________________ सोयणता जूरणताएतिप्पणलाएपिट्टणलाए परिलप्पणसाएस दुक्रवण-सोयणजाव परिसपाण-बह-बंधण-पश्ििफलेसाती अप्पडिविरता भवति।। इति रखनु से असण्णिणी विसत्ता अहोणिसं पाणातिवाते उवक्षतिजति जाव अहोणिसं परिगहे उवक्रवातिमलि गावमिच्छादसणसल्ले उनकवाविज्जति,सव्वजोणिया विरबलुसत्ता सणिणो होच्चा असण्णिणो होति असणिणो होच्चा सणिणी होलि, होजसण्णी अदुवा असणीस्थ से अविविच्चिया अविधणिया असामुच्छिया अणणुलाविया असणि कायातोवासणिकाए संकमंति सणिकायातो वा असण्णिकार्य संकामति सणिकाया तो वा सष्णिकायं संकमंतिअसण्णिकायात काअसणिकायं संकमंति,जे एते सण्णीवा असण्णी वा सव्वे से मिच्छाचारा णिच्चं पसदविओवातचित्तदंडात-पाणातिवाते जाव मिच्छादसणसल्ले एवं रबलु भगवता अपनाते असंजते अविरते अपाडिहयप्पच्चक्रणायपावकम्मे सकिरिते असंवुडे एगं / बबाल एतिसुते से बाले अवियारमा वायसन्कायवक्के सुविणामविण पासइ पावेय से कम्ने कज्जलि // इधरवलु इरीणन्समुस्सएमण शरीरं चक्षुरादीना इन्द्रियाणां मनसश्चाधिष्ठान इमेमेलि मदीयेन, पण्णवर्ग वा भणति -त्वदीयनचक्षुषा, सदीयेन चक्षुषान दिट्ठा पुब्बासूक्ष्मता ति] त्वात्मकृष्टा अपि, सूस्थूरमूर्त यस्तु विप्रकृष्ट व्वान्न दृश्यंत, तस्मान्तौ दृष्टा,प्रोत्रेण न श्रुता,मनसा मसुता,एभिरेव त्रिभिःचक्षुनोत्रमनीभिर्यधाविषयं दृष्ट-भुत-सुपि