________________ असणि-सणिदृत्रान्तद्वयमा किमतेमसाध्यते?,सणिणो असणिणीय अहर्णता अमलाय अविरत तथाचोभाषितंच जे मगेण णिलत निक्षेपाधिकरण जिकिरवविणी संजीयण -णिसरणं ति अधिकरण णितित अवसई च,सलेण परंपरभवगतीवि | अणुबज्झति, जातज्ज्ञापनार्थमिदं सूत्र-सव्वजोलिया विस्खलु सत्ता कामं सर्वे योनिग्रहणादिह णवप्रयोगयोगा कायव्या,इह खलु शब्दविशेषग्रहणात कायग्रहणं मन्तव्यम, कायाधिकारश्चामुवर्तित एवेति / तस्य पंच काया तसका यवज्जा णियमा असण्णी,तमा वि | बैंदिया तेंदिया चतुरिदिया तिरि- मणुस्सा य सम्मुच्छिमा असणी,जेसम्मुच्छिाहिंतो उववज्जति गैरइय- देवेसु ले विजाव अपज्जत्तमा साप असण्णीचेव,सणी होच्चा असणी होसि असण्णी होच्या सण्णी, जधाभाविया अभविगा यनिसर्गत: सिद्धान एवं कश्चित्सेजी वा नत्क्षया जीवःनिसर्गसिद्धातभयित्वज्ञानावरणीयकोदयादसंमित्वम् लबायोपशतात् संसित्वम् पूर्व यच्चार्चितहों:"इति तेन - संजिनः पूर्वम्, तत्प्रतिपक्षातु पुनः प्रतिधेधः क्रियते, न संजी, तत्र संलिनां व्याख्याने उतरेषु निवृत्ता कथा: तेन संलिनःआदायभिधी यन्तीयत्रापि त्रसथावरा तवापिसुरा-ऽसुरवठ्यपदेशादेवंक्रमो भवति,जधाजमारमाणो पुरिसो स्वपिति निद्रोदयात् निद्राक्षयाच्च | पुन प्रतिबुध्यते प्रतिवद्धश्च पुनःम्पपिति, एवं संशित्वं जीवानां नैमित्तिक ननिसर्गिकमिति खोडव्यम्। यस्माच्यौला कायामा ननिसर्गोऽ स्तिसंहित्यमसंज्ञित्वंवा लम्माव रुद्धम् अविरुद्ध चलस्मिन् गतिप्रयागतिलक्षणं यतायतोऽपविश्यते-होज्न