________________ वा, णाणाविधेहि उवाएहि विस्संभंजाशि पच्छा मुमतिबा मारतिवा,जधापज्जोएण अमयोदासीहिंहराविलो।तमी तिमिरमन्धकार इत्यनर्धा-- - न्तरम् यथा नक्तञ्चराः पक्षिणःरतिं चरन्ति अदृश्यमानाः केचित् एवं ते विचौर-पारदारिया लमसि कार्या-चैप्टा कुर्वन्तीतितमीकाझ्या / - उलापत्तलहुए सिउलकाः पक्षिणः पात्यतेऽनेनामा समिति पत्र विश्वमित्यर्थः,जहा उलगपत्तं तणुएणावि वालेण चालिज्जति वा उत्थति -ज्जति वा उक्खिप्पति वा एवं लहुगमम्मी, जेण केणइ लंचेण गुरुए विकज्जे उत्थलिप्तति ।पलालगरुए ति, जहा पलाता गाढावगाढ - बद्धमूलो संबहरावातणाविणा सोलि चालेठंबा उम्मूले उंबा,एवं सोऽपि मायावी सुसाव भी जत्थाणेण लंधो गहितो जंवा असं तेणावि अभियोगेण विणास्तुकाम तस्य अण्णेहि अल्मस्थिनमाणो वा अवि पादपडणेहि न सक्छति उत्थल्लेलु (भारिया वि संता अणारियाहिं विउंटति आयरिया खेतारियादि, आरियमासाहिँगच्छ भणभुज एषमादिएहिएते चैवऽत्थे कलाद-हालाचर-चोरादी आत्मीयपरिभाषाछम्मए. हिभाति,मा परो जणी हीति, अजाणं लो मुह बंकिज्जा अण्णं पुडा आमान पृष्टः कोविचाराम कथयति एवं कोइ सोहिलाए गोषीओ पंरते -कुठिएहि गातो चोरो ति विमाणो गहिलो राउलं जीती करणिएहिं पुच्छिो भणति-पतहं चोरो पहिउ सि अमुगस्थ पडितो,कचि समा-- वत्सीए एतासिं]गावी पिढती संपततो चेवगहिलो अधिवा कस्स किंधि भासियाहित,पच्छासोतं चौरं कोचि भणति-अवस्स एतं असुगेण हितंभविस्सति सोयतं आणलो विजधा तेण हितंति भण-अमुगण हितं अण्णेण वा, एमादी अण्णं वागरेलि अण्ण