्वितिकल्लाणे ति उक्लोसियाहिती अजहण्णमणुझोसा था। आरामेसिभ६ ति आगमे सभवगहणे सिझति। एसटाणे आ रिए।एस रखनुदोच्चस्स हाणस्स धम्मपक्वम्म विभंगे आहिले / / अहावरे लचस्स ठाणस्स मीसवास्स भिगे एवमाहिज्जति-इह खत वाकसंगतिया मणुस्साभवंति, संज्हा- अपिपच्छा अप्पाभा अप्पपरिम्हा मिया धामाणुया जाव धम्मेणचैव वित्ति कप्पेमाणा विहरति सुसीला सुव्वमा सुपडियाणं दा साह एगच्चाती पाणाइवायाजी, पडिविरता जावज्जीवाए एगच्चाती अप्पडिपिरता आव जे आवडणे तहप्पगारा सावज्जा अबोहिया कम्मता परपाणपरितावणकरा कज्जतिसतोविएगच्चाप्ती पडिविरता एगच्चाती अप्पडिविरता से जधाणामए समणोवासगा भवंति अभिग यजीवा-जीवा उबलद्धपुण्ण-पाषा आसव-संवर-वेयण-णिज्जर-किरिया-5हिगरण-बंध-मोक्रवकुसला असंहज्जा देवा-सुर-नाग