________________ लेवि जेव्वाणमाहंसाले विपतिमोक्खमासू,लेविलवंतिसावा.तेविलवेतिसावइत्तारो॥----- ----' एवं समणुगम्ममाण / सम्यग् गमनाधिातवी लानार्थाः" इति कृत्वा सम्यगनुगम्यमानाः, सम्यगनु - चित्यमाना इत्यासमणुगाहिन्नमाण ति अनु पश्चगावे यदा शाहितः कश्चित्तानेवार्थानन्यान साहयति यदा तेऽर्धाः कर्म सम्पद्यते तदा उच्यते तेऽर्थाः समणुगम्यमाणा इमेहिं दोहि ठाणेहिं पुल्बुदिहिं समोतरतिव्रतंजधा-धम्मे य अधम्मे य उवसते य अणुवसंत य, तत्थ जे से पढमस्स अधम्मपक्ष रस विभग एवमाहिते / तस्य प्रादेशकानि कारणानिचा इमाई सिणिण तिसट्ठाई. आदौ ताव दसीला पावालिया, शास्साए इत्यर्थः सिद्धि शास्तुं भृशं वदन्तीति पावादुकाः। समासेण च उसु टाणेसुसमो० किरियावादी अकिरियावादी अाणियवादी[वेणदर -किमर्थमेतानि तिणिलिसट्राणि प्रवत्तानि उच्यते-यथैव वर्थ कर्मक्षपणानस्थिताः,एवं सिद्धिं पायमाना एव से विस्वच्छन्द विकल्पै संसाराभाव क्लेशामाबं वेच्छन्त्यतोऽपदिश्यते ते वि गेल्वाणमासु, से वि पनिमोक्खमासु / तत्र यहां तावदात्मा नास्ति केचिच्चासत्प्रकारेण कर्मसन्ततिं चैच्छन्मिान्ति) ते बन्धाभावात् केवनमेव कर्मसन्तते रुच्छेदानिर्वाणमिच्छन्ति / आह हि-“कर्मचास्ति."[ कर्तुरभावे को बध्यते मुच्यतेला? केवलमुपादानक्षयात प्ल दीपवत् तैनवयुपादानक्षयानिर्वान्ति एवं कर्मोपादानक्षयादनमातानुपपत्तेश्च सन्तत रभावो भवति,सप्तत्यभाव एव च निर्वाणम्।