________________ | आशहिताचश्मिीहं उम्सास-निस्साहिं अणतं अणुत्तरं निवाघातं मिरावरणं कसिणं पडिपुण केवमवरणाणादसणं समुप्पाडेसिसमुप्पाडित्ता लती पच्छा सिपंति बुज्झति मुज्जति परिणिव्यायति सव्वदुक्रवाणं अतं करेंसि // एगच्चाए पुण एगो भयंतारो भवति,अवरे पुण पुव्वकामावसेसेणं कालमासे काल किच्चा अण्णतरेसु देवलोगेसुदेवताए उवक्ताशे भवंति, तं जहा-महिथिएसु महज्जुलिएसुमहापरका मेसु महाजसेसुमहब्बलेर महाणुभावेसुमहासोक्वेसु ते ण तत्य देवा भवंति महड्डिया महज्मुतिया जाव महासुक्रवा हारविराइतवच्छा कडातुहित-थंभितभुया गय कुंडलमट्टगंडयन-कण्णा-पीढधारी विचित्तहत्याभरणा विचित्तमाला-मउलि-मउडा कल्लाणगापवरवस्थपरिहिया कल्लाणापरमाणुल्लेवाधरा - -भासुर बोंदी पखवारा दिल्वेणं स्वेण दिघेणं वण्णणं दिव्वेणं गंधणं दिल्वेर्ण फासेण दिव्येण संघाए दिवे संठाोणं दिब्बाए बडीए दित्वाए जुतीए दिळाए पभाए दिव्वाते छायाते दिव्वाए अच्चाएदिवेणं तैएणं दिव्वाए लेसाए दस दिसाओ उज्जीवेमाणा पभासेमाणा गति कलाणा ठितिकल्लाणा मागमेसिम हया यावि भवति एस ठासे झायरिए जाव सबटुकल्पहीणमयो एपातसम्म सु साधू।दोच्चस्स ठाणस्स धम्मपक्रबस्स विभंगे एघमाहिते। . - अहावरे दोच्चस्स ट्ठाणस धम्मपकरणास्स विभाग आहिज्जाति / इह रखलु पाईण वा स संलेगलिया मणुस्सा भवति, भणारंमा अपरिमाहा धम्मियाधम्मिट्टा रजाव विहरति.सुसीला सुब्बता उतचापडिविरता जावज्जीवाए सव्यातो पाणालिवातातो -