________________ स्थिता, न फल्गुकल्क कुहकाजीवनार्थ लोकप्रत्यया बाा एस्सकालं ति जावज्जीवाएराएवं तावदावयोरविशेषाकिञ्चन्झाचारशी -रतलाचारयथा भवतां युगमानान्तरष्टित्वं एवमस्माकमपि, यथाचवो रजोहरण प्रमाननार्थ एवमस्माकमपि केसारिका, यथा बचो वावममिति एवमस्माकमपि मौनं नात्युच्चै भघिणं वा, अधवा हीन भद्र-मृदुस्वभावता अक्रौर्य ममत्सरो या बुत बुतं, तान मुपदेश आचार शीलं टास्य ज्ञानस्य तदिदमाचारशील,अधवा लाननिति भवताम पिचैतन्याद ज्ञामानष्टं वादशाहं गणिपिटकं केवलं -चाइहापि षष्टितनां केवलज्ञानं च अविपर्ययादिशुद्धं केवलज्ञाममुत्पद्यते ज्ञानम् मधवाचैतन्यमित्यर्थः तच्च पूर्वमुक्कं भवतामपि चैतन्याद् -अनन्य आत्माातदेव सर्वमविशिष्टणसंपराए यि] विसे समथिचशब्दासमुच्चयार्थः, किं समुच्चिनीति? पूर्वोतकारणामिदिहती वि -धम्माभिसामुहितामो,यथाएतध्वविदोषःएवं संपराइती वि,सम्परीत्यस्मिन्निति सम्परायःसच संचारः भवतामपि संसरत्यात्माम स्माकमपि कारणामा संसति ।आह हि-संसरति घध्यम विना सञ्चन सर्वथैवाविशेष किस्मात् परमात्मनःसंसारित्वात् / / ४६ठक्त हि अबसरख पुरिसं महंत,सणात अक्वतंतव्वतंचा सब्वेस पाजेसु विसबलोसे,चंदोबसपाहि मातरबा४ एषंण मिलि मंसरसी,जमाहणाखत्तिय वेस पेसा। कीडायपरमवी च सिरीसिवाय,मराय,सत्वे तहदेवळोगा -